Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
avajitya dhanaṃ cāpi virāṭo vāhinīpatiḥ |
prāviśannagaraṃ hṛṣṭaścaturbhiḥ saha pāṇḍavaiḥ || 1 ||
[Analyze grammar]

jitvā trigartānsaṃgrāme gāścaivādāya kevalāḥ |
aśobhata mahārājaḥ saha pārthaiḥ śriyā vṛtaḥ || 2 ||
[Analyze grammar]

tamāsanagataṃ vīraṃ suhṛdāṃ prītivardhanam |
upatasthuḥ prakṛtayaḥ samastā brāhmaṇaiḥ saha || 3 ||
[Analyze grammar]

sabhājitaḥ sasainyastu pratinandyātha matsyarāṭ |
visarjayāmāsa tadā dvijāṃśca prakṛtīstathā || 4 ||
[Analyze grammar]

tataḥ sa rājā matsyānāṃ virāṭo vāhinīpatiḥ |
uttaraṃ paripapraccha kva yāta iti cābravīt || 5 ||
[Analyze grammar]

ācakhyustasya saṃhṛṣṭāḥ striyaḥ kanyāśca veśmani |
antaḥpuracarāścaiva kurubhirgodhanaṃ hṛtam || 6 ||
[Analyze grammar]

vijetumabhisaṃrabdha eka evātisāhasāt |
bṛhannaḍāsahāyaśca niryātaḥ pṛthivīṃjayaḥ || 7 ||
[Analyze grammar]

upayātānatirathāndroṇaṃ śāṃtanavaṃ kṛpam |
karṇaṃ duryodhanaṃ caiva droṇaputraṃ ca ṣaḍrathān || 8 ||
[Analyze grammar]

rājā virāṭo'tha bhṛśaṃ prataptaḥ śrutvā sutaṃ hyekarathena yātam |
bṛhannaḍāsārathimājivardhanaṃ provāca sarvānatha mantrimukhyān || 9 ||
[Analyze grammar]

sarvathā kuravaste hi ye cānye vasudhādhipāḥ |
trigartānnirjitāñśrutvā na sthāsyanti kadācana || 10 ||
[Analyze grammar]

tasmādgacchantu me yodhā balena mahatā vṛtāḥ |
uttarasya parīpsārthaṃ ye trigartairavikṣatāḥ || 11 ||
[Analyze grammar]

hayāṃśca nāgāṃśca rathāṃśca śīghraṃ padātisaṃghāṃśca tataḥ pravīrān |
prasthāpayāmāsa sutasya hetorvicitraśastrābharaṇopapannān || 12 ||
[Analyze grammar]

evaṃ sa rājā matsyānāṃ virāṭo'kṣauhiṇīpatiḥ |
vyādideśātha tāṃ kṣipraṃ vāhinīṃ caturaṅgiṇīm || 13 ||
[Analyze grammar]

kumāramāśu jānīta yadi jīvati vā na vā |
yasya yantā gataḥ ṣaṇḍho manye'haṃ na sa jīvati || 14 ||
[Analyze grammar]

tamabravīddharmarājaḥ prahasya virāṭamārtaṃ kurubhiḥ prataptam |
bṛhannaḍā sārathiścennarendra pare na neṣyanti tavādya gāstāḥ || 15 ||
[Analyze grammar]

sarvānmahīpānsahitānkurūṃśca tathaiva devāsurayakṣanāgān |
alaṃ vijetuṃ samare sutaste svanuṣṭhitaḥ sārathinā hi tena || 16 ||
[Analyze grammar]

athottareṇa prahitā dūtāste śīghragāminaḥ |
virāṭanagaraṃ prāpya jayamāvedayaṃstadā || 17 ||
[Analyze grammar]

rājñastataḥ samācakhyau mantrī vijayamuttamam |
parājayaṃ kurūṇāṃ cāpyupāyāntaṃ tathottaram || 18 ||
[Analyze grammar]

sarvā vinirjitā gāvaḥ kuravaśca parājitāḥ |
uttaraḥ saha sūtena kuśalī ca paraṃtapa || 19 ||
[Analyze grammar]

kaṅka uvāca |
diṣṭyā te nirjitā gāvaḥ kuravaśca parājitāḥ |
diṣṭyā te jīvitaḥ putraḥ śrūyate pārthivarṣabha || 20 ||
[Analyze grammar]

nādbhutaṃ tveva manye'haṃ yatte putro'jayatkurūn |
dhruva eva jayastasya yasya yantā bṛhannaḍā || 21 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tato virāṭo nṛpatiḥ saṃprahṛṣṭatanūruhaḥ |
śrutvā tu vijayaṃ tasya kumārasyāmitaujasaḥ |
ācchādayitvā dūtāṃstānmantriṇaḥ so'bhyacodayat || 22 ||
[Analyze grammar]

rājamārgāḥ kriyantāṃ me patākābhiralaṃkṛtāḥ |
puṣpopahārairarcyantāṃ devatāścāpi sarvaśaḥ || 23 ||
[Analyze grammar]

kumārā yodhamukhyāśca gaṇikāśca svalaṃkṛtāḥ |
vāditrāṇi ca sarvāṇi pratyudyāntu sutaṃ mama || 24 ||
[Analyze grammar]

ghaṇṭāpaṇavakaḥ śīghraṃ mattamāruhya vāraṇam |
śṛṅgāṭakeṣu sarveṣu ākhyātu vijayaṃ mama || 25 ||
[Analyze grammar]

uttarā ca kumārībhirbahvībhirabhisaṃvṛtā |
śṛṅgāraveṣābharaṇā pratyudyātu bṛhannaḍām || 26 ||
[Analyze grammar]

śrutvā tu tadvacanaṃ pārthivasya sarve punaḥ svastikapāṇayaśca |
bheryaśca tūryāṇi ca vārijāśca veṣaiḥ parārdhyaiḥ pramadāḥ śubhāśca || 27 ||
[Analyze grammar]

tathaiva sūtāḥ saha māgadhaiśca nandīvādyāḥ paṇavāstūryavādyāḥ |
purādvirāṭasya mahābalasya pratyudyayuḥ putramanantavīryam || 28 ||
[Analyze grammar]

prasthāpya senāṃ kanyāśca gaṇikāśca svalaṃkṛtāḥ |
matsyarājo mahāprājñaḥ prahṛṣṭa idamabravīt |
akṣānāhara sairandhri kaṅka dyūtaṃ pravartatām || 29 ||
[Analyze grammar]

taṃ tathā vādinaṃ dṛṣṭvā pāṇḍavaḥ pratyabhāṣata |
na devitavyaṃ hṛṣṭena kitaveneti naḥ śrutam || 30 ||
[Analyze grammar]

na tvāmadya mudā yuktamahaṃ devitumutsahe |
priyaṃ tu te cikīrṣāmi vartatāṃ yadi manyase || 31 ||
[Analyze grammar]

virāṭa uvāca |
striyo gāvo hiraṇyaṃ ca yaccānyadvasu kiṃcana |
na me kiṃcittvayā rakṣyamantareṇāpi devitum || 32 ||
[Analyze grammar]

kaṅka uvāca |
kiṃ te dyūtena rājendra bahudoṣeṇa mānada |
devane bahavo doṣāstasmāttatparivarjayet || 33 ||
[Analyze grammar]

śrutaste yadi vā dṛṣṭaḥ pāṇḍavo vai yudhiṣṭhiraḥ |
sa rājyaṃ sumahatsphītaṃ bhrātṝṃśca tridaśopamān || 34 ||
[Analyze grammar]

dyūte hāritavānsarvaṃ tasmāddyūtaṃ na rocaye |
atha vā manyase rājandīvyāva yadi rocate || 35 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
pravartamāne dyūte tu matsyaḥ pāṇḍavamabravīt |
paśya putreṇa me yuddhe tādṛśāḥ kuravo jitāḥ || 36 ||
[Analyze grammar]

tato'bravīnmatsyarājaṃ dharmaputro yudhiṣṭhiraḥ |
bṛhannaḍā yasya yantā kathaṃ sa na vijeṣyati || 37 ||
[Analyze grammar]

ityuktaḥ kupito rājā matsyaḥ pāṇḍavamabravīt |
samaṃ putreṇa me ṣaṇḍhaṃ brahmabandho praśaṃsasi || 38 ||
[Analyze grammar]

vācyāvācyaṃ na jānīṣe nūnaṃ māmavamanyase |
bhīṣmadroṇamukhānsarvānkasmānna sa vijeṣyati || 39 ||
[Analyze grammar]

vayasyatvāttu te brahmannaparādhamimaṃ kṣame |
nedṛśaṃ te punarvācyaṃ yadi jīvitumicchasi || 40 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
yatra droṇastathā bhīṣmo drauṇirvaikartanaḥ kṛpaḥ |
duryodhanaśca rājendra tathānye ca mahārathāḥ || 41 ||
[Analyze grammar]

marudgaṇaiḥ parivṛtaḥ sākṣādapi śatakratuḥ |
ko'nyo bṛhannaḍāyāstānpratiyudhyeta saṃgatān || 42 ||
[Analyze grammar]

virāṭa uvāca |
bahuśaḥ pratiṣiddho'si na ca vācaṃ niyacchasi |
niyantā cenna vidyeta na kaściddharmamācaret || 43 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tataḥ prakupito rājā tamakṣeṇāhanadbhṛśam |
mukhe yudhiṣṭhiraṃ kopānnaivamityeva bhartsayan || 44 ||
[Analyze grammar]

balavatpratividdhasya nastaḥ śoṇitamāgamat |
tadaprāptaṃ mahīṃ pārthaḥ pāṇibhyāṃ pratyagṛhṇata || 45 ||
[Analyze grammar]

avaikṣata ca dharmātmā draupadīṃ pārśvataḥ sthitām |
sā veda tamabhiprāyaṃ bhartuścittavaśānugā || 46 ||
[Analyze grammar]

pūrayitvā ca sauvarṇaṃ pātraṃ kāṃsyamaninditā |
tacchoṇitaṃ pratyagṛhṇādyatprasusrāva pāṇḍavāt || 47 ||
[Analyze grammar]

athottaraḥ śubhairgandhairmālyaiśca vividhaistathā |
avakīryamāṇaḥ saṃhṛṣṭo nagaraṃ svairamāgamat || 48 ||
[Analyze grammar]

sabhājyamānaḥ pauraiśca strībhirjānapadaistathā |
āsādya bhavanadvāraṃ pitre sa pratyahārayat || 49 ||
[Analyze grammar]

tato dvāḥsthaḥ praviśyaiva virāṭamidamabravīt |
bṛhannaḍāsahāyaste putro dvāryuttaraḥ sthitaḥ || 50 ||
[Analyze grammar]

tato hṛṣṭo matsyarājaḥ kṣattāramidamabravīt |
praveśyatāmubhau tūrṇaṃ darśanepsurahaṃ tayoḥ || 51 ||
[Analyze grammar]

kṣattāraṃ kururājastu śanaiḥ karṇa upājapat |
uttaraḥ praviśatveko na praveśyā bṛhannaḍā || 52 ||
[Analyze grammar]

etasya hi mahābāho vratametatsamāhitam |
yo mamāṅge vraṇaṃ kuryācchoṇitaṃ vāpi darśayet |
anyatra saṃgrāmagatānna sa jīvedasaṃśayam || 53 ||
[Analyze grammar]

na mṛṣyādbhṛśasaṃkruddho māṃ dṛṣṭvaiva saśoṇitam |
virāṭamiha sāmātyaṃ hanyātsabalavāhanam || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 63

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: