Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bṛhadaśva uvāca |
damayantī tu tacchrutvā bhṛśaṃ śokaparāyaṇā |
śaṅkamānā nalaṃ taṃ vai keśinīmidamabravīt || 1 ||
[Analyze grammar]

gaccha keśini bhūyastvaṃ parīkṣāṃ kuru bāhuke |
ābruvāṇā samīpasthā caritānyasya lakṣaya || 2 ||
[Analyze grammar]

yadā ca kiṃcitkuryātsa kāraṇaṃ tatra bhāmini |
tatra saṃceṣṭamānasya saṃlakṣyaṃ te viceṣṭitam || 3 ||
[Analyze grammar]

na cāsya pratibandhena deyo'gnirapi bhāmini |
yācate na jalaṃ deyaṃ samyagatvaramāṇayā || 4 ||
[Analyze grammar]

etatsarvaṃ samīkṣya tvaṃ caritaṃ me nivedaya |
yaccānyadapi paśyethāstaccākhyeyaṃ tvayā mama || 5 ||
[Analyze grammar]

damayantyaivamuktā sā jagāmāthāśu keśinī |
niśāmya ca hayajñasya liṅgāni punarāgamat || 6 ||
[Analyze grammar]

sā tatsarvaṃ yathāvṛttaṃ damayantyai nyavedayat |
nimittaṃ yattadā dṛṣṭaṃ bāhuke divyamānuṣam || 7 ||
[Analyze grammar]

keśinyuvāca |
dṛḍhaṃ śucyupacāro'sau na mayā mānuṣaḥ kvacit |
dṛṣṭapūrvaḥ śruto vāpi damayanti tathāvidhaḥ || 8 ||
[Analyze grammar]

hrasvamāsādya saṃcāraṃ nāsau vinamate kvacit |
taṃ tu dṛṣṭvā yathāsaṅgamutsarpati yathāsukham |
saṃkaṭe'pyasya sumahadvivaraṃ jāyate'dhikam || 9 ||
[Analyze grammar]

ṛtuparṇasya cārthāya bhojanīyamanekaśaḥ |
preṣitaṃ tatra rājñā ca māṃsaṃ subahu pāśavam || 10 ||
[Analyze grammar]

tasya prakṣālanārthāya kumbhastatropakalpitaḥ |
sa tenāvekṣitaḥ kumbhaḥ pūrṇa evābhavattadā || 11 ||
[Analyze grammar]

tataḥ prakṣālanaṃ kṛtvā samadhiśritya bāhukaḥ |
tṛṇamuṣṭiṃ samādāya āvidhyainaṃ samādadhat || 12 ||
[Analyze grammar]

atha prajvalitastatra sahasā havyavāhanaḥ |
tadadbhutatamaṃ dṛṣṭvā vismitāhamihāgatā || 13 ||
[Analyze grammar]

anyacca tasminsumahadāścaryaṃ lakṣitaṃ mayā |
yadagnimapi saṃspṛśya naiva dahyatyasau śubhe || 14 ||
[Analyze grammar]

chandena codakaṃ tasya vahatyāvarjitaṃ drutam |
atīva cānyatsumahadāścaryaṃ dṛṣṭavatyaham || 15 ||
[Analyze grammar]

yatsa puṣpāṇyupādāya hastābhyāṃ mamṛde śanaiḥ |
mṛdyamānāni pāṇibhyāṃ tena puṣpāṇi tānyatha || 16 ||
[Analyze grammar]

bhūya eva sugandhīni hṛṣitāni bhavanti ca |
etānyadbhutakalpāni dṛṣṭvāhaṃ drutamāgatā || 17 ||
[Analyze grammar]

bṛhadaśva uvāca |
damayantī tu tacchrutvā puṇyaślokasya ceṣṭitam |
amanyata nalaṃ prāptaṃ karmaceṣṭābhisūcitam || 18 ||
[Analyze grammar]

sā śaṅkamānā bhartāraṃ nalaṃ bāhukarūpiṇam |
keśinīṃ ślakṣṇayā vācā rudatī punarabravīt || 19 ||
[Analyze grammar]

punargaccha pramattasya bāhukasyopasaṃskṛtam |
mahānasācchṛtaṃ māṃsaṃ samādāyaihi bhāmini || 20 ||
[Analyze grammar]

sā gatvā bāhuke vyagre tanmāṃsamapakṛṣya ca |
atyuṣṇameva tvaritā tatkṣaṇaṃ priyakāriṇī |
damayantyai tataḥ prādātkeśinī kurunandana || 21 ||
[Analyze grammar]

socitā nalasiddhasya māṃsasya bahuśaḥ purā |
prāśya matvā nalaṃ sūdaṃ prākrośadbhṛśaduḥkhitā || 22 ||
[Analyze grammar]

vaiklavyaṃ ca paraṃ gatvā prakṣālya ca mukhaṃ tataḥ |
mithunaṃ preṣayāmāsa keśinyā saha bhārata || 23 ||
[Analyze grammar]

indrasenāṃ saha bhrātrā samabhijñāya bāhukaḥ |
abhidrutya tato rājā pariṣvajyāṅkamānayat || 24 ||
[Analyze grammar]

bāhukastu samāsādya sutau surasutopamau |
bhṛśaṃ duḥkhaparītātmā sasvaraṃ praruroda ha || 25 ||
[Analyze grammar]

naiṣadho darśayitvā tu vikāramasakṛttadā |
utsṛjya sahasā putrau keśinīmidamabravīt || 26 ||
[Analyze grammar]

idaṃ susadṛśaṃ bhadre mithunaṃ mama putrayoḥ |
tato dṛṣṭvaiva sahasā bāṣpamutsṛṣṭavānaham || 27 ||
[Analyze grammar]

bahuśaḥ saṃpatantīṃ tvāṃ janaḥ śaṅketa doṣataḥ |
vayaṃ ca deśātithayo gaccha bhadre namo'stu te || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 73

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: