Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
evaṃ saṃbhāṣamāṇe tu dhaumye kauravanandana |
lomaśaḥ sumahātejā ṛṣistatrājagāma ha || 1 ||
[Analyze grammar]

taṃ pāṇḍavāgrajo rājā sagaṇo brāhmaṇāśca te |
udatiṣṭhanmahābhāgaṃ divi śakramivāmarāḥ || 2 ||
[Analyze grammar]

tamabhyarcya yathānyāyaṃ dharmarājo yudhiṣṭhiraḥ |
papracchāgamane hetumaṭane ca prayojanam || 3 ||
[Analyze grammar]

sa pṛṣṭaḥ pāṇḍuputreṇa prīyamāṇo mahāmanāḥ |
uvāca ślakṣṇayā vācā harṣayanniva pāṇḍavān || 4 ||
[Analyze grammar]

saṃcarannasmi kaunteya sarvalokānyadṛcchayā |
gataḥ śakrasya sadanaṃ tatrāpaśyaṃ sureśvaram || 5 ||
[Analyze grammar]

tava ca bhrātaraṃ vīramapaśyaṃ savyasācinam |
śakrasyārdhāsanagataṃ tatra me vismayo mahān |
āsītpuruṣaśārdūla dṛṣṭvā pārthaṃ tathāgatam || 6 ||
[Analyze grammar]

āha māṃ tatra deveśo gaccha pāṇḍusutāniti |
so'hamabhyāgataḥ kṣipraṃ didṛkṣustvāṃ sahānujam || 7 ||
[Analyze grammar]

vacanātpuruhūtasya pārthasya ca mahātmanaḥ |
ākhyāsye te priyaṃ tāta mahatpāṇḍavanandana || 8 ||
[Analyze grammar]

bhrātṛbhiḥ sahito rājankṛṣṇayā caiva tacchṛṇu |
yattvayokto mahābāhurastrārthaṃ pāṇḍavarṣabha || 9 ||
[Analyze grammar]

tadastramāptaṃ pārthena rudrādapratimaṃ mahat |
yattadbrahmaśiro nāma tapasā rudramāgatam || 10 ||
[Analyze grammar]

amṛtādutthitaṃ raudraṃ tallabdhaṃ savyasācinā |
tatsamantraṃ sasaṃhāraṃ saprāyaścittamaṅgalam || 11 ||
[Analyze grammar]

vajraṃ cānyāni cāstrāṇi daṇḍādīni yudhiṣṭhira |
yamātkuberādvaruṇādindrācca kurunandana |
astrāṇyadhītavānpārtho divyānyamitavikramaḥ || 12 ||
[Analyze grammar]

viśvāvasośca tanayādgītaṃ nṛttaṃ ca sāma ca |
vāditraṃ ca yathānyāyaṃ pratyavindadyathāvidhi || 13 ||
[Analyze grammar]

evaṃ kṛtāstraḥ kaunteyo gāndharvaṃ vedamāptavān |
sukhaṃ vasati bībhatsuranujasyānujastava || 14 ||
[Analyze grammar]

yadarthaṃ māṃ suraśreṣṭha idaṃ vacanamabravīt |
tacca te kathayiṣyāmi yudhiṣṭhira nibodha me || 15 ||
[Analyze grammar]

bhavānmanuṣyalokāya gamiṣyati na saṃśayaḥ |
brūyādyudhiṣṭhiraṃ tatra vacanānme dvijottama || 16 ||
[Analyze grammar]

āgamiṣyati te bhrātā kṛtāstraḥ kṣipramarjunaḥ |
surakāryaṃ mahatkṛtvā yadāśakyaṃ divaukasaiḥ || 17 ||
[Analyze grammar]

tapasā tu tvamātmānaṃ bhrātṛbhiḥ saha yojaya |
tapaso hi paraṃ nāsti tapasā vindate mahat || 18 ||
[Analyze grammar]

ahaṃ ca karṇaṃ jānāmi yathāvadbharatarṣabha |
na sa pārthasya saṃgrāme kalāmarhati ṣoḍaśīm || 19 ||
[Analyze grammar]

yaccāpi te bhayaṃ tasmānmanasisthamariṃdama |
taccāpyapahariṣyāmi savyasācāvihāgate || 20 ||
[Analyze grammar]

yacca te mānasaṃ vīra tīrthayātrāmimāṃ prati |
tacca te lomaśaḥ sarvaṃ kathayiṣyatyasaṃśayam || 21 ||
[Analyze grammar]

yacca kiṃcittapoyuktaṃ phalaṃ tīrtheṣu bhārata |
maharṣireṣa yadbrūyāttacchraddheyamananyathā || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 89

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: