Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tūṣṇīṃbhūtaṃ tu rājānaṃ śocamānaṃ yudhiṣṭhiram |
tapasvī dharmatattvajñaḥ kṛṣṇadvaipāyano'bravīt || 1 ||
[Analyze grammar]

prajānāṃ pālanaṃ dharmo rājñāṃ rājīvalocana |
dharmaḥ pramāṇaṃ lokasya nityaṃ dharmānuvartanam || 2 ||
[Analyze grammar]

anutiṣṭhasva vai rājanpitṛpaitāmahaṃ padam |
brāhmaṇeṣu ca yo dharmaḥ sa nityo vedaniścitaḥ || 3 ||
[Analyze grammar]

tatpramāṇaṃ pramāṇānāṃ śāśvataṃ bharatarṣabha |
tasya dharmasya kṛtsnasya kṣatriyaḥ parirakṣitā || 4 ||
[Analyze grammar]

tathā yaḥ pratihantyasya śāsanaṃ viṣaye naraḥ |
sa bāhubhyāṃ vinigrāhyo lokayātrāvighātakaḥ || 5 ||
[Analyze grammar]

pramāṇamapramāṇaṃ yaḥ kuryānmohavaśaṃ gataḥ |
bhṛtyo vā yadi vā putrastapasvī vāpi kaścana |
pāpānsarvairupāyaistānniyacchedghātayeta vā || 6 ||
[Analyze grammar]

ato'nyathā vartamāno rājā prāpnoti kilbiṣam |
dharmaṃ vinaśyamānaṃ hi yo na rakṣetsa dharmahā || 7 ||
[Analyze grammar]

te tvayā dharmahantāro nihatāḥ sapadānugāḥ |
svadharme vartamānastvaṃ kiṃ nu śocasi pāṇḍava |
rājā hi hanyāddadyācca prajā rakṣecca dharmataḥ || 8 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
na te'bhiśaṅke vacanaṃ yadbravīṣi tapodhana |
aparokṣo hi te dharmaḥ sarvadharmabhṛtāṃ vara || 9 ||
[Analyze grammar]

mayā hyavadhyā bahavo ghātitā rājyakāraṇāt |
tānyakāryāṇi me brahmandahanti ca tapanti ca || 10 ||
[Analyze grammar]

vyāsa uvāca |
īśvaro vā bhavetkartā puruṣo vāpi bhārata |
haṭho vā vartate loke karmajaṃ vā phalaṃ smṛtam || 11 ||
[Analyze grammar]

īśvareṇa niyuktā hi sādhvasādhu ca pārthiva |
kurvanti puruṣāḥ karma phalamīśvaragāmi tat || 12 ||
[Analyze grammar]

yathā hi puruṣaśchindyādvṛkṣaṃ paraśunā vane |
chettureva bhavetpāpaṃ paraśorna kathaṃcana || 13 ||
[Analyze grammar]

atha vā tadupādānātprāpnuyuḥ karmaṇaḥ phalam |
daṇḍaśastrakṛtaṃ pāpaṃ puruṣe tanna vidyate || 14 ||
[Analyze grammar]

na caitadiṣṭaṃ kaunteya yadanyena phalaṃ kṛtam |
prāpnuyāditi tasmācca īśvare tanniveśaya || 15 ||
[Analyze grammar]

atha vā puruṣaḥ kartā karmaṇoḥ śubhapāpayoḥ |
na paraṃ vidyate tasmādevamanyacchubhaṃ kuru || 16 ||
[Analyze grammar]

na hi kaścitkvacidrājandiṣṭātpratinivartate |
daṇḍaśastrakṛtaṃ pāpaṃ puruṣe tanna vidyate || 17 ||
[Analyze grammar]

yadi vā manyase rājanhaṭhe lokaṃ pratiṣṭhitam |
evamapyaśubhaṃ karma na bhūtaṃ na bhaviṣyati || 18 ||
[Analyze grammar]

athābhipattirlokasya kartavyā śubhapāpayoḥ |
abhipannatamaṃ loke rājñāmudyatadaṇḍanam || 19 ||
[Analyze grammar]

athāpi loke karmāṇi samāvartanta bhārata |
śubhāśubhaphalaṃ ceme prāpnuvantīti me matiḥ || 20 ||
[Analyze grammar]

evaṃ satyaṃ śubhādeśaṃ karmaṇastatphalaṃ dhruvam |
tyaja tadrājaśārdūla maivaṃ śoke manaḥ kṛthāḥ || 21 ||
[Analyze grammar]

svadharme vartamānasya sāpavāde'pi bhārata |
evamātmaparityāgastava rājanna śobhanaḥ || 22 ||
[Analyze grammar]

vihitānīha kaunteya prāyaścittāni karmiṇām |
śarīravāṃstāni kuryādaśarīraḥ parābhavet || 23 ||
[Analyze grammar]

tadrājañjīvamānastvaṃ prāyaścittaṃ cariṣyasi |
prāyaścittamakṛtvā tu pretya taptāsi bhārata || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 32

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: