Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

mūlakāraṇadevasvarūpavarṇanaṃ nāma sargaḥ |
ṣaṣṭhaḥ sargaḥ |
vasiṣṭhaḥ |
asya devātidevasya parasya paramātmanaḥ |
jñānādeva parā siddhirna tvanuṣṭhānakhedadā || 1 ||
[Analyze grammar]

atra jñānamanuṣṭhānaṃ na tvanyadupayujyate |
mṛgatṛṣṇājalabhrāntiśāntivedanarūpi tat || 2 ||
[Analyze grammar]

na caiṣa dūre nākāśe nālabhyo viṣamo na ca |
svānandabhāsarūpo'sau svadehādeva labhyate || 3 ||
[Analyze grammar]

kiñcinnopakarotyatra tapodānavratādikam |
svabhāvamātraviśrāntimṛte nātrāsti sādhanam || 4 ||
[Analyze grammar]

śāstrasatsaṅgasadyogiparataivātra kevalam |
sādhanaṃ bodhanaṃ mohajālasya yadakṛtrimam || 5 ||
[Analyze grammar]

ayaṃ sa deva ityeva samparijñānamātrataḥ |
jantorna jāyate duḥkhaṃ jīvanmuktatvameti ca || 6 ||
[Analyze grammar]

rāmaḥ |
samparijñātamātreṇa kilānenātmanātmani |
punardoṣā na bādhante maraṇādyāḥ kadācana || 7 ||
[Analyze grammar]

devadevo mahāneṣa kuto dūrādavāpyate |
tapasā kena tīvreṇa kleśena kiyatāthavā || 8 ||
[Analyze grammar]

vasiṣṭhaḥ |
svapauruṣaprayatnena vivekena vikāsinā |
sa devo jñāyate rāma na tapassnānakarmabhiḥ || 9 ||
[Analyze grammar]

rāgadveṣatamaḥkrodhamadamātsaryavarjanam |
vinā rāma tapodānaṃ kleśa eva na vāstavam || 10 ||
[Analyze grammar]

rāgādyupahate citte vañcayitvā paraṃ dhanam |
yadarjyate tato dānād yasyārthastasya tatphalam || 11 ||
[Analyze grammar]

rāgādyupahate citte vratādi kriyate ca yat |
sa dambhaḥ procyate tasya phalamasti manāṅ na vā || 12 ||
[Analyze grammar]

tasmātpuruṣayatnena mukhyamauṣadhamāharet |
sacchāstrasajjanāsaṅgaṃ saṃsṛtivyādhināśanam || 13 ||
[Analyze grammar]

atraikaṃ pauruṣaṃ yatnaṃ varjayitvetarā gatiḥ |
sarvaduḥkhakṣayaprāptau na kācidupapadyate || 14 ||
[Analyze grammar]

śṛṇu tatpauruṣaṃ kīdṛgātmajñānasya labdhaye |
yena śāmyantyaśeṣeṇa rāgadveṣaviṣūcikāḥ || 15 ||
[Analyze grammar]

yathāsambhavayā vṛttyā lokaśāstrāviruddhayā |
santoṣasantuṣṭamanā bhogagardhaṃ parityajan || 16 ||
[Analyze grammar]

yathāsambhavamudyogādanudvignatayā svayā |
sādhusaṅgamasacchāstraparatāṃ prathamaṃ śrayet || 17 ||
[Analyze grammar]

yathāprāptārthasantuṣṭo yo garhitamupekṣate |
sādhusaṅgamasacchāstrarataśśīghraṃ sa mucyate || 18 ||
[Analyze grammar]

vicāraṇāparijñātasvabhāvasya mahāmateḥ |
anukampyā bhavantyete brahmaviṣṇvindraśaṅkarāḥ || 19 ||
[Analyze grammar]

bhṛśaṃ yaṃ sujanaprāyaṃ lokāḥ sādhuṃ pracakṣate |
sa viśiṣṭaḥ sa sādhuḥ syāttaṃ prayatnena saṃśrayet || 20 ||
[Analyze grammar]

adhyātmavidyā vidyānāṃ pradhānaṃ tatkathāśrayam |
śāstraṃ sacchāstramityāhurmucyate tadvicāravān || 21 ||
[Analyze grammar]

sacchāstrasatsaṅgamajairvivekaistathā vinaśyanti balānmalāni |
yathā jalānāṃ katakānuṣaṅgād yathā jaḍānāmabhayopayogāt || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 6

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: