Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
etasminneva kāle tu sarvavāditranisvanaḥ |
babhūva tumulaḥ śabdastvantarikṣe divaukasām || 1 ||
[Analyze grammar]

rathanemisvanaścaiva ghaṇṭāśabdaśca bhārata |
pṛthagvyālamṛgāṇāṃ ca pakṣiṇāṃ caiva sarvaśaḥ || 2 ||
[Analyze grammar]

taṃ samantādanuyayurgandharvāpsarasastathā |
vimānaiḥ sūryasaṃkāśairdevarājamariṃdamam || 3 ||
[Analyze grammar]

tataḥ sa haribhiryuktaṃ jāmbūnadapariṣkṛtam |
meghanādinamāruhya śriyā paramayā jvalan || 4 ||
[Analyze grammar]

pārthānabhyājagāmāśu devarājaḥ puraṃdaraḥ |
āgatya ca sahasrākṣo rathādavaruroha vai || 5 ||
[Analyze grammar]

taṃ dṛṣṭvaiva mahātmānaṃ dharmarājo yudhiṣṭhiraḥ |
bhrātṛbhiḥ sahitaḥ śrīmāndevarājamupāgamat || 6 ||
[Analyze grammar]

pūjayāmāsa caivātha vidhivadbhūridakṣiṇaḥ |
yathārhamamitātmānaṃ vidhidṛṣṭena karmaṇā || 7 ||
[Analyze grammar]

dhanaṃjayaśca tejasvī praṇipatya puraṃdaram |
bhṛtyavatpraṇatastasthau devarājasamīpataḥ || 8 ||
[Analyze grammar]

āpyāyata mahātejāḥ kuntīputro yudhiṣṭhiraḥ |
dhanaṃjayamabhiprekṣya vinītaṃ sthitamantike || 9 ||
[Analyze grammar]

jaṭilaṃ devarājasya tapoyuktamakalmaṣam |
harṣeṇa mahatāviṣṭaḥ phalgunasyātha darśanāt || 10 ||
[Analyze grammar]

taṃ tathādīnamanasaṃ rājānaṃ harṣasaṃplutam |
uvāca vacanaṃ dhīmāndevarājaḥ puraṃdaraḥ || 11 ||
[Analyze grammar]

tvamimāṃ pṛthivīṃ rājanpraśāsiṣyasi pāṇḍava |
svasti prāpnuhi kaunteya kāmyakaṃ punarāśramam || 12 ||
[Analyze grammar]

astrāṇi labdhāni ca pāṇḍavena sarvāṇi mattaḥ prayatena rājan |
kṛtapriyaścāsmi dhanaṃjayena jetuṃ na śakyastribhireṣa lokaiḥ || 13 ||
[Analyze grammar]

evamuktvā sahasrākṣaḥ kuntīputraṃ yudhiṣṭhiram |
jagāma tridivaṃ hṛṣṭaḥ stūyamāno maharṣibhiḥ || 14 ||
[Analyze grammar]

dhaneśvaragṛhasthānāṃ pāṇḍavānāṃ samāgamam |
śakreṇa ya imaṃ vidvānadhīyīta samāhitaḥ || 15 ||
[Analyze grammar]

saṃvatsaraṃ brahmacārī niyataḥ saṃśitavrataḥ |
sa jīveta nirābādhaḥ susukhī śaradāṃ śatam || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 162

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: