Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tato yudhiṣṭhiro rājā svāṃ senāṃ samacodayat |
prativyūhannanīkāni bhīṣmasya bharatarṣabha || 1 ||
[Analyze grammar]

yathoddiṣṭānyanīkāni pratyavyūhanta pāṇḍavāḥ |
svargaṃ paramabhīpsantaḥ suyuddhena kurūdvahāḥ || 2 ||
[Analyze grammar]

madhye śikhaṇḍino'nīkaṃ rakṣitaṃ savyasācinā |
dhṛṣṭadyumnasya ca svayaṃ bhīmena paripālitam || 3 ||
[Analyze grammar]

anīkaṃ dakṣiṇaṃ rājanyuyudhānena pālitam |
śrīmatā sātvatāgryeṇa śakreṇeva dhanuṣmatā || 4 ||
[Analyze grammar]

mahendrayānapratimaṃ rathaṃ tu sopaskaraṃ hāṭakaratnacitram |
yudhiṣṭhiraḥ kāñcanabhāṇḍayoktraṃ samāsthito nāgakulasya madhye || 5 ||
[Analyze grammar]

samucchritaṃ dāntaśalākamasya supāṇḍuraṃ chatramatīva bhāti |
pradakṣiṇaṃ cainamupācaranti maharṣayaḥ saṃstutibhirnarendram || 6 ||
[Analyze grammar]

purohitāḥ śatruvadhaṃ vadanto maharṣivṛddhāḥ śrutavanta eva |
japyaiśca mantraiśca tathauṣadhībhiḥ samantataḥ svastyayanaṃ pracakruḥ || 7 ||
[Analyze grammar]

tataḥ sa vastrāṇi tathaiva gāśca phalāni puṣpāṇi tathaiva niṣkān |
kurūttamo brāhmaṇasānmahātmā kurvanyayau śakra ivāmarebhyaḥ || 8 ||
[Analyze grammar]

sahasrasūryaḥ śatakiṅkiṇīkaḥ parārdhyajāmbūnadahemacitraḥ |
ratho'rjunasyāgnirivārcimālī vibhrājate śvetahayaḥ sucakraḥ || 9 ||
[Analyze grammar]

tamāsthitaḥ keśavasaṃgṛhītaṃ kapidhvajaṃ gāṇḍivabāṇahastaḥ |
dhanurdharo yasya samaḥ pṛthivyāṃ na vidyate no bhavitā vā kadācit || 10 ||
[Analyze grammar]

udvartayiṣyaṃstava putrasenāmatīva raudraṃ sa bibharti rūpam |
anāyudho yaḥ subhujo bhujābhyāṃ narāśvanāgānyudhi bhasma kuryāt || 11 ||
[Analyze grammar]

sa bhīmasenaḥ sahito yamābhyāṃ vṛkodaro vīrarathasya goptā |
taṃ prekṣya mattarṣabhasiṃhakhelaṃ loke mahendrapratimānakalpam || 12 ||
[Analyze grammar]

samīkṣya senāgragataṃ durāsadaṃ pravivyathuḥ paṅkagatā ivoṣṭrāḥ |
vṛkodaraṃ vāraṇarājadarpaṃ yodhāstvadīyā bhayavignasattvāḥ || 13 ||
[Analyze grammar]

anīkamadhye tiṣṭhantaṃ rājaputraṃ durāsadam |
abravīdbharataśreṣṭhaṃ guḍākeśaṃ janārdanaḥ || 14 ||
[Analyze grammar]

vāsudeva uvāca |
ya eṣa goptā pratapanbalastho yo naḥ senāṃ siṃha ivekṣate ca |
sa eṣa bhīṣmaḥ kuruvaṃśaketuryenāhṛtāstriṃśato vājimedhāḥ || 15 ||
[Analyze grammar]

etānyanīkāni mahānubhāvaṃ gūhanti meghā iva gharmaraśmim |
etāni hatvā puruṣapravīra kāṅkṣasva yuddhaṃ bharatarṣabheṇa || 16 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
keṣāṃ prahṛṣṭāstatrāgre yodhā yudhyanti saṃjaya |
udagramanasaḥ ke'tra ke vā dīnā vicetasaḥ || 17 ||
[Analyze grammar]

ke pūrvaṃ prāharaṃstatra yuddhe hṛdayakampane |
māmakāḥ pāṇḍavānāṃ vā tanmamācakṣva saṃjaya || 18 ||
[Analyze grammar]

kasya senāsamudaye gandhamālyasamudbhavaḥ |
vācaḥ pradakṣiṇāścaiva yodhānāmabhigarjatām || 19 ||
[Analyze grammar]

saṃjaya uvāca |
ubhayoḥ senayostatra yodhā jahṛṣire mudā |
sragdhūpapānagandhānāmubhayatra samudbhavaḥ || 20 ||
[Analyze grammar]

saṃhatānāmanīkānāṃ vyūḍhānāṃ bharatarṣabha |
saṃsarpatāmudīrṇānāṃ vimardaḥ sumahānabhūt || 21 ||
[Analyze grammar]

vāditraśabdastumulaḥ śaṅkhabherīvimiśritaḥ |
kuñjarāṇāṃ ca nadatāṃ sainyānāṃ ca prahṛṣyatām || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 22

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: