Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

uttara uvāca |
suvarṇavikṛtānīmānyāyudhāni mahātmanām |
rucirāṇi prakāśante pārthānāmāśukāriṇām || 1 ||
[Analyze grammar]

kva nu svidarjunaḥ pārthaḥ kauravyo vā yudhiṣṭhiraḥ |
nakulaḥ sahadevaśca bhīmasenaśca pāṇḍavaḥ || 2 ||
[Analyze grammar]

sarva eva mahātmānaḥ sarvāmitravināśanāḥ |
rājyamakṣaiḥ parākīrya na śrūyante kadācana || 3 ||
[Analyze grammar]

draupadī kva ca pāñcālī strīratnamiti viśrutā |
jitānakṣaistadā kṛṣṇā tānevānvagamadvanam || 4 ||
[Analyze grammar]

arjuna uvāca |
ahamasmyarjunaḥ pārthaḥ sabhāstāro yudhiṣṭhiraḥ |
ballavo bhīmasenastu pituste rasapācakaḥ || 5 ||
[Analyze grammar]

aśvabandho'tha nakulaḥ sahadevastu gokule |
sairandhrīṃ draupadīṃ viddhi yatkṛte kīcakā hatāḥ || 6 ||
[Analyze grammar]

uttara uvāca |
daśa pārthasya nāmāni yāni pūrvaṃ śrutāni me |
prabrūyāstāni yadi me śraddadhyāṃ sarvameva te || 7 ||
[Analyze grammar]

arjuna uvāca |
hanta te'haṃ samācakṣe daśa nāmāni yāni me |
arjunaḥ phalguno jiṣṇuḥ kirīṭī śvetavāhanaḥ |
bībhatsurvijayaḥ kṛṣṇaḥ savyasācī dhanaṃjayaḥ || 8 ||
[Analyze grammar]

uttara uvāca |
kenāsi vijayo nāma kenāsi śvetavāhanaḥ |
kirīṭī nāma kenāsi savyasācī kathaṃ bhavān || 9 ||
[Analyze grammar]

arjunaḥ phalguno jiṣṇuḥ kṛṣṇo bībhatsureva ca |
dhanaṃjayaśca kenāsi prabrūhi mama tattvataḥ |
śrutā me tasya vīrasya kevalā nāmahetavaḥ || 10 ||
[Analyze grammar]

arjuna uvāca |
sarvāñjanapadāñjitvā vittamācchidya kevalam |
madhye dhanasya tiṣṭhāmi tenāhurmāṃ dhanaṃjayam || 11 ||
[Analyze grammar]

abhiprayāmi saṃgrāme yadahaṃ yuddhadurmadān |
nājitvā vinivartāmi tena māṃ vijayaṃ viduḥ || 12 ||
[Analyze grammar]

śvetāḥ kāñcanasaṃnāhā rathe yujyanti me hayāḥ |
saṃgrāme yudhyamānasya tenāhaṃ śvetavāhanaḥ || 13 ||
[Analyze grammar]

uttarābhyāṃ ca pūrvābhyāṃ phalgunībhyāmahaṃ divā |
jāto himavataḥ pṛṣṭhe tena māṃ phalgunaṃ viduḥ || 14 ||
[Analyze grammar]

purā śakreṇa me dattaṃ yudhyato dānavarṣabhaiḥ |
kirīṭaṃ mūrdhni sūryābhaṃ tena māhuḥ kirīṭinam || 15 ||
[Analyze grammar]

na kuryāṃ karma bībhatsaṃ yudhyamānaḥ kathaṃcana |
tena devamanuṣyeṣu bībhatsuriti māṃ viduḥ || 16 ||
[Analyze grammar]

ubhau me dakṣiṇau pāṇī gāṇḍīvasya vikarṣaṇe |
tena devamanuṣyeṣu savyasācīti māṃ viduḥ || 17 ||
[Analyze grammar]

pṛthivyāṃ caturantāyāṃ varṇo me durlabhaḥ samaḥ |
karomi karma śuklaṃ ca tena māmarjunaṃ viduḥ || 18 ||
[Analyze grammar]

ahaṃ durāpo durdharṣo damanaḥ pākaśāsaniḥ |
tena devamanuṣyeṣu jiṣṇunāmāsmi viśrutaḥ || 19 ||
[Analyze grammar]

kṛṣṇa ityeva daśamaṃ nāma cakre pitā mama |
kṛṣṇāvadātasya sataḥ priyatvādbālakasya vai || 20 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tataḥ pārthaṃ sa vairāṭirabhyavādayadantikāt |
ahaṃ bhūmiṃjayo nāma nāmnāhamapi cottaraḥ || 21 ||
[Analyze grammar]

diṣṭyā tvāṃ pārtha paśyāmi svāgataṃ te dhanaṃjaya |
lohitākṣa mahābāho nāgarājakaropama |
yadajñānādavocaṃ tvāṃ kṣantumarhasi tanmama || 22 ||
[Analyze grammar]

yatastvayā kṛtaṃ pūrvaṃ vicitraṃ karma duṣkaram |
ato bhayaṃ vyatītaṃ me prītiśca paramā tvayi || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 39

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: