Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
asmānabhigatāṃstāta bhayārtāñśaraṇaiṣiṇaḥ |
kauravānviṣamaprāptānkathaṃ brūyāstvamīdṛśam || 1 ||
[Analyze grammar]

bhavanti bhedā jñātīnāṃ kalahāśca vṛkodara |
prasaktāni ca vairāṇi jñātidharmo na naśyati || 2 ||
[Analyze grammar]

yadā tu kaścijjñātīnāṃ bāhyaḥ prārthayate kulam |
na marṣayanti tatsanto bāhyenābhipramarṣaṇam || 3 ||
[Analyze grammar]

jānāti hyeṣa durbuddhirasmāniha ciroṣitān |
sa eṣa paribhūyāsmānakārṣīdidamapriyam || 4 ||
[Analyze grammar]

duryodhanasya grahaṇādgandharveṇa balādraṇe |
strīṇāṃ bāhyābhimarśācca hataṃ bhavati naḥ kulam || 5 ||
[Analyze grammar]

śaraṇaṃ ca prapannānāṃ trāṇārthaṃ ca kulasya naḥ |
uttiṣṭhadhvaṃ naravyāghrāḥ sajjībhavata māciram || 6 ||
[Analyze grammar]

arjunaśca yamau caiva tvaṃ ca bhīmāparājitaḥ |
mokṣayadhvaṃ dhārtarāṣṭraṃ hriyamāṇaṃ suyodhanam || 7 ||
[Analyze grammar]

ete rathā naravyāghrāḥ sarvaśastrasamanvitāḥ |
indrasenādibhiḥ sūtaiḥ saṃyatāḥ kanakadhvajāḥ || 8 ||
[Analyze grammar]

etānāsthāya vai tāta gandharvānyoddhumāhave |
suyodhanasya mokṣāya prayatadhvamatandritāḥ || 9 ||
[Analyze grammar]

ya eva kaścidrājanyaḥ śaraṇārthamihāgatam |
paraṃ śaktyābhirakṣeta kiṃ punastvaṃ vṛkodara || 10 ||
[Analyze grammar]

ka ihānyo bhavettrāṇamabhidhāveti coditaḥ |
prāñjaliṃ śaraṇāpannaṃ dṛṣṭvā śatrumapi dhruvam || 11 ||
[Analyze grammar]

varapradānaṃ rājyaṃ ca putrajanma ca pāṇḍava |
śatrośca mokṣaṇaṃ kleśāttrīṇi caikaṃ ca tatsamam || 12 ||
[Analyze grammar]

kiṃ hyabhyadhikametasmādyadāpannaḥ suyodhanaḥ |
tvadbāhubalamāśritya jīvitaṃ parimārgati || 13 ||
[Analyze grammar]

svayameva pradhāveyaṃ yadi na syādvṛkodara |
vitato'yaṃ kraturvīra na hi me'tra vicāraṇā || 14 ||
[Analyze grammar]

sāmnaiva tu yathā bhīma mokṣayethāḥ suyodhanam |
tathā sarvairupāyaistvaṃ yatethāḥ kurunandana || 15 ||
[Analyze grammar]

na sāmnā pratipadyeta yadi gandharvarāḍasau |
parākrameṇa mṛdunā mokṣayethāḥ suyodhanam || 16 ||
[Analyze grammar]

athāsau mṛduyuddhena na muñcedbhīma kauravān |
sarvopāyairvimocyāste nigṛhya paripanthinaḥ || 17 ||
[Analyze grammar]

etāvaddhi mayā śakyaṃ saṃdeṣṭuṃ vai vṛkodara |
vaitāne karmaṇi tate vartamāne ca bhārata || 18 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
ajātaśatrorvacanaṃ tacchrutvā tu dhanaṃjayaḥ |
pratijajñe gurorvākyaṃ kauravāṇāṃ vimokṣaṇam || 19 ||
[Analyze grammar]

arjuna uvāca |
yadi sāmnā na mokṣyanti gandharvā dhṛtarāṣṭrajān |
adya gandharvarājasya bhūmiḥ pāsyati śoṇitam || 20 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
arjunasya tu tāṃ śrutvā pratijñāṃ satyavādinaḥ |
kauravāṇāṃ tadā rājanpunaḥ pratyāgataṃ manaḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 232

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: