Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 179

vaiśaṃpāyana uvāca |
yadā nivṛttā rājāno dhanuṣaḥ sajyakarmaṇi |
athodatiṣṭhadviprāṇāṃ madhyājjiṣṇurudāradhīḥ || 1 ||
[Analyze grammar]

udakrośanvipramukhyā vidhunvanto'jināni ca |
dṛṣṭvā saṃprasthitaṃ pārthamindraketusamaprabham || 2 ||
[Analyze grammar]

kecidāsanvimanasaḥ kecidāsanmudā yutāḥ |
āhuḥ parasparaṃ kecinnipuṇā buddhijīvinaḥ || 3 ||
[Analyze grammar]

yatkarṇaśalyapramukhaiḥ pārthivairlokaviśrutaiḥ |
nānataṃ balavadbhirhi dhanurvedaparāyaṇaiḥ || 4 ||
[Analyze grammar]

tatkathaṃ tvakṛtāstreṇa prāṇato durbalīyasā |
baṭumātreṇa śakyaṃ hi sajyaṃ kartuṃ dhanurdvijāḥ || 5 ||
[Analyze grammar]

avahāsyā bhaviṣyanti brāhmaṇāḥ sarvarājasu |
karmaṇyasminnasaṃsiddhe cāpalādaparīkṣite || 6 ||
[Analyze grammar]

yadyeṣa darpāddharṣādvā yadi vā brahmacāpalāt |
prasthito dhanurāyantuṃ vāryatāṃ sādhu mā gamat || 7 ||
[Analyze grammar]

nāvahāsyā bhaviṣyāmo na ca lāghavamāsthitāḥ |
na ca vidviṣṭatāṃ loke gamiṣyāmo mahīkṣitām || 8 ||
[Analyze grammar]

kecidāhuryuvā śrīmānnāgarājakaropamaḥ |
pīnaskandhorubāhuśca dhairyeṇa himavāniva || 9 ||
[Analyze grammar]

saṃbhāvyamasminkarmedamutsāhāccānumīyate |
śaktirasya mahotsāhā na hyaśaktaḥ svayaṃ vrajet || 10 ||
[Analyze grammar]

na ca tadvidyate kiṃcitkarma lokeṣu yadbhavet |
brāhmaṇānāmasādhyaṃ ca triṣu saṃsthānacāriṣu || 11 ||
[Analyze grammar]

abbhakṣā vāyubhakṣāśca phalāhārā dṛḍhavratāḥ |
durbalā hi balīyāṃso viprā hi brahmatejasā || 12 ||
[Analyze grammar]

brāhmaṇo nāvamantavyaḥ sadvāsadvā samācaran |
sukhaṃ duḥkhaṃ mahaddhrasvaṃ karma yatsamupāgatam || 13 ||
[Analyze grammar]

evaṃ teṣāṃ vilapatāṃ viprāṇāṃ vividhā giraḥ |
arjuno dhanuṣo'bhyāśe tasthau giririvācalaḥ || 14 ||
[Analyze grammar]

sa taddhanuḥ parikramya pradakṣiṇamathākarot |
praṇamya śirasā hṛṣṭo jagṛhe ca paraṃtapaḥ || 15 ||
[Analyze grammar]

sajyaṃ ca cakre nimiṣāntareṇa śarāṃśca jagrāha daśārdhasaṃkhyān |
vivyādha lakṣyaṃ nipapāta tacca chidreṇa bhūmau sahasātividdham || 16 ||
[Analyze grammar]

tato'ntarikṣe ca babhūva nādaḥ samājamadhye ca mahānninādaḥ |
puṣpāṇi divyāni vavarṣa devaḥ pārthasya mūrdhni dviṣatāṃ nihantuḥ || 17 ||
[Analyze grammar]

celāvedhāṃstataścakrurhāhākārāṃśca sarvaśaḥ |
nyapataṃścātra nabhasaḥ samantātpuṣpavṛṣṭayaḥ || 18 ||
[Analyze grammar]

śatāṅgāni ca tūryāṇi vādakāścāpyavādayan |
sūtamāgadhasaṃghāśca astuvaṃstatra susvanāḥ || 19 ||
[Analyze grammar]

taṃ dṛṣṭvā drupadaḥ prīto babhūvāriniṣūdanaḥ |
sahasainyaśca pārthasya sāhāyyārthamiyeṣa saḥ || 20 ||
[Analyze grammar]

tasmiṃstu śabde mahati pravṛtte yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ |
āvāsamevopajagāma śīghraṃ sārdhaṃ yamābhyāṃ puruṣottamābhyām || 21 ||
[Analyze grammar]

viddhaṃ tu lakṣyaṃ prasamīkṣya kṛṣṇā pārthaṃ ca śakrapratimaṃ nirīkṣya |
ādāya śuklaṃ varamālyadāma jagāma kuntīsutamutsmayantī || 22 ||
[Analyze grammar]

sa tāmupādāya vijitya raṅge dvijātibhistairabhipūjyamānaḥ |
raṅgānnirakrāmadacintyakarmā patnyā tayā cāpyanugamyamānaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 179

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: