Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vasudeva uvāca |
śrutavānasmi vārṣṇeya saṃgrāmaṃ paramādbhutam |
narāṇāṃ vadatāṃ putra kathodghāteṣu nityaśaḥ || 1 ||
[Analyze grammar]

tvaṃ tu pratyakṣadarśī ca kāryajñaśca mahābhuja |
tasmātprabrūhi saṃgrāmaṃ yāthātathyena me'nagha || 2 ||
[Analyze grammar]

yathā tadabhavadyuddhaṃ pāṇḍavānāṃ mahātmanām |
bhīṣmakarṇakṛpadroṇaśalyādibhiranuttamam || 3 ||
[Analyze grammar]

anyeṣāṃ kṣatriyāṇāṃ ca kṛtāstrāṇāmanekaśaḥ |
nānāveṣākṛtimatāṃ nānādeśanivāsinām || 4 ||
[Analyze grammar]

ityuktaḥ puṇḍarīkākṣaḥ pitrā mātustadantike |
śaśaṃsa kuruvīrāṇāṃ saṃgrāme nidhanaṃ yathā || 5 ||
[Analyze grammar]

vāsudeva uvāca |
atyadbhutāni karmāṇi kṣatriyāṇāṃ mahātmanām |
bahulatvānna saṃkhyātuṃ śakyānyabdaśatairapi || 6 ||
[Analyze grammar]

prādhānyatastu gadataḥ samāsenaiva me śṛṇu |
karmāṇi pṛthivīśānāṃ yathāvadamaradyute || 7 ||
[Analyze grammar]

bhīṣmaḥ senāpatirabhūdekādaśacamūpatiḥ |
kauravyaḥ kauraveyāṇāṃ devānāmiva vāsavaḥ || 8 ||
[Analyze grammar]

śikhaṇḍī pāṇḍuputrāṇāṃ netā saptacamūpatiḥ |
babhūva rakṣito dhīmāndhīmatā savyasācinā || 9 ||
[Analyze grammar]

teṣāṃ tadabhavadyuddhaṃ daśāhāni mahātmanām |
kurūṇāṃ pāṇḍavānāṃ ca sumahadromaharṣaṇam || 10 ||
[Analyze grammar]

tataḥ śikhaṇḍī gāṅgeyamayudhyantaṃ mahāhave |
jaghāna bahubhirbāṇaiḥ saha gāṇḍīvadhanvanā || 11 ||
[Analyze grammar]

akarotsa tataḥ kālaṃ śaratalpagato muniḥ |
ayanaṃ dakṣiṇaṃ hitvā saṃprāpte cottarāyaṇe || 12 ||
[Analyze grammar]

tataḥ senāpatirabhūddroṇo'straviduṣāṃ varaḥ |
pravīraḥ kauravendrasya kāvyo daityapateriva || 13 ||
[Analyze grammar]

akṣauhiṇībhiḥ śiṣṭābhirnavabhirdvijasattamaḥ |
saṃvṛtaḥ samaraślāghī guptaḥ kṛpavṛṣādibhiḥ || 14 ||
[Analyze grammar]

dhṛṣṭadyumnastvabhūnnetā pāṇḍavānāṃ mahāstravit |
gupto bhīmena tejasvī mitreṇa varuṇo yathā || 15 ||
[Analyze grammar]

pañcasenāparivṛto droṇaprepsurmahāmanāḥ |
piturnikārānsaṃsmṛtya raṇe karmākaronmahat || 16 ||
[Analyze grammar]

tasmiṃste pṛthivīpālā droṇapārṣatasaṃgare |
nānādigāgatā vīrāḥ prāyaśo nidhanaṃ gatāḥ || 17 ||
[Analyze grammar]

dināni pañca tadyuddhamabhūtparamadāruṇam |
tato droṇaḥ pariśrānto dhṛṣṭadyumnavaśaṃ gataḥ || 18 ||
[Analyze grammar]

tataḥ senāpatirabhūtkarṇo dauryodhane bale |
akṣauhiṇībhiḥ śiṣṭābhirvṛtaḥ pañcabhirāhave || 19 ||
[Analyze grammar]

tisrastu pāṇḍuputrāṇāṃ camvo bībhatsupālitāḥ |
hatapravīrabhūyiṣṭhā babhūvuḥ samavasthitāḥ || 20 ||
[Analyze grammar]

tataḥ pārthaṃ samāsādya pataṃga iva pāvakam |
pañcatvamagamatsautirdvitīye'hani dāruṇe || 21 ||
[Analyze grammar]

hate karṇe tu kauravyā nirutsāhā hataujasaḥ |
akṣauhiṇībhistisṛbhirmadreśaṃ paryavārayan || 22 ||
[Analyze grammar]

hatavāhanabhūyiṣṭhāḥ pāṇḍavāstu yudhiṣṭhiram |
akṣauhiṇyā nirutsāhāḥ śiṣṭayā paryavārayan || 23 ||
[Analyze grammar]

avadhīnmadrarājānaṃ kururājo yudhiṣṭhiraḥ |
tasmiṃstathārdhadivase karma kṛtvā suduṣkaram || 24 ||
[Analyze grammar]

hate śalye tu śakuniṃ sahadevo mahāmanāḥ |
āhartāraṃ kalestasya jaghānāmitavikramaḥ || 25 ||
[Analyze grammar]

nihate śakunau rājā dhārtarāṣṭraḥ sudurmanāḥ |
apākrāmadgadāpāṇirhatabhūyiṣṭhasainikaḥ || 26 ||
[Analyze grammar]

tamanvadhāvatsaṃkruddho bhīmasenaḥ pratāpavān |
hrade dvaipāyane cāpi salilasthaṃ dadarśa tam || 27 ||
[Analyze grammar]

tataḥ śiṣṭena sainyena samantātparivārya tam |
upopaviviśurhṛṣṭā hradasthaṃ pañca pāṇḍavāḥ || 28 ||
[Analyze grammar]

vigāhya salilaṃ tvāśu vāgbāṇairbhṛśavikṣataḥ |
utthāya sa gadāpāṇiryuddhāya samupasthitaḥ || 29 ||
[Analyze grammar]

tataḥ sa nihato rājā dhārtarāṣṭro mahāmṛdhe |
bhīmasenena vikramya paśyatāṃ pṛthivīkṣitām || 30 ||
[Analyze grammar]

tatastatpāṇḍavaṃ sainyaṃ saṃsuptaṃ śibire niśi |
nihataṃ droṇaputreṇa piturvadhamamṛṣyatā || 31 ||
[Analyze grammar]

hataputrā hatabalā hatamitrā mayā saha |
yuyudhānadvitīyena pañca śiṣṭāḥ sma pāṇḍavāḥ || 32 ||
[Analyze grammar]

sahaiva kṛpabhojābhyāṃ drauṇiryuddhādamucyata |
yuyutsuścāpi kauravyo muktaḥ pāṇḍavasaṃśrayāt || 33 ||
[Analyze grammar]

nihate kauravendre ca sānubandhe suyodhane |
viduraḥ saṃjayaścaiva dharmarājamupasthitau || 34 ||
[Analyze grammar]

evaṃ tadabhavadyuddhamahānyaṣṭādaśa prabho |
yatra te pṛthivīpālā nihatāḥ svargamāvasan || 35 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
śṛṇvatāṃ tu mahārāja kathāṃ tāṃ romaharṣaṇīm |
duḥkhaharṣaparikleśā vṛṣṇīnāmabhavaṃstadā || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 59

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: