Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

śiśupāla uvāca |
sa me bahumato rājā jarāsaṃdho mahābalaḥ |
yo'nena yuddhaṃ neyeṣa dāso'yamiti saṃyuge || 1 ||
[Analyze grammar]

keśavena kṛtaṃ yattu jarāsaṃdhavadhe tadā |
bhīmasenārjunābhyāṃ ca kastatsādhviti manyate || 2 ||
[Analyze grammar]

advāreṇa praviṣṭena chadmanā brahmavādinā |
dṛṣṭaḥ prabhāvaḥ kṛṣṇena jarāsaṃdhasya dhīmataḥ || 3 ||
[Analyze grammar]

yena dharmātmanātmānaṃ brahmaṇyamabhijānatā |
naiṣitaṃ pādyamasmai taddātumagre durātmane || 4 ||
[Analyze grammar]

bhujyatāmiti tenoktāḥ kṛṣṇabhīmadhanaṃjayāḥ |
jarāsaṃdhena kauravya kṛṣṇena vikṛtaṃ kṛtam || 5 ||
[Analyze grammar]

yadyayaṃ jagataḥ kartā yathainaṃ mūrkha manyase |
kasmānna brāhmaṇaṃ samyagātmānamavagacchati || 6 ||
[Analyze grammar]

idaṃ tvāścaryabhūtaṃ me yadime pāṇḍavāstvayā |
apakṛṣṭāḥ satāṃ mārgānmanyante tacca sādhviti || 7 ||
[Analyze grammar]

atha vā naitadāścaryaṃ yeṣāṃ tvamasi bhārata |
strīsadharmā ca vṛddhaśca sarvārthānāṃ pradarśakaḥ || 8 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tasya tadvacanaṃ śrutvā rūkṣaṃ rūkṣākṣaraṃ bahu |
cukopa balināṃ śreṣṭho bhīmasenaḥ pratāpavān || 9 ||
[Analyze grammar]

tasya padmapratīkāśe svabhāvāyatavistṛte |
bhūyaḥ krodhābhitāmrānte rakte netre babhūvatuḥ || 10 ||
[Analyze grammar]

triśikhāṃ bhrukuṭīṃ cāsya dadṛśuḥ sarvapārthivāḥ |
lalāṭasthāṃ trikūṭasthāṃ gaṅgāṃ tripathagāmiva || 11 ||
[Analyze grammar]

dantānsaṃdaśatastasya kopāddadṛśurānanam |
yugānte sarvabhūtāni kālasyeva didhakṣataḥ || 12 ||
[Analyze grammar]

utpatantaṃ tu vegena jagrāhainaṃ manasvinam |
bhīṣma eva mahābāhurmahāsenamiveśvaraḥ || 13 ||
[Analyze grammar]

tasya bhīmasya bhīṣmeṇa vāryamāṇasya bhārata |
guruṇā vividhairvākyaiḥ krodhaḥ praśamamāgataḥ || 14 ||
[Analyze grammar]

nāticakrāma bhīṣmasya sa hi vākyamariṃdamaḥ |
samuddhūto ghanāpāye velāmiva mahodadhiḥ || 15 ||
[Analyze grammar]

śiśupālastu saṃkruddhe bhīmasene narādhipa |
nākampata tadā vīraḥ pauruṣe sve vyavasthitaḥ || 16 ||
[Analyze grammar]

utpatantaṃ tu vegena punaḥ punarariṃdamaḥ |
na sa taṃ cintayāmāsa siṃhaḥ kṣudramṛgaṃ yathā || 17 ||
[Analyze grammar]

prahasaṃścābravīdvākyaṃ cedirājaḥ pratāpavān |
bhīmasenamatikruddhaṃ dṛṣṭvā bhīmaparākramam || 18 ||
[Analyze grammar]

muñcainaṃ bhīṣma paśyantu yāvadenaṃ narādhipāḥ |
matpratāpāgninirdagdhaṃ pataṃgamiva vahninā || 19 ||
[Analyze grammar]

tataścedipatervākyaṃ tacchrutvā kurusattamaḥ |
bhīmasenamuvācedaṃ bhīṣmo matimatāṃ varaḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 39

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: