Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

nārada uvāca |
āviṣkṛtabalaṃ karṇaṃ jñātvā rājā tu māgadhaḥ |
āhvayaddvairathenājau jarāsaṃdho mahīpatiḥ || 1 ||
[Analyze grammar]

tayoḥ samabhavadyuddhaṃ divyāstraviduṣordvayoḥ |
yudhi nānāpraharaṇairanyonyamabhivarṣatoḥ || 2 ||
[Analyze grammar]

kṣīṇabāṇau vidhanuṣau bhagnakhaḍgau mahīṃ gatau |
bāhubhiḥ samasajjetāmubhāvapi balānvitau || 3 ||
[Analyze grammar]

bāhukaṇṭakayuddhena tasya karṇo'tha yudhyataḥ |
bibheda saṃdhiṃ dehasya jarayā śleṣitasya ha || 4 ||
[Analyze grammar]

sa vikāraṃ śarīrasya dṛṣṭvā nṛpatirātmanaḥ |
prīto'smītyabravītkarṇaṃ vairamutsṛjya bhārata || 5 ||
[Analyze grammar]

prītyā dadau sa karṇāya mālinīṃ nagarīmatha |
aṅgeṣu naraśārdūla sa rājāsītsapatnajit || 6 ||
[Analyze grammar]

pālayāmāsa campāṃ tu karṇaḥ parabalārdanaḥ |
duryodhanasyānumate tavāpi viditaṃ tathā || 7 ||
[Analyze grammar]

evaṃ śastrapratāpena prathitaḥ so'bhavatkṣitau |
tvaddhitārthaṃ surendreṇa bhikṣito varmakuṇḍale || 8 ||
[Analyze grammar]

sa divye sahaje prādātkuṇḍale paramārcite |
sahajaṃ kavacaṃ caiva mohito devamāyayā || 9 ||
[Analyze grammar]

vimuktaḥ kuṇḍalābhyāṃ ca sahajena ca varmaṇā |
nihato vijayenājau vāsudevasya paśyataḥ || 10 ||
[Analyze grammar]

brāhmaṇasyābhiśāpena rāmasya ca mahātmanaḥ |
kuntyāśca varadānena māyayā ca śatakratoḥ || 11 ||
[Analyze grammar]

bhīṣmāvamānātsaṃkhyāyāṃ rathānāmardhakīrtanāt |
śalyāttejovadhāccāpi vāsudevanayena ca || 12 ||
[Analyze grammar]

rudrasya devarājasya yamasya varuṇasya ca |
kuberadroṇayoścaiva kṛpasya ca mahātmanaḥ || 13 ||
[Analyze grammar]

astrāṇi divyānyādāya yudhi gāṇḍīvadhanvanā |
hato vaikartanaḥ karṇo divākarasamadyutiḥ || 14 ||
[Analyze grammar]

evaṃ śaptastava bhrātā bahubhiścāpi vañcitaḥ |
na śocyaḥ sa naravyāghro yuddhe hi nidhanaṃ gataḥ || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 5

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: