Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
pāñcālarājasya suto rājanparapuraṃjayaḥ |
śikhaṇḍī rathamukhyo me mataḥ pārthasya bhārata || 1 ||
[Analyze grammar]

eṣa yotsyati saṃgrāme nāśayanpūrvasaṃsthitim |
paraṃ yaśo viprathayaṃstava senāsu bhārata || 2 ||
[Analyze grammar]

etasya bahulāḥ senāḥ pāñcālāśca prabhadrakāḥ |
tenāsau rathavaṃśena mahatkarma kariṣyati || 3 ||
[Analyze grammar]

dhṛṣṭadyumnaśca senānīḥ sarvasenāsu bhārata |
mato me'tiratho rājandroṇaśiṣyo mahārathaḥ || 4 ||
[Analyze grammar]

eṣa yotsyati saṃgrāme sūdayanvai parānraṇe |
bhagavāniva saṃkruddhaḥ pinākī yugasaṃkṣaye || 5 ||
[Analyze grammar]

etasya tadrathānīkaṃ kathayanti raṇapriyāḥ |
bahutvātsāgaraprakhyaṃ devānāmiva saṃyuge || 6 ||
[Analyze grammar]

kṣatradharmā tu rājendra mato me'rdharatho nṛpa |
dhṛṣṭadyumnasya tanayo bālyānnātikṛtaśramaḥ || 7 ||
[Analyze grammar]

śiśupālasuto vīraścedirājo mahārathaḥ |
dhṛṣṭaketurmaheṣvāsaḥ saṃbandhī pāṇḍavasya ha || 8 ||
[Analyze grammar]

eṣa cedipatiḥ śūraḥ saha putreṇa bhārata |
mahārathenāsukaraṃ mahatkarma kariṣyati || 9 ||
[Analyze grammar]

kṣatradharmarato mahyaṃ mataḥ parapuraṃjayaḥ |
kṣatradevastu rājendra pāṇḍaveṣu rathottamaḥ |
jayantaścāmitaujāśca satyajicca mahārathaḥ || 10 ||
[Analyze grammar]

mahārathā mahātmānaḥ sarve pāñcālasattamāḥ |
yotsyante samare tāta saṃrabdhā iva kuñjarāḥ || 11 ||
[Analyze grammar]

ajo bhojaśca vikrāntau pāṇḍaveṣu mahārathau |
pāṇḍavānāṃ sahāyārthe paraṃ śaktyā yatiṣyataḥ |
śīghrāstrau citrayoddhārau kṛtinau dṛḍhavikramau || 12 ||
[Analyze grammar]

kekayāḥ pañca rājendra bhrātaro yuddhadurmadāḥ |
sarva ete rathodārāḥ sarve lohitakadhvajāḥ || 13 ||
[Analyze grammar]

kāśikaḥ sukumāraśca nīlo yaścāparo nṛpaḥ |
sūryadattaśca śaṅkhaśca madirāśvaśca nāmataḥ || 14 ||
[Analyze grammar]

sarva ete rathodārāḥ sarve cāhavalakṣaṇāḥ |
sarvāstraviduṣaḥ sarve mahātmāno matā mama || 15 ||
[Analyze grammar]

vārdhakṣemirmahārāja ratho mama mahānmataḥ |
citrāyudhaśca nṛpatirmato me rathasattamaḥ |
sa hi saṃgrāmaśobhī ca bhaktaścāpi kirīṭinaḥ || 16 ||
[Analyze grammar]

cekitānaḥ satyadhṛtiḥ pāṇḍavānāṃ mahārathau |
dvāvimau puruṣavyāghrau rathodārau matau mama || 17 ||
[Analyze grammar]

vyāghradattaśca rājendra candrasenaśca bhārata |
matau mama rathodārau pāṇḍavānāṃ na saṃśayaḥ || 18 ||
[Analyze grammar]

senābinduśca rājendra krodhahantā ca nāmataḥ |
yaḥ samo vāsudevena bhīmasenena cābhibhūḥ |
sa yotsyatīha vikramya samare tava sainikaiḥ || 19 ||
[Analyze grammar]

māṃ droṇaṃ ca kṛpaṃ caiva yathā saṃmanyate bhavān |
tathā sa samaraślāghī mantavyo rathasattamaḥ || 20 ||
[Analyze grammar]

kāśyaḥ paramaśīghrāstraḥ ślāghanīyo rathottamaḥ |
ratha ekaguṇo mahyaṃ mataḥ parapuraṃjayaḥ || 21 ||
[Analyze grammar]

ayaṃ ca yudhi vikrānto mantavyo'ṣṭaguṇo rathaḥ |
satyajitsamaraślāghī drupadasyātmajo yuvā || 22 ||
[Analyze grammar]

gataḥ so'tirathatvaṃ hi dhṛṣṭadyumnena saṃmitaḥ |
pāṇḍavānāṃ yaśaskāmaḥ paraṃ karma kariṣyati || 23 ||
[Analyze grammar]

anuraktaśca śūraśca ratho'yamaparo mahān |
pāṇḍyarājo mahāvīryaḥ pāṇḍavānāṃ dhuraṃdharaḥ || 24 ||
[Analyze grammar]

dṛḍhadhanvā maheṣvāsaḥ pāṇḍavānāṃ rathottamaḥ |
śreṇimānkauravaśreṣṭha vasudānaśca pārthivaḥ |
ubhāvetāvatirathau matau mama paraṃtapa || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 168

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: