Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tataḥ karṇo maheṣvāsaḥ pāṇḍavānāmanīkinīm |
jaghāna samare śūraḥ śaraiḥ saṃnataparvabhiḥ || 1 ||
[Analyze grammar]

tathaiva pāṇḍavā rājaṃstava putrasya vāhinīm |
karṇasya pramukhe kruddhā vinijaghnurmahārathāḥ || 2 ||
[Analyze grammar]

karṇo rājanmahābāhurnyavadhītpāṇḍavīṃ camūm |
nārācairarkaraśmyābhaiḥ karmāraparimārjitaiḥ || 3 ||
[Analyze grammar]

tatra bhārata karṇena nārācaistāḍitā gajāḥ |
neduḥ seduśca mamluśca babhramuśca diśo daśa || 4 ||
[Analyze grammar]

vadhyamāne bale tasminsūtaputreṇa māriṣa |
nakulo'bhyadravattūrṇaṃ sūtaputraṃ mahāraṇe || 5 ||
[Analyze grammar]

bhīmasenastathā drauṇiṃ kurvāṇaṃ karma duṣkaram |
vindānuvindau kaikeyau sātyakiḥ samavārayat || 6 ||
[Analyze grammar]

śrutakarmāṇamāyāntaṃ citraseno mahīpatiḥ |
prativindhyaṃ tathā citraścitraketanakārmukaḥ || 7 ||
[Analyze grammar]

duryodhanastu rājānaṃ dharmaputraṃ yudhiṣṭhiram |
saṃśaptakagaṇānkruddho abhyadhāvaddhanaṃjayaḥ || 8 ||
[Analyze grammar]

dhṛṣṭadyumnaḥ kṛpaṃ cātha tasminvīravarakṣaye |
śikhaṇḍī kṛtavarmāṇaṃ samāsādayadacyutam || 9 ||
[Analyze grammar]

śrutakīrtistathā śalyaṃ mādrīputraḥ sutaṃ tava |
duḥśāsanaṃ mahārāja sahadevaḥ pratāpavān || 10 ||
[Analyze grammar]

kekayau sātyakiṃ yuddhe śaravarṣeṇa bhāsvatā |
sātyakiḥ kekayau caiva chādayāmāsa bhārata || 11 ||
[Analyze grammar]

tāvenaṃ bhrātarau vīraṃ jaghnaturhṛdaye bhṛśam |
viṣāṇābhyāṃ yathā nāgau pratināgaṃ mahāhave || 12 ||
[Analyze grammar]

śarasaṃbhinnavarmāṇau tāvubhau bhrātarau raṇe |
sātyakiṃ satyakarmāṇaṃ rājanvivyadhatuḥ śaraiḥ || 13 ||
[Analyze grammar]

tau sātyakirmahārāja prahasansarvatodiśam |
chādayañśaravarṣeṇa vārayāmāsa bhārata || 14 ||
[Analyze grammar]

vāryamāṇau tatastau tu śaineyaśaravṛṣṭibhiḥ |
śaineyasya rathaṃ tūrṇaṃ chādayāmāsatuḥ śaraiḥ || 15 ||
[Analyze grammar]

tayostu dhanuṣī citre chittvā śaurirmahāhave |
atha tau sāyakaistīkṣṇaiśchādayāmāsa duḥsahaiḥ || 16 ||
[Analyze grammar]

athānye dhanuṣī mṛṣṭe pragṛhya ca mahāśarān |
sātyakiṃ pūrayantau tau ceraturlaghu suṣṭhu ca || 17 ||
[Analyze grammar]

tābhyāṃ muktā mahābāṇāḥ kaṅkabarhiṇavāsasaḥ |
dyotayanto diśaḥ sarvāḥ saṃpetuḥ svarṇabhūṣaṇāḥ || 18 ||
[Analyze grammar]

bāṇāndhakāramabhavattayo rājanmahāhave |
anyonyasya dhanuścaiva cicchiduste mahārathāḥ || 19 ||
[Analyze grammar]

tataḥ kruddho mahārāja sātvato yuddhadurmadaḥ |
dhanuranyatsamādāya sajyaṃ kṛtvā ca saṃyuge |
kṣurapreṇa sutīkṣṇena anuvindaśiro'harat || 20 ||
[Analyze grammar]

tacchiro nyapatadbhūmau kuṇḍalotpīḍitaṃ mahat |
śambarasya śiro yadvannihatasya mahāraṇe |
śoṣayankekayānsarvāñjagāmāśu vasuṃdharām || 21 ||
[Analyze grammar]

taṃ dṛṣṭvā nihataṃ śūraṃ bhrātā tasya mahārathaḥ |
sajyamanyaddhanuḥ kṛtvā śaineyaṃ pratyavārayat || 22 ||
[Analyze grammar]

sa śaktyā sātyakiṃ viddhvā svarṇapuṅkhaiḥ śilāśitaiḥ |
nanāda balavannādaṃ tiṣṭha tiṣṭheti cābravīt || 23 ||
[Analyze grammar]

sa sātyakiṃ punaḥ kruddhaḥ kekayānāṃ mahārathaḥ |
śarairagniśikhākārairbāhvorurasi cārdayat || 24 ||
[Analyze grammar]

sa śaraiḥ kṣatasarvāṅgaḥ sātvataḥ sattvakovidaḥ |
rarāja samare rājansapatra iva kiṃśukaḥ || 25 ||
[Analyze grammar]

sātyakiḥ samare viddhaḥ kekayena mahātmanā |
kekayaṃ pañcaviṃśatyā vivyādha prahasanniva || 26 ||
[Analyze grammar]

śatacandracite gṛhya carmaṇī subhujau tu tau |
vyarocetāṃ mahāraṅge nistriṃśavaradhāriṇau |
yathā devāsure yuddhe jambhaśakrau mahābalau || 27 ||
[Analyze grammar]

maṇḍalāni tatastau ca vicarantau mahāraṇe |
anyonyamasibhistūrṇaṃ samājaghnaturāhave || 28 ||
[Analyze grammar]

kekayasya tataścarma dvidhā ciccheda sātvataḥ |
sātyakeśca tathaivāsau carma ciccheda pārthivaḥ || 29 ||
[Analyze grammar]

carma cchittvā tu kaikeyastārāgaṇaśatairvṛtam |
cacāra maṇḍalānyeva gatapratyāgatāni ca || 30 ||
[Analyze grammar]

taṃ carantaṃ mahāraṅge nistriṃśavaradhāriṇam |
apahastena ciccheda śaineyastvarayānvitaḥ || 31 ||
[Analyze grammar]

savarmā kekayo rājandvidhā chinno mahāhave |
nipapāta maheṣvāso vajranunna ivācalaḥ || 32 ||
[Analyze grammar]

taṃ nihatya raṇe śūraḥ śaineyo rathasattamaḥ |
yudhāmanyo rathaṃ tūrṇamāruroha paraṃtapaḥ || 33 ||
[Analyze grammar]

tato'nyaṃ rathamāsthāya vidhivatkalpitaṃ punaḥ |
kekayānāṃ mahatsainyaṃ vyadhamatsātyakiḥ śaraiḥ || 34 ||
[Analyze grammar]

sā vadhyamānā samare kekayasya mahācamūḥ |
tamutsṛjya rathaṃ śatruṃ pradudrāva diśo daśa || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 9

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: