Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
praviśyātha gṛhaṃ tasyāścaraṇāvabhivādya ca |
ācakhyau tatsamāsena yadvṛttaṃ kurusaṃsadi || 1 ||
[Analyze grammar]

vāsudeva uvāca |
uktaṃ bahuvidhaṃ vākyaṃ grahaṇīyaṃ sahetukam |
ṛṣibhiśca mayā caiva na cāsau tadgṛhītavān || 2 ||
[Analyze grammar]

kālapakvamidaṃ sarvaṃ duryodhanavaśānugam |
āpṛcche bhavatīṃ śīghraṃ prayāsye pāṇḍavānprati || 3 ||
[Analyze grammar]

kiṃ vācyāḥ pāṇḍaveyāste bhavatyā vacanānmayā |
tadbrūhi tvaṃ mahāprājñe śuśrūṣe vacanaṃ tava || 4 ||
[Analyze grammar]

kuntyuvāca |
brūyāḥ keśava rājānaṃ dharmātmānaṃ yudhiṣṭhiram |
bhūyāṃste hīyate dharmo mā putraka vṛthā kṛthāḥ || 5 ||
[Analyze grammar]

śrotriyasyeva te rājanmandakasyāvipaścitaḥ |
anuvākahatā buddhirdharmamevaikamīkṣate || 6 ||
[Analyze grammar]

aṅgāvekṣasva dharmaṃ tvaṃ yathā sṛṣṭaḥ svayaṃbhuvā |
urastaḥ kṣatriyaḥ sṛṣṭo bāhuvīryopajīvitā |
krūrāya karmaṇe nityaṃ prajānāṃ paripālane || 7 ||
[Analyze grammar]

śṛṇu cātropamāmekāṃ yā vṛddhebhyaḥ śrutā mayā |
mucukundasya rājarṣeradadātpṛthivīmimām |
purā vaiśravaṇaḥ prīto na cāsau tāṃ gṛhītavān || 8 ||
[Analyze grammar]

bāhuvīryārjitaṃ rājyamaśnīyāmiti kāmaye |
tato vaiśravaṇaḥ prīto vismitaḥ samapadyata || 9 ||
[Analyze grammar]

mucukundastato rājā so'nvaśāsadvasuṃdharām |
bāhuvīryārjitāṃ samyakkṣatradharmamanuvrataḥ || 10 ||
[Analyze grammar]

yaṃ hi dharmaṃ carantīha prajā rājñā surakṣitāḥ |
caturthaṃ tasya dharmasya rājā bhārata vindati || 11 ||
[Analyze grammar]

rājā carati ceddharmaṃ devatvāyaiva kalpate |
sa cedadharmaṃ carati narakāyaiva gacchati || 12 ||
[Analyze grammar]

daṇḍanītiḥ svadharmeṇa cāturvarṇyaṃ niyacchati |
prayuktā svāminā samyagadharmebhyaśca yacchati || 13 ||
[Analyze grammar]

daṇḍanītyāṃ yadā rājā samyakkārtsnyena vartate |
tadā kṛtayugaṃ nāma kālaḥ śreṣṭhaḥ pravartate || 14 ||
[Analyze grammar]

kālo vā kāraṇaṃ rājño rājā vā kālakāraṇam |
iti te saṃśayo mā bhūdrājā kālasya kāraṇam || 15 ||
[Analyze grammar]

rājā kṛtayugasraṣṭā tretāyā dvāparasya ca |
yugasya ca caturthasya rājā bhavati kāraṇam || 16 ||
[Analyze grammar]

kṛtasya kāraṇādrājā svargamatyantamaśnute |
tretāyāḥ kāraṇādrājā svargaṃ nātyantamaśnute |
pravartanāddvāparasya yathābhāgamupāśnute || 17 ||
[Analyze grammar]

tato vasati duṣkarmā narake śāśvatīḥ samāḥ |
rājadoṣeṇa hi jagatspṛśyate jagataḥ sa ca || 18 ||
[Analyze grammar]

rājadharmānavekṣasva pitṛpaitāmahocitān |
naitadrājarṣivṛttaṃ hi yatra tvaṃ sthātumicchasi || 19 ||
[Analyze grammar]

na hi vaiklavyasaṃsṛṣṭa ānṛśaṃsye vyavasthitaḥ |
prajāpālanasaṃbhūtaṃ kiṃcitprāpa phalaṃ nṛpaḥ || 20 ||
[Analyze grammar]

na hyetāmāśiṣaṃ pāṇḍurna cāhaṃ na pitāmahaḥ |
prayuktavantaḥ pūrvaṃ te yayā carasi medhayā || 21 ||
[Analyze grammar]

yajño dānaṃ tapaḥ śauryaṃ prajāsaṃtānameva ca |
māhātmyaṃ balamojaśca nityamāśaṃsitaṃ mayā || 22 ||
[Analyze grammar]

nityaṃ svāhā svadhā nityaṃ dadurmānuṣadevatāḥ |
dīrghamāyurdhanaṃ putrānsamyagārādhitāḥ śubhāḥ || 23 ||
[Analyze grammar]

putreṣvāśāsate nityaṃ pitaro daivatāni ca |
dānamadhyayanaṃ yajñaṃ prajānāṃ paripālanam || 24 ||
[Analyze grammar]

etaddharmamadharmaṃ vā janmanaivābhyajāyathāḥ |
te stha vaidyāḥ kule jātā avṛttyā tāta pīḍitāḥ || 25 ||
[Analyze grammar]

yattu dānapatiṃ śūraṃ kṣudhitāḥ pṛthivīcarāḥ |
prāpya tṛptāḥ pratiṣṭhante dharmaḥ ko'bhyadhikastataḥ || 26 ||
[Analyze grammar]

dānenānyaṃ balenānyaṃ tathā sūnṛtayāparam |
sarvataḥ pratigṛhṇīyādrājyaṃ prāpyeha dhārmikaḥ || 27 ||
[Analyze grammar]

brāhmaṇaḥ pracaredbhaikṣaṃ kṣatriyaḥ paripālayet |
vaiśyo dhanārjanaṃ kuryācchūdraḥ paricarecca tān || 28 ||
[Analyze grammar]

bhaikṣaṃ vipratiṣiddhaṃ te kṛṣirnaivopapadyate |
kṣatriyo'si kṣatāttrātā bāhuvīryopajīvitā || 29 ||
[Analyze grammar]

pitryamaṃśaṃ mahābāho nimagnaṃ punaruddhara |
sāmnā dānena bhedena daṇḍenātha nayena ca || 30 ||
[Analyze grammar]

ito duḥkhataraṃ kiṃ nu yadahaṃ hīnabāndhavā |
parapiṇḍamudīkṣāmi tvāṃ sūtvāmitranandana || 31 ||
[Analyze grammar]

yudhyasva rājadharmeṇa mā nimajjīḥ pitāmahān |
mā gamaḥ kṣīṇapuṇyastvaṃ sānujaḥ pāpikāṃ gatim || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 130

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: