Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
vihṛtya ca tato rājansahitāḥ kurupāṇḍavāḥ |
vyatītāyāṃ tu śarvaryāṃ punaryuddhāya niryayuḥ || 1 ||
[Analyze grammar]

tatra śabdo mahānāsīttava teṣāṃ ca bhārata |
yujyatāṃ rathamukhyānāṃ kalpyatāṃ caiva dantinām || 2 ||
[Analyze grammar]

saṃnahyatāṃ padātīnāṃ hayānāṃ caiva bhārata |
śaṅkhadundubhinādaśca tumulaḥ sarvato'bhavat || 3 ||
[Analyze grammar]

tato yudhiṣṭhiro rājā dhṛṣṭadyumnamabhāṣata |
vyūhaṃ vyūha mahābāho makaraṃ śatrutāpanam || 4 ||
[Analyze grammar]

evamuktastu pārthena dhṛṣṭadyumno mahārathaḥ |
vyādideśa mahārāja rathino rathināṃ varaḥ || 5 ||
[Analyze grammar]

śiro'bhūddrupadastasya pāṇḍavaśca dhanaṃjayaḥ |
cakṣuṣī sahadevaśca nakulaśca mahārathaḥ |
tuṇḍamāsīnmahārāja bhīmaseno mahābalaḥ || 6 ||
[Analyze grammar]

saubhadro draupadeyāśca rākṣasaśca ghaṭotkacaḥ |
sātyakirdharmarājaśca vyūhagrīvāṃ samāsthitāḥ || 7 ||
[Analyze grammar]

pṛṣṭhamāsīnmahārāja virāṭo vāhinīpatiḥ |
dhṛṣṭadyumnena sahito mahatyā senayā vṛtaḥ || 8 ||
[Analyze grammar]

kekayā bhrātaraḥ pañca vāmaṃ pārśvaṃ samāśritāḥ |
dhṛṣṭaketurnaravyāghraḥ karakarṣaśca vīryavān |
dakṣiṇaṃ pakṣamāśritya sthitā vyūhasya rakṣaṇe || 9 ||
[Analyze grammar]

pādayostu mahārāja sthitaḥ śrīmānmahārathaḥ |
kuntibhojaḥ śatānīko mahatyā senayā vṛtaḥ || 10 ||
[Analyze grammar]

śikhaṇḍī tu maheṣvāsaḥ somakaiḥ saṃvṛto balī |
irāvāṃśca tataḥ pucche makarasya vyavasthitau || 11 ||
[Analyze grammar]

evametanmahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ |
sūryodaye mahārāja punaryuddhāya daṃśitāḥ || 12 ||
[Analyze grammar]

kauravānabhyayustūrṇaṃ hastyaśvarathapattibhiḥ |
samucchritairdhvajaiścitraiḥ śastraiśca vimalaiḥ śitaiḥ || 13 ||
[Analyze grammar]

vyūhaṃ dṛṣṭvā tu tatsainyaṃ pitā devavratastava |
krauñcena mahatā rājanpratyavyūhata vāhinīm || 14 ||
[Analyze grammar]

tasya tuṇḍe maheṣvāso bhāradvājo vyarocata |
aśvatthāmā kṛpaścaiva cakṣurāstāṃ nareśvara || 15 ||
[Analyze grammar]

kṛtavarmā tu sahitaḥ kāmbojāraṭṭabāhlikaiḥ |
śirasyāsīnnaraśreṣṭhaḥ śreṣṭhaḥ sarvadhanuṣmatām || 16 ||
[Analyze grammar]

grīvāyāṃ śūrasenastu tava putraśca māriṣa |
duryodhano mahārāja rājabhirbahubhirvṛtaḥ || 17 ||
[Analyze grammar]

prāgjyotiṣastu sahitaḥ madrasauvīrakekayaiḥ |
urasyabhūnnaraśreṣṭha mahatyā senayā vṛtaḥ || 18 ||
[Analyze grammar]

svasenayā ca sahitaḥ suśarmā prasthalādhipaḥ |
vāmaṃ pakṣaṃ samāśritya daṃśitaḥ samavasthitaḥ || 19 ||
[Analyze grammar]

tuṣārā yavanāścaiva śakāśca saha cūcupaiḥ |
dakṣiṇaṃ pakṣamāśritya sthitā vyūhasya bhārata || 20 ||
[Analyze grammar]

śrutāyuśca śatāyuśca saumadattiśca māriṣa |
vyūhasya jaghane tasthū rakṣamāṇāḥ parasparam || 21 ||
[Analyze grammar]

tato yuddhāya saṃjagmuḥ pāṇḍavāḥ kauravaiḥ saha |
sūryodaye mahārāja tato yuddhamabhūnmahat || 22 ||
[Analyze grammar]

pratīyū rathino nāgānnāgāśca rathino yayuḥ |
hayārohā hayārohānrathinaścāpi sādinaḥ || 23 ||
[Analyze grammar]

sārathiṃ ca rathī rājankuñjarāṃśca mahāraṇe |
hastyārohā rathārohānrathinaścāpi sādinaḥ || 24 ||
[Analyze grammar]

rathinaḥ pattibhiḥ sārdhaṃ sādinaścāpi pattibhiḥ |
anyonyaṃ samare rājanpratyadhāvannamarṣitāḥ || 25 ||
[Analyze grammar]

bhīmasenārjunayamairguptā cānyairmahārathaiḥ |
śuśubhe pāṇḍavī senā nakṣatrairiva śarvarī || 26 ||
[Analyze grammar]

tathā bhīṣmakṛpadroṇaśalyaduryodhanādibhiḥ |
tavāpi vibabhau senā grahairdyauriva saṃvṛtā || 27 ||
[Analyze grammar]

bhīmasenastu kaunteyo droṇaṃ dṛṣṭvā parākramī |
abhyayājjavanairaśvairbhāradvājasya vāhinīm || 28 ||
[Analyze grammar]

droṇastu samare kruddho bhīmaṃ navabhirāyasaiḥ |
vivyādha samare rājanmarmāṇyuddiśya vīryavān || 29 ||
[Analyze grammar]

dṛḍhāhatastato bhīmo bhāradvājasya saṃyuge |
sārathiṃ preṣayāmāsa yamasya sadanaṃ prati || 30 ||
[Analyze grammar]

sa saṃgṛhya svayaṃ vāhānbhāradvājaḥ pratāpavān |
vyadhamatpāṇḍavīṃ senāṃ tūlarāśimivānalaḥ || 31 ||
[Analyze grammar]

te vadhyamānā droṇena bhīṣmeṇa ca narottama |
sṛñjayāḥ kekayaiḥ sārdhaṃ palāyanaparābhavan || 32 ||
[Analyze grammar]

tathaiva tāvakaṃ sainyaṃ bhīmārjunaparikṣatam |
muhyate tatra tatraiva samadeva varāṅganā || 33 ||
[Analyze grammar]

abhidyetāṃ tato vyūhau tasminvīravarakṣaye |
āsīdvyatikaro ghorastava teṣāṃ ca bhārata || 34 ||
[Analyze grammar]

tadadbhutamapaśyāma tāvakānāṃ paraiḥ saha |
ekāyanagatāḥ sarve yadayudhyanta bhārata || 35 ||
[Analyze grammar]

pratisaṃvārya cāstrāṇi te'nyonyasya viśāṃ pate |
yuyudhuḥ pāṇḍavāścaiva kauravāśca mahārathāḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 71

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: