Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
atha dīrghasya kālasya devayānī nṛpottama |
vanaṃ tadeva niryātā krīḍārthaṃ varavarṇinī || 1 ||
[Analyze grammar]

tena dāsīsahasreṇa sārdhaṃ śarmiṣṭhayā tadā |
tameva deśaṃ saṃprāptā yathākāmaṃ cacāra sā |
tābhiḥ sakhībhiḥ sahitā sarvābhirmuditā bhṛśam || 2 ||
[Analyze grammar]

krīḍantyo'bhiratāḥ sarvāḥ pibantyo madhumādhavīm |
khādantyo vividhānbhakṣyānvidaśantyaḥ phalāni ca || 3 ||
[Analyze grammar]

punaśca nāhuṣo rājā mṛgalipsuryadṛcchayā |
tameva deśaṃ saṃprāpto jalārthī śramakarśitaḥ || 4 ||
[Analyze grammar]

dadṛśe devayānīṃ ca śarmiṣṭhāṃ tāśca yoṣitaḥ |
pibantīrlalamānāśca divyābharaṇabhūṣitāḥ || 5 ||
[Analyze grammar]

upaviṣṭāṃ ca dadṛśe devayānīṃ śucismitām |
rūpeṇāpratimāṃ tāsāṃ strīṇāṃ madhye varāṅganām |
śarmiṣṭhayā sevyamānāṃ pādasaṃvāhanādibhiḥ || 6 ||
[Analyze grammar]

yayātiruvāca |
dvābhyāṃ kanyāsahasrābhyāṃ dve kanye parivārite |
gotre ca nāmanī caiva dvayoḥ pṛcchāmi vāmaham || 7 ||
[Analyze grammar]

devayānyuvāca |
ākhyāsyāmyahamādatsva vacanaṃ me narādhipa |
śukro nāmāsuraguruḥ sutāṃ jānīhi tasya mām || 8 ||
[Analyze grammar]

iyaṃ ca me sakhī dāsī yatrāhaṃ tatra gāminī |
duhitā dānavendrasya śarmiṣṭhā vṛṣaparvaṇaḥ || 9 ||
[Analyze grammar]

yayātiruvāca |
kathaṃ nu te sakhī dāsī kanyeyaṃ varavarṇinī |
asurendrasutā subhru paraṃ kautūhalaṃ hi me || 10 ||
[Analyze grammar]

devayānyuvāca |
sarva eva naravyāghra vidhānamanuvartate |
vidhānavihitaṃ matvā mā vicitrāḥ kathāḥ kṛthāḥ || 11 ||
[Analyze grammar]

rājavadrūpaveṣau te brāhmīṃ vācaṃ bibharṣi ca |
kiṃnāmā tvaṃ kutaścāsi kasya putraśca śaṃsa me || 12 ||
[Analyze grammar]

yayātiruvāca |
brahmacaryeṇa kṛtsno me vedaḥ śrutipathaṃ gataḥ |
rājāhaṃ rājaputraśca yayātiriti viśrutaḥ || 13 ||
[Analyze grammar]

devayānyuvāca |
kenāsyarthena nṛpate imaṃ deśamupāgataḥ |
jighṛkṣurvārijaṃ kiṃcidatha vā mṛgalipsayā || 14 ||
[Analyze grammar]

yayātiruvāca |
mṛgalipsurahaṃ bhadre pānīyārthamupāgataḥ |
bahu cāpyanuyukto'smi tanmānujñātumarhasi || 15 ||
[Analyze grammar]

devayānyuvāca |
dvābhyāṃ kanyāsahasrābhyāṃ dāsyā śarmiṣṭhayā saha |
tvadadhīnāsmi bhadraṃ te sakhā bhartā ca me bhava || 16 ||
[Analyze grammar]

yayātiruvāca |
viddhyauśanasi bhadraṃ te na tvāmarho'smi bhāmini |
avivāhyā hi rājāno devayāni pitustava || 17 ||
[Analyze grammar]

devayānyuvāca |
saṃsṛṣṭaṃ brahmaṇā kṣatraṃ kṣatraṃ ca brahmasaṃhitam |
ṛṣiśca ṛṣiputraśca nāhuṣāṅga vahasva mām || 18 ||
[Analyze grammar]

yayātiruvāca |
ekadehodbhavā varṇāścatvāro'pi varāṅgane |
pṛthagdharmāḥ pṛthakśaucāsteṣāṃ tu brāhmaṇo varaḥ || 19 ||
[Analyze grammar]

devayānyuvāca |
pāṇidharmo nāhuṣāyaṃ na pumbhiḥ sevitaḥ purā |
taṃ me tvamagrahīragre vṛṇomi tvāmahaṃ tataḥ || 20 ||
[Analyze grammar]

kathaṃ nu me manasvinyāḥ pāṇimanyaḥ pumānspṛśet |
gṛhītamṛṣiputreṇa svayaṃ vāpyṛṣiṇā tvayā || 21 ||
[Analyze grammar]

yayātiruvāca |
kruddhādāśīviṣātsarpājjvalanātsarvatomukhāt |
durādharṣataro vipraḥ puruṣeṇa vijānatā || 22 ||
[Analyze grammar]

devayānyuvāca |
kathamāśīviṣātsarpājjvalanātsarvatomukhāt |
durādharṣataro vipra ityāttha puruṣarṣabha || 23 ||
[Analyze grammar]

yayātiruvāca |
ekamāśīviṣo hanti śastreṇaikaśca vadhyate |
hanti vipraḥ sarāṣṭrāṇi purāṇyapi hi kopitaḥ || 24 ||
[Analyze grammar]

durādharṣataro viprastasmādbhīru mato mama |
ato'dattāṃ ca pitrā tvāṃ bhadre na vivahāmyaham || 25 ||
[Analyze grammar]

devayānyuvāca |
dattāṃ vahasva pitrā māṃ tvaṃ hi rājanvṛto mayā |
ayācato bhayaṃ nāsti dattāṃ ca pratigṛhṇataḥ || 26 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tvaritaṃ devayānyātha preṣitaṃ piturātmanaḥ |
śrutvaiva ca sa rājānaṃ darśayāmāsa bhārgavaḥ || 27 ||
[Analyze grammar]

dṛṣṭvaiva cāgataṃ śukraṃ yayātiḥ pṛthivīpatiḥ |
vavande brāhmaṇaṃ kāvyaṃ prāñjaliḥ praṇataḥ sthitaḥ || 28 ||
[Analyze grammar]

devayānyuvāca |
rājāyaṃ nāhuṣastāta durge me pāṇimagrahīt |
namaste dehi māmasmai nānyaṃ loke patiṃ vṛṇe || 29 ||
[Analyze grammar]

śukra uvāca |
vṛto'nayā patirvīra sutayā tvaṃ mameṣṭayā |
gṛhāṇemāṃ mayā dattāṃ mahiṣīṃ nahuṣātmaja || 30 ||
[Analyze grammar]

yayātiruvāca |
adharmo na spṛśedevaṃ mahānmāmiha bhārgava |
varṇasaṃkarajo brahmanniti tvāṃ pravṛṇomyaham || 31 ||
[Analyze grammar]

śukra uvāca |
adharmāttvāṃ vimuñcāmi varayasva yathepṣitam |
asminvivāhe mā glāsīrahaṃ pāpaṃ nudāmi te || 32 ||
[Analyze grammar]

vahasva bhāryāṃ dharmeṇa devayānīṃ sumadhyamām |
anayā saha saṃprītimatulāṃ samavāpsyasi || 33 ||
[Analyze grammar]

iyaṃ cāpi kumārī te śarmiṣṭhā vārṣaparvaṇī |
saṃpūjyā satataṃ rājanmā caināṃ śayane hvayeḥ || 34 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamukto yayātistu śukraṃ kṛtvā pradakṣiṇam |
jagāma svapuraṃ hṛṣṭo anujñāto mahātmanā || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 76

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: