Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yavakrīruvāca |
pratibhāsyanti vai vedā mama tātasya cobhayoḥ |
ati cānyānbhaviṣyāvo varā labdhāstathā mayā || 1 ||
[Analyze grammar]

bharadvāja uvāca |
darpaste bhavitā tāta varāṃllabdhvā yathepsitān |
sa darpapūrṇaḥ kṛpaṇaḥ kṣiprameva vinaśyasi || 2 ||
[Analyze grammar]

atrāpyudāharantīmā gāthā devairudāhṛtāḥ |
ṛṣirāsītpurā putra bāladhirnāma vīryavān || 3 ||
[Analyze grammar]

sa putraśokādudvignastapastepe suduścaram |
bhavenmama suto'martya iti taṃ labdhavāṃśca saḥ || 4 ||
[Analyze grammar]

tasya prasādo devaiśca kṛto na tvamaraiḥ samaḥ |
nāmartyo vidyate martyo nimittāyurbhaviṣyati || 5 ||
[Analyze grammar]

bāladhiruvāca |
yatheme parvatāḥ śaśvattiṣṭhanti surasattamāḥ |
akṣayāstannimittaṃ me sutasyāyurbhavediti || 6 ||
[Analyze grammar]

bharadvāja uvāca |
tasya putrastadā jajñe medhāvī krodhanaḥ sadā |
sa tacchrutvākaroddarpamṛṣīṃścaivāvamanyata || 7 ||
[Analyze grammar]

vikurvāṇo munīnāṃ tu caramāṇo mahīmimām |
āsasāda mahāvīryaṃ dhanuṣākṣaṃ manīṣiṇam || 8 ||
[Analyze grammar]

tasyāpacakre medhāvī taṃ śaśāpa sa vīryavān |
bhava bhasmeti coktaḥ sa na bhasma samapadyata || 9 ||
[Analyze grammar]

dhanuṣākṣastu taṃ dṛṣṭvā medhāvinamanāmayam |
nimittamasya mahiṣairbhedayāmāsa vīryavān || 10 ||
[Analyze grammar]

sa nimitte vinaṣṭe tu mamāra sahasā śiśuḥ |
taṃ mṛtaṃ putramādāya vilalāpa tataḥ pitā || 11 ||
[Analyze grammar]

lālapyamānaṃ taṃ dṛṣṭvā munayaḥ punarārtavat |
ūcurvedoktayā pūrvaṃ gāthayā tannibodha me || 12 ||
[Analyze grammar]

na diṣṭamarthamatyetumīśo martyaḥ kathaṃcana |
mahiṣairbhedayāmāsa dhanuṣākṣo mahīdharān || 13 ||
[Analyze grammar]

evaṃ labdhvā varānbālā darpapūrṇāstarasvinaḥ |
kṣiprameva vinaśyanti yathā na syāttathā bhavān || 14 ||
[Analyze grammar]

eṣa raibhyo mahāvīryaḥ putrau cāsya tathāvidhau |
taṃ yathā putra nābhyeṣi tathā kuryāstvatandritaḥ || 15 ||
[Analyze grammar]

sa hi kruddhaḥ samarthastvāṃ putra pīḍayituṃ ruṣā |
vaidyaścāpi tapasvī ca kopanaśca mahānṛṣiḥ || 16 ||
[Analyze grammar]

yavakrīruvāca |
evaṃ kariṣye mā tāpaṃ tāta kārṣīḥ kathaṃcana |
yathā hi me bhavānmānyastathā raibhyaḥ pitā mama || 17 ||
[Analyze grammar]

lomaśa uvāca |
uktvā sa pitaraṃ ślakṣṇaṃ yavakrīrakutobhayaḥ |
viprakurvannṛṣīnanyānatuṣyatparayā mudā || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 136

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: