Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

rāghavaviṣādo nāma sargaḥ |
daśamaḥ sargaḥ |
viśvāmitraḥ |
evaṃ cettanmahāprājñaṃ bhavanto raghunandanam |
ihānayantu tvaritaṃ hariṇaṃ hariṇā iva || 1 ||
[Analyze grammar]

eṣa moho raghupaternāpadbhyo na ca rāgataḥ |
vivekavairāgyakṛto bodha eṣa mahodayaḥ || 2 ||
[Analyze grammar]

ihāyātu kṣaṇād rāmastadihaiva vayaṃ kṣaṇāt |
mohaṃ tasyāpaneṣyāmo maruto'drerghanaṃ yathā || 3 ||
[Analyze grammar]

etasminmārjite yuktyā mohe ca raghunandanaḥ |
viśrāntimeṣyati pade tasminvayamivottame || 4 ||
[Analyze grammar]

satyatāṃ muditāṃ prajñāṃ viśrāntiṃ ca sametya saḥ |
pīnatāṃ varavarṇatvaṃ pītāmṛta ivaiṣyati || 5 ||
[Analyze grammar]

nijāṃ ca prakṛtāmeva vyavahāraparamparām |
paripūrṇamanā mānya ācariṣyatyakhaṇḍitām || 6 ||
[Analyze grammar]

bhaviṣyati mahāsattvo jñātalokaparāvaraḥ |
sukhaduḥkhadaśāhīnaḥ samaloṣṭāśmakāñcanaḥ || 7 ||
[Analyze grammar]

ityukte munināthena rājā sampūrṇamānasaḥ |
prāhiṇod rāmamānetuṃ bhūyo dūtaparamparām || 8 ||
[Analyze grammar]

etāvatā ca kālena rāmo nijagṛhāsanāt |
pituḥ sakāśamāgantumutthito'rka ivācalāt || 9 ||
[Analyze grammar]

vṛtaḥ katipayairbhṛtyairbhrātṛbhyāṃ cājagāma ha |
tatpuṇyaṃ piturāsthānaṃ svargaṃ surapateriva || 10 ||
[Analyze grammar]

dūrādeva dadarśāsau rāmo daśarathaṃ tadā |
vṛtaṃ rājasamūhena devaugheneva vāsavam || 11 ||
[Analyze grammar]

vasiṣṭhaviśvāmitrābhyāṃ sevitaṃ pārśvayordvayoḥ |
sarvaśāstrārthatajjñena mantrivṛndena pālitam || 12 ||
[Analyze grammar]

cārucāmarahastābhiḥ kāntābhiḥ samupāsitam |
kakubbhiriva mūrtābhiḥ saṃsthitābhiryathocitam || 13 ||
[Analyze grammar]

vasiṣṭhaviśvāmitrādyāstathā daśarathādayaḥ |
dadṛśū rāghavaṃ dūrādupāyāntaṃ guhopamam || 14 ||
[Analyze grammar]

sattvāvaṣṭambhagarveṇa śaityeneva himālayam |
śritaṃ sakalasevyena gambhīreṇa svareṇa ca || 15 ||
[Analyze grammar]

saumyaṃ samaśubhākāraṃ vinayodāramūrjitam |
kāntopaśāntavapuṣaṃ parasyārthasya bhājanam || 16 ||
[Analyze grammar]

samudyadyauvanārambhamudyogaśamaśobhitam |
anudvignamanāyāsaṃ pūrṇaprāyamanoratham || 17 ||
[Analyze grammar]

vicāritajagadyātraṃ pavitraguṇagocaram |
mahāsattvaikalobhena guṇairiva samāśritam || 18 ||
[Analyze grammar]

udārasāramāpūrṇamantaḥkaraṇakoṭaram |
avikṣubhitayā vṛttyā darśayantamanuttamam || 19 ||
[Analyze grammar]

evaṃ guṇagaṇākīrṇo dūrādeva raghūdvahaḥ |
parimeyasitācchācchasvahārāmbarapallavaḥ || 20 ||
[Analyze grammar]

praṇanāma calaccārucūḍāmaṇimarīcinā |
śirasā vasudhākampalolamānācalaśriyā || 21 ||
[Analyze grammar]

prathamaṃ pitaraṃ paścānmunīnmānyaikamānataḥ |
tato viprāṃstato bandhūṃstato'dhikaguṇān gurūn || 22 ||
[Analyze grammar]

jagrāha cātmanā dṛṣṭvā manāksvādugirā tathā |
rājalokena vihitāṃ sa praṇāmaparamparām || 23 ||
[Analyze grammar]

vihitāśīrmunibhyāṃ tu rāmaḥ sa śamamānasaḥ |
āsasāda pituḥ puṇyaṃ samīpaṃ surasundaraḥ || 24 ||
[Analyze grammar]

pādābhivandanarataṃ tamathāsau mahīpatiḥ |
śirasyabhyāliliṅgāśu cucumba ca punaḥ punaḥ || 25 ||
[Analyze grammar]

śatrughnaṃ lakṣmaṇaṃ caiva tathaiva paravīrahā |
āliliṅga ghanasnehaṃ rājahaṃso'mbujaṃ yathā || 26 ||
[Analyze grammar]

utsaṅge vatsa tiṣṭheti vadatyatha mahīpatau |
bhūmau parijanāstīrṇe so'ṃśuke'tha nyavikṣata || 27 ||
[Analyze grammar]

daśarathaḥ |
putra prāptavivekastvaṃ kalyāṇānāṃ ca bhājanam |
janavajjīrṇayā buddhyā khedāyātmā na dīyate || 28 ||
[Analyze grammar]

vṛddhavipraguruproktaṃ tvādṛśenānutiṣṭhatā |
padamāsādyate puṇyaṃ na mohamanudhāvatā || 29 ||
[Analyze grammar]

tāvadevāpado dūre tiṣṭhanti paripelavāḥ |
yāvadeva na mohasya prasaraḥ putra dīyate || 30 ||
[Analyze grammar]

vasiṣṭhaḥ |
rājaputra mahābāho śūrastvaṃ vijitāstvayā |
durucchedā durārambhā apyamī viṣayārayaḥ || 31 ||
[Analyze grammar]

kimatajjña ivājñānāṃ yogye vā mohasāgare |
vinimajjasi kallolagahane jāḍyaśālini || 32 ||
[Analyze grammar]

viśvāmitraḥ |
calannīlotpalavyūhasamalocana lolatām |
brūhi cetaḥkṛtāṃ tyaktvā hetunā kena muhyasi || 33 ||
[Analyze grammar]

kiṃniṣṭhāḥ kiyatā kena kiyantaḥ kāraṇena te |
ādhayo nu vilumpanti mano gehamivākhavaḥ || 34 ||
[Analyze grammar]

manye nānucitānāṃ tvamādhīnāṃ padamuttamaḥ |
āpatsu cāpto yo dhīro nirjitāstena cādhayaḥ || 35 ||
[Analyze grammar]

yathābhimatamāśu tvaṃ brūhi prāpsyasi cānagham |
sarvameva punaryena tava bhetsyanti nādhayaḥ || 36 ||
[Analyze grammar]

ityuttamasya sa mune raghuvaṃśaketurākarṇya vākyamucitārthavilāsagarbham |
tatyāja khedamabhigarjati vārivāhe barhī yathābhyanumitābhimatārthasiddhiḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 10

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: