Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

parāśara uvāca |
manoratharathaṃ prāpya indriyārthahayaṃ naraḥ |
raśmibhirjñānasaṃbhūtairyo gacchati sa buddhimān || 1 ||
[Analyze grammar]

sevāśritena manasā vṛttihīnasya śasyate |
dvijātihastānnirvṛttā na tu tulyātparasparam || 2 ||
[Analyze grammar]

āyurnasulabhaṃ labdhvā nāvakarṣedviśāṃ pate |
utkarṣārthaṃ prayatate naraḥ puṇyena karmaṇā || 3 ||
[Analyze grammar]

varṇebhyo'pi paribhraṣṭaḥ sa vai saṃmānamarhati |
na tu yaḥ satkriyāṃ prāpya rājasaṃ karma sevate || 4 ||
[Analyze grammar]

varṇotkarṣamavāpnoti naraḥ puṇyena karmaṇā |
durlabhaṃ tamalabdhā hi hanyātpāpena karmaṇā || 5 ||
[Analyze grammar]

ajñānāddhi kṛtaṃ pāpaṃ tapasaivābhinirṇudet |
pāpaṃ hi karma phalati pāpameva svayaṃ kṛtam |
tasmātpāpaṃ na seveta karma duḥkhaphalodayam || 6 ||
[Analyze grammar]

pāpānubandhaṃ yatkarma yadyapi syānmahāphalam |
na tatseveta medhāvī śuciḥ kusalilaṃ yathā || 7 ||
[Analyze grammar]

kiṃkaṣṭamanupaśyāmi phalaṃ pāpasya karmaṇaḥ |
pratyāpannasya hi sato nātmā tāvadvirocate || 8 ||
[Analyze grammar]

pratyāpattiśca yasyeha bāliśasya na jāyate |
tasyāpi sumahāṃstāpaḥ prasthitasyopajāyate || 9 ||
[Analyze grammar]

viraktaṃ śodhyate vastraṃ na tu kṛṣṇopasaṃhitam |
prayatnena manuṣyendra pāpamevaṃ nibodha me || 10 ||
[Analyze grammar]

svayaṃ kṛtvā tu yaḥ pāpaṃ śubhamevānutiṣṭhati |
prāyaścittaṃ naraḥ kartumubhayaṃ so'śnute pṛthak || 11 ||
[Analyze grammar]

ajñānāttu kṛtāṃ hiṃsāmahiṃsā vyapakarṣati |
brāhmaṇāḥ śāstranirdeśādityāhurbrahmavādinaḥ || 12 ||
[Analyze grammar]

tathā kāmakṛtaṃ cāsya vihiṃsaivāpakarṣati |
ityāhurdharmaśāstrajñā brāhmaṇā vedapāragāḥ || 13 ||
[Analyze grammar]

ahaṃ tu tāvatpaśyāmi karma yadvartate kṛtam |
guṇayuktaṃ prakāśaṃ ca pāpenānupasaṃhitam || 14 ||
[Analyze grammar]

yathā sūkṣmāṇi karmāṇi phalantīha yathātatham |
buddhiyuktāni tānīha kṛtāni manasā saha || 15 ||
[Analyze grammar]

bhavatyalpaphalaṃ karma sevitaṃ nityamulbaṇam |
abuddhipūrvaṃ dharmajña kṛtamugreṇa karmaṇā || 16 ||
[Analyze grammar]

kṛtāni yāni karmāṇi daivatairmunibhistathā |
nācarettāni dharmātmā śrutvā cāpi na kutsayet || 17 ||
[Analyze grammar]

saṃcintya manasā rājanviditvā śaktimātmanaḥ |
karoti yaḥ śubhaṃ karma sa vai bhadrāṇi paśyati || 18 ||
[Analyze grammar]

nave kapāle salilaṃ saṃnyastaṃ hīyate yathā |
navetare tathābhāvaṃ prāpnoti sukhabhāvitam || 19 ||
[Analyze grammar]

satoye'nyattu yattoyaṃ tasminneva prasicyate |
vṛddhe vṛddhimavāpnoti salile salilaṃ yathā || 20 ||
[Analyze grammar]

evaṃ karmāṇi yānīha buddhiyuktāni bhūpate |
nasamānīha hīnāni tāni puṇyatamānyapi || 21 ||
[Analyze grammar]

rājñā jetavyāḥ sāyudhāśconnatāśca samyakkartavyaṃ pālanaṃ ca prajānām |
agniśceyo bahubhiścāpi yajñairante madhye vā vanamāśritya stheyam || 22 ||
[Analyze grammar]

damānvitaḥ puruṣo dharmaśīlo bhūtāni cātmānamivānupaśyet |
garīyasaḥ pūjayedātmaśaktyā satyena śīlena sukhaṃ narendra || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 280

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: