Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
ya ime pṛthivīpālāḥ śerate pṛthivītale |
pṛtanāmadhya ete hi gatasattvā mahābalāḥ || 1 ||
[Analyze grammar]

ekaikaśo bhīmabalā nāgāyutabalāstathā |
ete hi nihatāḥ saṃkhye tulyatejobalairnaraiḥ || 2 ||
[Analyze grammar]

naiṣāṃ paśyāmi hantāraṃ prāṇināṃ saṃyuge purā |
vikrameṇopasaṃpannāstejobalasamanvitāḥ || 3 ||
[Analyze grammar]

atha ceme mahāprājña śerate hi gatāsavaḥ |
mṛtā iti ca śabdo'yaṃ vartatyeṣu gatāsuṣu || 4 ||
[Analyze grammar]

ime mṛtā nṛpatayaḥ prāyaśo bhīmavikramāḥ |
tatra me saṃśayo jātaḥ kutaḥ saṃjñā mṛtā iti || 5 ||
[Analyze grammar]

kasya mṛtyuḥ kuto mṛtyuḥ kena mṛtyuriha prajāḥ |
haratyamarasaṃkāśa tanme brūhi pitāmaha || 6 ||
[Analyze grammar]

bhīṣma uvāca |
purā kṛtayuge tāta rājāsīdavikampakaḥ |
sa śatruvaśamāpannaḥ saṃgrāme kṣīṇavāhanaḥ || 7 ||
[Analyze grammar]

tatra putro harirnāma nārāyaṇasamo bale |
sa śatrubhirhataḥ saṃkhye sabalaḥ sapadānugaḥ || 8 ||
[Analyze grammar]

sa rājā śatruvaśagaḥ putraśokasamanvitaḥ |
yadṛcchayāśāntiparo dadarśa bhuvi nāradam || 9 ||
[Analyze grammar]

sa tasmai sarvamācaṣṭa yathā vṛttaṃ janeśvaraḥ |
śatrubhirgrahaṇaṃ saṃkhye putrasya maraṇaṃ tathā || 10 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā nārado'tha tapodhanaḥ |
ākhyānamidamācaṣṭa putraśokāpahaṃ tadā || 11 ||
[Analyze grammar]

rājañśṛṇu samākhyānamadyedaṃ bahuvistaram |
yathā vṛttaṃ śrutaṃ caiva mayāpi vasudhādhipa || 12 ||
[Analyze grammar]

prajāḥ sṛṣṭvā mahātejāḥ prajāsarge pitāmahaḥ |
atīva vṛddhā bahulā nāmṛṣyata punaḥ prajāḥ || 13 ||
[Analyze grammar]

na hyantaramabhūtkiṃcitkvacijjantubhiracyuta |
nirucchvāsamivonnaddhaṃ trailokyamabhavannṛpa || 14 ||
[Analyze grammar]

tasya cintā samutpannā saṃhāraṃ prati bhūpate |
cintayannādhyagacchacca saṃhāre hetukāraṇam || 15 ||
[Analyze grammar]

tasya roṣānmahārāja khebhyo'gnirudatiṣṭhata |
tena sarvā diśo rājandadāha sa pitāmahaḥ || 16 ||
[Analyze grammar]

tato divaṃ bhuvaṃ khaṃ ca jagacca sacarācaram |
dadāha pāvako rājanbhagavatkopasaṃbhavaḥ || 17 ||
[Analyze grammar]

tatrādahyanta bhūtāni jaṅgamāni dhruvāṇi ca |
mahatā kopavegena kupite prapitāmahe || 18 ||
[Analyze grammar]

tato harijaṭaḥ sthāṇurvedādhvarapatiḥ śivaḥ |
jagāda śaraṇaṃ devo brahmāṇaṃ paravīrahā || 19 ||
[Analyze grammar]

tasminnabhigate sthāṇau prajānāṃ hitakāmyayā |
abravīdvarado devo jvalanniva tadā śivam || 20 ||
[Analyze grammar]

karavāṇyadya kaṃ kāmaṃ varārho'si mato mama |
kartā hyasmi priyaṃ śaṃbho tava yaddhṛdi vartate || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 248

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: