Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

prathamaḥ sargaḥ |
divi bhūmau tathākāśe bahirantaśca me vibhuḥ |
yo'vabhātyavabhāsātmā tasmai viśvātmane namaḥ || 1 ||
[Analyze grammar]

aham baddho vimuktaḥ syāmiti yasyāsti niścayaḥ |
nātyantatajjño nātajjñaḥ so'smiñchāstre'dhikāravān || 2 ||
[Analyze grammar]

vālmīkiḥ |
kathopāyānvicāryādau mokṣopāyānimānatha |
yo vicārayati prājño na sa bhūyo'bhijāyate || 3 ||
[Analyze grammar]

asmin rāmāyaṇe nāma kathopāyānmahāphalān |
etāṃstu prathamaṃ kṛtvā purāhamarimardana || 4 ||
[Analyze grammar]

śiṣyāyāsmai vinītāya bharadvājāya dhīmate |
ekāgro dattavān ramyānmaṇīnabdhirivārthine || 5 ||
[Analyze grammar]

tata ete kathopāyā bharadvājena dhīmatā |
kasmiṃścinmerugahane brahmaṇo'gra udāhṛtāḥ || 6 ||
[Analyze grammar]

athāsya tuṣṭo bhagavānbrahmā lokapitāmahaḥ |
varaṃ putra gṛhāṇeti samuvāca mahāśayaḥ || 7 ||
[Analyze grammar]

bharadvājaḥ |
bhagavanbhūtabhavyeśa varo'yaṃ me'dya rocate |
yeneyaṃ janatā duḥkhānmucyate tadudāhara || 8 ||
[Analyze grammar]

brahmā |
guruṃ vālmīkimatrāśu prārthayasva prayatnataḥ |
tenedaṃ yatsamārabdhaṃ rāmāyaṇamaninditam || 9 ||
[Analyze grammar]

tasmiñjñāte naro mohātsamagrātsantariṣyati |
setunevāmbudheḥ pāramapāraguṇaśālinā || 10 ||
[Analyze grammar]

ityuktvā sa bharadvājaṃ parameṣṭhī mamāśramam |
abhyāgamatsamaṃ tena bharadvājena bhūtakṛt || 11 ||
[Analyze grammar]

tūrṇaṃ sampūjito devaḥ so'rghyapādyādinā mayā |
avocanmāṃ mahāsattvaḥ sarvabhūtahite rataḥ || 12 ||
[Analyze grammar]

rāmasvabhāvakathanādasmādvaramune tvayā |
nodyogaḥ samparityājya ā samāpteraninditāt || 13 ||
[Analyze grammar]

jñātenānena loko'yamasmātsaṃsārasaṅkaṭāt |
samuttariṣyati kṣipraṃ potenevāśu sāgarāt || 14 ||
[Analyze grammar]

vaktuṃ tavaitamevārthamahamāgatavānayam |
kuru lokahitārthaṃ tvaṃ śāstramityuktavānajaḥ || 15 ||
[Analyze grammar]

mama puṇyāśramāttasmātkṣaṇādantardhimāgataḥ |
muhūrtādudyataḥ proccaistaraṅga iva vāriṇaḥ || 16 ||
[Analyze grammar]

tasminprayāte bhagavatyahaṃ vismayamāgataḥ |
punastatra bharadvājamapṛcchaṃ svacchayā dhiyā || 17 ||
[Analyze grammar]

kimetadbrahmaṇā proktam bharadvāja vadāśu me |
ityuktena punaḥ proktam bharadvājena me'nagha || 18 ||
[Analyze grammar]

bharadvājaḥ |
etaduktam bhagavatā yathā rāmāyaṇaṃ kuru |
sarvalokahitāyāśu saṃsārārṇavapotakam || 19 ||
[Analyze grammar]

mahyaṃ ca bhagavanbrūhi kathaṃ saṃsārasaṅkaṭe |
rāmo vyavahṛto'pyasminbharataśca mahāmanāḥ || 20 ||
[Analyze grammar]

śatrughno lakṣmaṇaścāpi sītā cāpi yaśasvinī |
rāmānuyāyinaste vā mantriputrā mahādhiyaḥ || 21 ||
[Analyze grammar]

nirduḥkhatāṃ kathaṃ te tu prāptāstadbrūhi me sphuṭam |
tathaivāhaṃ tariṣyāmi tato janatayā saha || 22 ||
[Analyze grammar]

bharadvājena rājendra yadetyukto'smi sādaram |
tadā kartuṃ vibhorājñāmahaṃ vaktuṃ pravṛttavān || 23 ||
[Analyze grammar]

śṛṇu vatsa bharadvāja yathāpṛṣṭaṃ vadāmi te |
śrutena yena sammohamalaṃ dūrīkariṣyasi || 24 ||
[Analyze grammar]

tathā vyavahara prājña yathā vyavahṛtaḥ sukhī |
sarvāsaṃsaktayā buddhyā rāmo rājīvalocanaḥ || 25 ||
[Analyze grammar]

lakṣmaṇo bharataścaiva śatrughnaśca mahāmanāḥ |
kausalyā ca sumitrā ca sītā daśarathastathā || 26 ||
[Analyze grammar]

kṛtāsthaścāvirodhaśca bodhapāramupāgataḥ |
vasiṣṭho vāmadevaśca mantriṇo'ṣṭau tathetare || 27 ||
[Analyze grammar]

ghṛṣṭirvikunto bhāmaśca satyavardhana eva ca |
vibhīṣaṇaḥ suṣeṇaśca hanumānindrajittathā || 28 ||
[Analyze grammar]

ete'ṣṭāviṃśatiḥ proktāḥ samanīrāgacetasaḥ |
jīvanmuktā mahātmāno yathāprāptānuvartinaḥ || 29 ||
[Analyze grammar]

ebhiryathā hṛtaṃ dattaṃ gṛhītamuṣitaṃ smṛtam |
tathā cedvartase putra mukta evāsi saṅkaṭāt || 30 ||
[Analyze grammar]

apārasaṃsārasamudrapātī labdhvā parāṃ yuktimudārasattvaḥ |
na śokamāyāti na dainyameti gatajvarastiṣṭhati nityatṛptaḥ || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 1

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: