Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
tasyāṃ niśāyāṃ vyuṣṭāyāṃ gate tasmindvijottame |
niṣkramya gautamo'gacchatsamudraṃ prati bhārata || 1 ||
[Analyze grammar]

sāmudrakānsa vaṇijastato'paśyatsthitānpathi |
sa tena sārthena saha prayayau sāgaraṃ prati || 2 ||
[Analyze grammar]

sa tu sārtho mahārāja kasmiṃścidgirigahvare |
mattena dviradenātha nihataḥ prāyaśo'bhavat || 3 ||
[Analyze grammar]

sa kathaṃcittatastasmātsārthānmukto dvijastadā |
kāṃdigbhūto jīvitārthī pradudrāvottarāṃ diśam || 4 ||
[Analyze grammar]

sa sarvataḥ paribhraṣṭaḥ sārthāddeśāttathārthataḥ |
ekākī vyadravattatra vane kiṃpuruṣo yathā || 5 ||
[Analyze grammar]

sa panthānamathāsādya samudrābhisaraṃ tadā |
āsasāda vanaṃ ramyaṃ mahatpuṣpitapādapam || 6 ||
[Analyze grammar]

sarvartukairāmravanaiḥ puṣpitairupaśobhitam |
nandanoddeśasadṛśaṃ yakṣakiṃnarasevitam || 7 ||
[Analyze grammar]

śālatāladhavāśvatthatvacāguruvanaistathā |
candanasya ca mukhyasya pādapairupaśobhitam |
giriprastheṣu ramyeṣu śubheṣu susugandhiṣu || 8 ||
[Analyze grammar]

samantato dvijaśreṣṭhā valgu kūjanti tatra vai |
manuṣyavadanāstvanye bhāruṇḍā iti viśrutāḥ |
bhūliṅgaśakunāścānye samudraṃ sarvato'bhavan || 9 ||
[Analyze grammar]

sa tānyatimanojñāni vihaṃgābhirutāni vai |
śṛṇvansuramaṇīyāni vipro'gacchata gautamaḥ || 10 ||
[Analyze grammar]

tato'paśyatsuramye sa suvarṇasikatācite |
deśabhāge same citre svargoddeśasamaprabhe || 11 ||
[Analyze grammar]

śriyā juṣṭaṃ mahāvṛkṣaṃ nyagrodhaṃ parimaṇḍalam |
śākhābhiranurūpābhirbhūṣitaṃ chatrasaṃnibham || 12 ||
[Analyze grammar]

tasya mūlaṃ susaṃsiktaṃ varacandanavāriṇā |
divyapuṣpānvitaṃ śrīmatpitāmahasadopamam || 13 ||
[Analyze grammar]

taṃ dṛṣṭvā gautamaḥ prīto munikāntamanuttamam |
medhyaṃ suragṛhaprakhyaṃ puṣpitaiḥ pādapairvṛtam |
tamāgamya mudā yuktastasyādhastādupāviśat || 14 ||
[Analyze grammar]

tatrāsīnasya kauravya gautamasya sukhaḥ śivaḥ |
puṣpāṇi samupaspṛśya pravavāvanilaḥ śuciḥ |
hlādayansarvagātrāṇi gautamasya tadā nṛpa || 15 ||
[Analyze grammar]

sa tu vipraḥ pariśrāntaḥ spṛṣṭaḥ puṇyena vāyunā |
sukhamāsādya suṣvāpa bhāskaraścāstamabhyagāt || 16 ||
[Analyze grammar]

tato'staṃ bhāskare yāte saṃdhyākāla upasthite |
ājagāma svabhavanaṃ brahmalokātkhagottamaḥ || 17 ||
[Analyze grammar]

nāḍījaṅgha iti khyāto dayito brahmaṇaḥ sakhā |
bakarājo mahāprājñaḥ kaśyapasyātmasaṃbhavaḥ || 18 ||
[Analyze grammar]

rājadharmeti vikhyāto babhūvāpratimo bhuvi |
devakanyāsutaḥ śrīmānvidvāndevapatiprabhaḥ || 19 ||
[Analyze grammar]

mṛṣṭahāṭakasaṃchanno bhūṣaṇairarkasaṃnibhaiḥ |
bhūṣitaḥ sarvagātreṣu devagarbhaḥ śriyā jvalan || 20 ||
[Analyze grammar]

tamāgataṃ dvijaṃ dṛṣṭvā vismito gautamo'bhavat |
kṣutpipāsāparītātmā hiṃsārthī cāpyavaikṣata || 21 ||
[Analyze grammar]

rājadharmovāca |
svāgataṃ bhavate vipra diṣṭyā prāpto'si me gṛham |
astaṃ ca savitā yātaḥ saṃdhyeyaṃ samupasthitā || 22 ||
[Analyze grammar]

mama tvaṃ nilayaṃ prāptaḥ priyātithiraninditaḥ |
pūjito yāsyasi prātarvidhidṛṣṭena karmaṇā || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 163

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: