Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
teṣāmanīkāni bṛhaddhvajāni raṇe samṛddhāni samāgatāni |
garjanti bherīninadonmukhāni meghairyathā meghagaṇāstapānte || 1 ||
[Analyze grammar]

mahāgajābhrākulamastratoyaṃ vāditranemītalaśabdavacca |
hiraṇyacitrāyudhavaidyutaṃ ca mahārathairāvṛtaśabdavacca || 2 ||
[Analyze grammar]

tadbhīmavegaṃ rudhiraughavāhi khaḍgākulaṃ kṣatriyajīvavāhi |
anārtavaṃ krūramaniṣṭavarṣaṃ babhūva tatsaṃharaṇaṃ prajānām || 3 ||
[Analyze grammar]

rathānsasūtānsahayāngajāṃśca sarvānarīnmṛtyuvaśaṃ śaraughaiḥ |
ninye hayāṃścaiva tathā sasādīnpadātisaṃghāṃśca tathaiva pārthaḥ || 4 ||
[Analyze grammar]

kṛpaḥ śikhaṇḍī ca raṇe sametau duryodhanaṃ sātyakirabhyagacchata |
śrutaśravā droṇasutena sārdhaṃ yudhāmanyuścitrasenena cāpi || 5 ||
[Analyze grammar]

karṇasya putrastu rathī suṣeṇaṃ samāgataḥ sṛñjayāṃścottamaujāḥ |
gāndhārarājaṃ sahadevaḥ kṣudhārto maharṣabhaṃ siṃha ivābhyadhāvat || 6 ||
[Analyze grammar]

śatānīko nākuliḥ karṇaputraṃ yuvā yuvānaṃ vṛṣasenaṃ śaraughaiḥ |
samārdayatkarṇasutaśca vīraḥ pāñcāleyaṃ śaravarṣairanekaiḥ || 7 ||
[Analyze grammar]

ratharṣabhaḥ kṛtavarmāṇamārcchanmādrīputro nakulaścitrayodhī |
pāñcālānāmadhipo yājñaseniḥ senāpatiṃ karṇamārcchatsasainyam || 8 ||
[Analyze grammar]

duḥśāsano bhārata bhāratī ca saṃśaptakānāṃ pṛtanā samṛddhā |
bhīmaṃ raṇe śastrabhṛtāṃ variṣṭhaṃ tadā samārcchattamasahyavegam || 9 ||
[Analyze grammar]

karṇātmajaṃ tatra jaghāna śūrastathācchinaccottamaujāḥ prasahya |
tasyottamāṅgaṃ nipapāta bhūmau ninādayadgāṃ ninadena khaṃ ca || 10 ||
[Analyze grammar]

suṣeṇaśīrṣaṃ patitaṃ pṛthivyāṃ vilokya karṇo'tha tadārtarūpaḥ |
krodhāddhayāṃstasya rathaṃ dhvajaṃ ca bāṇaiḥ sudhārairniśitairnyakṛntat || 11 ||
[Analyze grammar]

sa tūttamaujā niśitaiḥ pṛṣatkairvivyādha khaḍgena ca bhāsvareṇa |
pārṣṇiṃ hayāṃścaiva kṛpasya hatvā śikhaṇḍivāhaṃ sa tato'bhyarohat || 12 ||
[Analyze grammar]

kṛpaṃ tu dṛṣṭvā virathaṃ rathastho naicchaccharaistāḍayituṃ śikhaṇḍī |
taṃ drauṇirāvārya rathaṃ kṛpaṃ sma samujjahre paṅkagatāṃ yathā gām || 13 ||
[Analyze grammar]

hiraṇyavarmā niśitaiḥ pṛṣatkaistavātmajānāmanilātmajo vai |
atāpayatsainyamatīva bhīmaḥ kāle śucau madhyagato yathārkaḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 53

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: