Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

brahmovāca |
śṛṇu putra yathā hyeṣa puruṣaḥ śāśvato'vyayaḥ |
akṣayaścāprameyaśca sarvagaśca nirucyate || 1 ||
[Analyze grammar]

na sa śakyastvayā draṣṭuṃ mayānyairvāpi sattama |
saguṇo nirguṇo viśvo jñānadṛśyo hyasau smṛtaḥ || 2 ||
[Analyze grammar]

aśarīraḥ śarīreṣu sarveṣu nivasatyasau |
vasannapi śarīreṣu na sa lipyati karmabhiḥ || 3 ||
[Analyze grammar]

mamāntarātmā tava ca ye cānye dehasaṃjñitāḥ |
sarveṣāṃ sākṣibhūto'sau na grāhyaḥ kenacitkvacit || 4 ||
[Analyze grammar]

viśvamūrdhā viśvabhujo viśvapādākṣināsikaḥ |
ekaścarati kṣetreṣu svairacārī yathāsukham || 5 ||
[Analyze grammar]

kṣetrāṇi hi śarīrāṇi bījāni ca śubhāśubhe |
tāni vetti sa yogātmā tataḥ kṣetrajña ucyate || 6 ||
[Analyze grammar]

nāgatirna gatistasya jñeyā bhūtena kenacit |
sāṃkhyena vidhinā caiva yogena ca yathākramam || 7 ||
[Analyze grammar]

cintayāmi gatiṃ cāsya na gatiṃ vedmi cottamām |
yathājñānaṃ tu vakṣyāmi puruṣaṃ taṃ sanātanam || 8 ||
[Analyze grammar]

tasyaikatvaṃ mahattvaṃ hi sa caikaḥ puruṣaḥ smṛtaḥ |
mahāpuruṣaśabdaṃ sa bibhartyekaḥ sanātanaḥ || 9 ||
[Analyze grammar]

eko hutāśo bahudhā samidhyate ekaḥ sūryastapasāṃ yonirekā |
eko vāyurbahudhā vāti loke mahodadhiścāmbhasāṃ yonirekaḥ |
puruṣaścaiko nirguṇo viśvarūpastaṃ nirguṇaṃ puruṣaṃ cāviśanti || 10 ||
[Analyze grammar]

hitvā guṇamayaṃ sarvaṃ karma hitvā śubhāśubham |
ubhe satyānṛte tyaktvā evaṃ bhavati nirguṇaḥ || 11 ||
[Analyze grammar]

acintyaṃ cāpi taṃ jñātvā bhāvasūkṣmaṃ catuṣṭayam |
vicaredyo yatiryattaḥ sa gacchetpuruṣaṃ prabhum || 12 ||
[Analyze grammar]

evaṃ hi paramātmānaṃ kecidicchanti paṇḍitāḥ |
ekātmānaṃ tathātmānamapare'dhyātmacintakāḥ || 13 ||
[Analyze grammar]

tatra yaḥ paramātmā hi sa nityaṃ nirguṇaḥ smṛtaḥ |
sa hi nārāyaṇo jñeyaḥ sarvātmā puruṣo hi saḥ |
na lipyate phalaiścāpi padmapatramivāmbhasā || 14 ||
[Analyze grammar]

karmātmā tvaparo yo'sau mokṣabandhaiḥ sa yujyate |
sasaptadaśakenāpi rāśinā yujyate hi saḥ |
evaṃ bahuvidhaḥ proktaḥ puruṣaste yathākramam || 15 ||
[Analyze grammar]

yattatkṛtsnaṃ lokatantrasya dhāma vedyaṃ paraṃ bodhanīyaṃ saboddhṛ |
mantā mantavyaṃ prāśitā prāśitavyaṃ ghrātā ghreyaṃ sparśitā sparśanīyam || 16 ||
[Analyze grammar]

draṣṭā draṣṭavyaṃ śrāvitā śrāvaṇīyaṃ jñātā jñeyaṃ saguṇaṃ nirguṇaṃ ca |
yadvai proktaṃ guṇasāmyaṃ pradhānaṃ nityaṃ caitacchāśvataṃ cāvyayaṃ ca || 17 ||
[Analyze grammar]

yadvai sūte dhāturādyaṃ nidhānaṃ tadvai viprāḥ pravadante'niruddham |
yadvai loke vaidikaṃ karma sādhu āśīryuktaṃ taddhi tasyopabhojyam || 18 ||
[Analyze grammar]

devāḥ sarve munayaḥ sādhu dāntāstaṃ prāgyajñairyajñabhāgaṃ yajante |
ahaṃ brahmā ādya īśaḥ prajānāṃ tasmājjātastvaṃ ca mattaḥ prasūtaḥ |
matto jagajjaṅgamaṃ sthāvaraṃ ca sarve vedāḥ sarahasyā hi putra || 19 ||
[Analyze grammar]

caturvibhaktaḥ puruṣaḥ sa krīḍati yathecchati |
evaṃ sa eva bhagavāñjñānena pratibodhitaḥ || 20 ||
[Analyze grammar]

etatte kathitaṃ putra yathāvadanupṛcchataḥ |
sāṃkhyajñāne tathā yoge yathāvadanuvarṇitam || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 339

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: