Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 207

vaiśaṃpāyana uvāca |
kathayitvā tu tatsarvaṃ brāhmaṇebhyaḥ sa bhārata |
prayayau himavatpārśvaṃ tato vajradharātmajaḥ || 1 ||
[Analyze grammar]

agastyavaṭamāsādya vasiṣṭhasya ca parvatam |
bhṛgutuṅge ca kaunteyaḥ kṛtavāñśaucamātmanaḥ || 2 ||
[Analyze grammar]

pradadau gosahasrāṇi tīrtheṣvāyataneṣu ca |
niveśāṃśca dvijātibhyaḥ so'dadatkurusattamaḥ || 3 ||
[Analyze grammar]

hiraṇyabindostīrthe ca snātvā puruṣasattamaḥ |
dṛṣṭavānparvataśreṣṭhaṃ puṇyānyāyatanāni ca || 4 ||
[Analyze grammar]

avatīrya naraśreṣṭho brāhmaṇaiḥ saha bhārata |
prācīṃ diśamabhiprepsurjagāma bharatarṣabhaḥ || 5 ||
[Analyze grammar]

ānupūrvyeṇa tīrthāni dṛṣṭavānkurusattamaḥ |
nadīṃ cotpalinīṃ ramyāmaraṇyaṃ naimiṣaṃ prati || 6 ||
[Analyze grammar]

nandāmaparanandāṃ ca kauśikīṃ ca yaśasvinīm |
mahānadīṃ gayāṃ caiva gaṅgāmapi ca bhārata || 7 ||
[Analyze grammar]

evaṃ sarvāṇi tīrthāni paśyamānastathāśramān |
ātmanaḥ pāvanaṃ kurvanbrāhmaṇebhyo dadau vasu || 8 ||
[Analyze grammar]

aṅgavaṅgakaliṅgeṣu yāni puṇyāni kānicit |
jagāma tāni sarvāṇi tīrthānyāyatanāni ca |
dṛṣṭvā ca vidhivattāni dhanaṃ cāpi dadau tataḥ || 9 ||
[Analyze grammar]

kaliṅgarāṣṭradvāreṣu brāhmaṇāḥ pāṇḍavānugāḥ |
abhyanujñāya kaunteyamupāvartanta bhārata || 10 ||
[Analyze grammar]

sa tu tairabhyanujñātaḥ kuntīputro dhanaṃjayaḥ |
sahāyairalpakaiḥ śūraḥ prayayau yena sāgaram || 11 ||
[Analyze grammar]

sa kaliṅgānatikramya deśānāyatanāni ca |
dharmyāṇi ramaṇīyāni prekṣamāṇo yayau prabhuḥ || 12 ||
[Analyze grammar]

mahendraparvataṃ dṛṣṭvā tāpasairupaśobhitam |
samudratīreṇa śanairmaṇalūraṃ jagāma ha || 13 ||
[Analyze grammar]

tatra sarvāṇi tīrthāni puṇyānyāyatanāni ca |
abhigamya mahābāhurabhyagacchanmahīpatim |
maṇalūreśvaraṃ rājandharmajñaṃ citravāhanam || 14 ||
[Analyze grammar]

tasya citrāṅgadā nāma duhitā cārudarśanā |
tāṃ dadarśa pure tasminvicarantīṃ yadṛcchayā || 15 ||
[Analyze grammar]

dṛṣṭvā ca tāṃ varārohāṃ cakame caitravāhinīm |
abhigamya ca rājānaṃ jñāpayatsvaṃ prayojanam |
tamuvācātha rājā sa sāntvapūrvamidaṃ vacaḥ || 16 ||
[Analyze grammar]

rājā prabhaṃkaro nāma kule asminbabhūva ha |
aputraḥ prasavenārthī tapastepe sa uttamam || 17 ||
[Analyze grammar]

ugreṇa tapasā tena praṇipātena śaṃkaraḥ |
īśvarastoṣitastena mahādeva umāpatiḥ || 18 ||
[Analyze grammar]

sa tasmai bhagavānprādādekaikaṃ prasavaṃ kule |
ekaikaḥ prasavastasmādbhavatyasminkule sadā || 19 ||
[Analyze grammar]

teṣāṃ kumārāḥ sarveṣāṃ pūrveṣāṃ mama jajñire |
kanyā tu mama jāteyaṃ kulasyotpādanī dhruvam || 20 ||
[Analyze grammar]

putro mameyamiti me bhāvanā puruṣottama |
putrikā hetuvidhinā saṃjñitā bharatarṣabha || 21 ||
[Analyze grammar]

etacchulkaṃ bhavatvasyāḥ kulakṛjjāyatāmiha |
etena samayenemāṃ pratigṛhṇīṣva pāṇḍava || 22 ||
[Analyze grammar]

sa tatheti pratijñāya kanyāṃ tāṃ pratigṛhya ca |
uvāsa nagare tasminkaunteyastrihimāḥ samāḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 207

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: