Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

līlopākhyāne sadehādeharāṣṭravarṇanaṃ nāma sargaḥ |
aṣṭādaśaḥ sargaḥ |
vasiṣṭhaḥ |
itthaṃ vinodayāmīdaṃ duḥkhitaṃ cittamityalam |
bodhayitveṅgitairbhūpānāsthānādutthitātha sā || 1 ||
[Analyze grammar]

praviśyāntaḥpuraṃ bhartuḥ pārśve'ntaḥpuramaṇḍape |
viveśa puṣpaguptasya cintayāmāsa ceti sā || 2 ||
[Analyze grammar]

aho vicitrā māyeyamete'smatpuramānavāḥ |
bahirantaścidādarśe tatra ceha ca saṃsthitāḥ || 3 ||
[Analyze grammar]

tālītamālahintālamālitā girayo'pyamī |
yathā tatra tathehāpi bata māyeyamātatā || 4 ||
[Analyze grammar]

ādarśe bahirantaśca yathā śailo'nubhūyate |
bahirantaścidādarśe tathā sargo'nubhūyate || 5 ||
[Analyze grammar]

atra bhrāntimayaḥ sargaḥ kaḥ syātkaḥ pāramārthikaḥ |
iti pṛcchāmi vāgīśīmabhyarcyottamasaṃśayam || 6 ||
[Analyze grammar]

iti niścitya tāṃ devīṃ pūjayāmāsa sā tadā |
dadarśa ca puraḥ prāptāṃ kumārīrūpadhāriṇīm || 7 ||
[Analyze grammar]

bhadrāsanagatāṃ devīmupaviśya purogatā |
paramārthamahāśaktiṃ līlāpṛcchadbhuvi sthitā || 8 ||
[Analyze grammar]

līlā |
anukampyasya no devi bhajantyudvegamuttamāḥ |
tvayaiva kila sargādau sthāpiteti purāsthitiḥ || 9 ||
[Analyze grammar]

tadiyaṃ yatpurā prahvā pṛcchāmi parameśvari |
tvaṃ brūhi tvatkṛto nūnaṃ saphalo me'styanugrahaḥ || 10 ||
[Analyze grammar]

devī |
astyādarśo jagannāmnaḥ khādapyadhikanirmalaḥ |
yasya yojanakoṭīnāṃ koṭayo'vayavo manāk || 11 ||
[Analyze grammar]

nissandhibandho'bhighano mṛdurmasṛṇaśītalaḥ |
acetyaciditi khyāto nāmnā nirbhittiragrahaḥ || 12 ||
[Analyze grammar]

dikkālakalanākāśaprakāśaniyatikramāḥ |
yatreme pratibimbanti parāṃ parimitiṃ gatāḥ || 13 ||
[Analyze grammar]

trijagatpratibimbaśrīrbahirantaśca saṃsthitā |
[līlā:] tatrāmba kṛtrimā kā syātkāsau vā syādakṛtrimā || 14 ||
[Analyze grammar]

devī |
akṛtrimatvaṃ sargasya kīdṛśaṃ vada sundari |
kīdṛśaṃ kṛtrimatvaṃ syād yathāvatkathayeti me || 15 ||
[Analyze grammar]

līlā |
yathāhamiha tiṣṭhāmi tvaṃ ca devi sthitāmbike |
asāvakṛtrimaḥ sarga iti deveśi vedmyaham || 16 ||
[Analyze grammar]

yatrādhunā sa bhartā me sthitaḥ sargaḥ sa kṛtrimaḥ |
ahaṃ manye yataśśūnyo deśakālādyapūrakaḥ || 17 ||
[Analyze grammar]

devī |
kṛtrimo'kṛtrimātsargo na kadācana jāyate |
na hi kāraṇataḥ kāryamudetyasadṛśaṃ kvacit || 18 ||
[Analyze grammar]

līlā |
dṛśyate kāraṇātkāryaṃ suvilakṣaṇamambike |
ambvādātumaśaktā mṛdghaṭastajjastadāspadam || 19 ||
[Analyze grammar]

devī |
sampadyate hi yatkāryaṃ kāraṇaiḥ sahakāribhiḥ |
mukhyakāraṇavaicitryaṃ kiñcittasyāvalokyate || 20 ||
[Analyze grammar]

na ca tvadbhartṛsargasya kiñcitpṛthvyādi kāraṇam |
na bhūmaṇḍalato bhūmirjātā tatra varānane || 21 ||
[Analyze grammar]

gatā cidita uḍḍīya kutaḥ syādihabhūtalam |
sahakārīṇi kānyeva kāraṇānyatra kāraṇam || 22 ||
[Analyze grammar]

kāraṇānāmabhāve'pi yadeti sahakāriṇām |
tatpūrvakāraṇānnānyatsarveṇetyanubhūyate || 23 ||
[Analyze grammar]

līlā |
smṛtiḥ sā devi madbhartustathā sphāratvamāgatā |
smṛteśca kāraṇaṃ vedmi sargo'yamiti niścayaḥ || 24 ||
[Analyze grammar]

devī |
smṛtirākāśarūpaiva yathā tajjastathaiva te |
bhartṛsargo'nubhūto hi sa khameva tathābale || 25 ||
[Analyze grammar]

līlā |
smṛtyākāśamayaḥ sargo yathā bharturmamoditaḥ |
tathaivemamahaṃ manye sa sargo'tra nidarśanam || 26 ||
[Analyze grammar]

devī |
evametadasatsargo bhartuste bhāti bhāsuraḥ |
tathaivāyamihābhāti paśyāmyetadahaṃ sute || 27 ||
[Analyze grammar]

līlā |
yathā patyuramūrto'smātsargātsargo bhramātmakaḥ |
jātastathāyaṃ vada me jagatkuḍyanivṛttaye || 28 ||
[Analyze grammar]

devī |
prāksmṛtirbhrāntimātrātmā sargo'yamudito yathā |
svapnabhramātmako bhāti tathedaṃ kathyate śṛṇu || 29 ||
[Analyze grammar]

asti kaściccidākāśe kvacitsaṃsāramaṇḍapaḥ |
ākāśakācadalavacchādanācchādanākṛtiḥ || 30 ||
[Analyze grammar]

merustambhasthalokeśapuraśrīsālabhañjikaḥ |
caturdaśāpavarakastrigarto bhānudīpakaḥ || 31 ||
[Analyze grammar]

koṇasthabhūtavalmīkavyāptaparvataloṣṭakaḥ |
anekaputrajaraḍhaprajeśabrāhmaṇāspadam || 32 ||
[Analyze grammar]

ṛkṣaughakośakārāḍhyavyomordhvatalakālimā |
nabhonivāsisiddhaughamaṣakāhitaghuṅghumaḥ || 33 ||
[Analyze grammar]

payodagṛhadhūmograjālāvalitakoṇakaḥ |
vātamārgamahāvaṃśasthitavaimānikakrimiḥ || 34 ||
[Analyze grammar]

surāsurādidurbālalīlākalakalākulaḥ |
lokāntarapuragrāmabhāṇḍopaskaranirbharaḥ || 35 ||
[Analyze grammar]

saritsroto'bdhisarasījalokṣitamahītalaḥ |
pātālabhūtalasvargābhogabhāsurakoṭaraḥ || 36 ||
[Analyze grammar]

tatra kasmiṃścidekasmin koṇāpavarakodare |
śailaloṣṭatale'styeko girigrāmakagartakaḥ || 37 ||
[Analyze grammar]

asminnadīśailavanopagūḍhe sāgniḥ sadāraḥ sutavānarogaḥ |
gokṣīravān rājabhayādvimuktaḥ sarvātithirdharmaparo dvijo'bhūt || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 18

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: