Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

śakuniruvāca |
bahu vittaṃ parājaiṣīḥ pāṇḍavānāṃ yudhiṣṭhira |
ācakṣva vittaṃ kaunteya yadi te'styaparājitam || 1 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
mama vittamasaṃkhyeyaṃ yadahaṃ veda saubala |
atha tvaṃ śakune kasmādvittaṃ samanupṛcchasi || 2 ||
[Analyze grammar]

ayutaṃ prayutaṃ caiva kharvaṃ padmaṃ tathārbudam |
śaṅkhaṃ caiva nikharvaṃ ca samudraṃ cātra paṇyatām |
etanmama dhanaṃ rājaṃstena dīvyāmyahaṃ tvayā || 3 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ |
jitamityeva śakuniryudhiṣṭhiramabhāṣata || 4 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
gavāśvaṃ bahudhenūkamasaṃkhyeyamajāvikam |
yatkiṃcidanuvarṇānāṃ prāksindhorapi saubala |
etanmama dhanaṃ rājaṃstena dīvyāmyahaṃ tvayā || 5 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ |
jitamityeva śakuniryudhiṣṭhiramabhāṣata || 6 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
puraṃ janapado bhūmirabrāhmaṇadhanaiḥ saha |
abrāhmaṇāśca puruṣā rājañśiṣṭaṃ dhanaṃ mama |
etadrājandhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā || 7 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ |
jitamityeva śakuniryudhiṣṭhiramabhāṣata || 8 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
rājaputrā ime rājañśobhante yena bhūṣitāḥ |
kuṇḍalāni ca niṣkāśca sarvaṃ cāṅgavibhūṣaṇam |
etanmama dhanaṃ rājaṃstena dīvyāmyahaṃ tvayā || 9 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ |
jitamityeva śakuniryudhiṣṭhiramabhāṣata || 10 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
śyāmo yuvā lohitākṣaḥ siṃhaskandho mahābhujaḥ |
nakulo glaha eko me yaccaitatsvagataṃ dhanam || 11 ||
[Analyze grammar]

śakuniruvāca |
priyaste nakulo rājanrājaputro yudhiṣṭhira |
asmākaṃ dhanatāṃ prāpto bhūyastvaṃ kena dīvyasi || 12 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktvā tu śakunistānakṣānpratyapadyata |
jitamityeva śakuniryudhiṣṭhiramabhāṣata || 13 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
ayaṃ dharmānsahadevo'nuśāsti loke hyasminpaṇḍitākhyāṃ gataśca |
anarhatā rājaputreṇa tena tvayā dīvyāmyapriyavatpriyeṇa || 14 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ |
jitamityeva śakuniryudhiṣṭhiramabhāṣata || 15 ||
[Analyze grammar]

śakuniruvāca |
mādrīputrau priyau rājaṃstavemau vijitau mayā |
garīyāṃsau tu te manye bhīmasenadhanaṃjayau || 16 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
adharmaṃ carase nūnaṃ yo nāvekṣasi vai nayam |
yo naḥ sumanasāṃ mūḍha vibhedaṃ kartumicchasi || 17 ||
[Analyze grammar]

śakuniruvāca |
garte mattaḥ prapatati pramattaḥ sthāṇumṛcchati |
jyeṣṭho rājanvariṣṭho'si namaste bharatarṣabha || 18 ||
[Analyze grammar]

svapne na tāni paśyanti jāgrato vā yudhiṣṭhira |
kitavā yāni dīvyantaḥ pralapantyutkaṭā iva || 19 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
yo naḥ saṃkhye nauriva pāranetā jetā ripūṇāṃ rājaputrastarasvī |
anarhatā lokavīreṇa tena dīvyāmyahaṃ śakune phalgunena || 20 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ |
jitamityeva śakuniryudhiṣṭhiramabhāṣata || 21 ||
[Analyze grammar]

śakuniruvāca |
ayaṃ mayā pāṇḍavānāṃ dhanurdharaḥ parājitaḥ pāṇḍavaḥ savyasācī |
bhīmena rājandayitena dīvya yatkaitavyaṃ pāṇḍava te'vaśiṣṭam || 22 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
yo no netā yo yudhāṃ naḥ praṇetā yathā vajrī dānavaśatrurekaḥ |
tiryakprekṣī saṃhatabhrūrmahātmā siṃhaskandho yaśca sadātyamarṣī || 23 ||
[Analyze grammar]

balena tulyo yasya pumānna vidyate gadābhṛtāmagrya ihārimardanaḥ |
anarhatā rājaputreṇa tena dīvyāmyahaṃ bhīmasenena rājan || 24 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ |
jitamityeva śakuniryudhiṣṭhiramabhāṣata || 25 ||
[Analyze grammar]

śakuniruvāca |
bahu vittaṃ parājaiṣīrbhrātṝṃśca sahayadvipān |
ācakṣva vittaṃ kaunteya yadi te'styaparājitam || 26 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
ahaṃ viśiṣṭaḥ sarveṣāṃ bhrātṝṇāṃ dayitastathā |
kuryāmaste jitāḥ karma svayamātmanyupaplave || 27 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ |
jitamityeva śakuniryudhiṣṭhiramabhāṣata || 28 ||
[Analyze grammar]

śakuniruvāca |
etatpāpiṣṭhamakaroryadātmānaṃ parājitaḥ |
śiṣṭe sati dhane rājanpāpa ātmaparājayaḥ || 29 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktvā matākṣastānglahe sarvānavasthitān |
parājayallokavīrānākṣepeṇa pṛthakpṛthak || 30 ||
[Analyze grammar]

śakuniruvāca |
asti vai te priyā devī glaha eko'parājitaḥ |
paṇasva kṛṣṇāṃ pāñcālīṃ tayātmānaṃ punarjaya || 31 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
naiva hrasvā na mahatī nātikṛṣṇā na rohiṇī |
sarāgaraktanetrā ca tayā dīvyāmyahaṃ tvayā || 32 ||
[Analyze grammar]

śāradotpalapatrākṣyā śāradotpalagandhayā |
śāradotpalasevinyā rūpeṇa śrīsamānayā || 33 ||
[Analyze grammar]

tathaiva syādānṛśaṃsyāttathā syādrūpasaṃpadā |
tathā syācchīlasaṃpattyā yāmicchetpuruṣaḥ striyam || 34 ||
[Analyze grammar]

caramaṃ saṃviśati yā prathamaṃ pratibudhyate |
ā gopālāvipālebhyaḥ sarvaṃ veda kṛtākṛtam || 35 ||
[Analyze grammar]

ābhāti padmavadvaktraṃ sasvedaṃ mallikeva ca |
vedīmadhyā dīrghakeśī tāmrākṣī nātiromaśā || 36 ||
[Analyze grammar]

tayaivaṃvidhayā rājanpāñcālyāhaṃ sumadhyayā |
glahaṃ dīvyāmi cārvaṅgyā draupadyā hanta saubala || 37 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamukte tu vacane dharmarājena bhārata |
dhigdhigityeva vṛddhānāṃ sabhyānāṃ niḥsṛtā giraḥ || 38 ||
[Analyze grammar]

cukṣubhe sā sabhā rājanrājñāṃ saṃjajñire kathāḥ |
bhīṣmadroṇakṛpādīnāṃ svedaśca samajāyata || 39 ||
[Analyze grammar]

śiro gṛhītvā viduro gatasattva ivābhavat |
āste dhyāyannadhovaktro niḥśvasanpannago yathā || 40 ||
[Analyze grammar]

dhṛtarāṣṭrastu saṃhṛṣṭaḥ paryapṛcchatpunaḥ punaḥ |
kiṃ jitaṃ kiṃ jitamiti hyākāraṃ nābhyarakṣata || 41 ||
[Analyze grammar]

jaharṣa karṇo'tibhṛśaṃ saha duḥśāsanādibhiḥ |
itareṣāṃ tu sabhyānāṃ netrebhyaḥ prāpatajjalam || 42 ||
[Analyze grammar]

saubalastvavicāryaiva jitakāśī madotkaṭaḥ |
jitamityeva tānakṣānpunarevānvapadyata || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 58

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: