Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
śrutvā karṇaṃ hataṃ yuddhe putrāṃścaivāpalāyinaḥ |
narendraḥ kiṃcidāśvasto dvijaśreṣṭha kimabravīt || 1 ||
[Analyze grammar]

prāptavānparamaṃ duḥkhaṃ putravyasanajaṃ mahat |
tasminyaduktavānkāle tanmamācakṣva pṛcchataḥ || 2 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
śrutvā karṇasya nidhanamaśraddheyamivādbhutam |
bhūtasaṃmohanaṃ bhīmaṃ meroḥ paryasanaṃ yathā || 3 ||
[Analyze grammar]

cittamohamivāyuktaṃ bhārgavasya mahāmateḥ |
parājayamivendrasya dviṣadbhyo bhīmakarmaṇaḥ || 4 ||
[Analyze grammar]

divaḥ prapatanaṃ bhānorurvyāmiva mahādyuteḥ |
saṃśoṣaṇamivācintyaṃ samudrasyākṣayāmbhasaḥ || 5 ||
[Analyze grammar]

mahīviyaddigīśānāṃ sarvanāśamivādbhutam |
karmaṇoriva vaiphalyamubhayoḥ puṇyapāpayoḥ || 6 ||
[Analyze grammar]

saṃcintya nipuṇaṃ buddhyā dhṛtarāṣṭro janeśvaraḥ |
nedamastīti saṃcintya karṇasya nidhanaṃ prati || 7 ||
[Analyze grammar]

prāṇināmetadātmatvātsyādapīti vināśanam |
śokāgninā dahyamāno dhamyamāna ivāśayaḥ || 8 ||
[Analyze grammar]

vidhvastātmā śvasandīno hā hetyuktvā suduḥkhitaḥ |
vilalāpa mahārāja dhṛtarāṣṭro'mbikāsutaḥ || 9 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
saṃjayādhiratho vīraḥ siṃhadviradavikramaḥ |
vṛṣamapratimaskandho vṛṣabhākṣagatisvanaḥ || 10 ||
[Analyze grammar]

vṛṣabho vṛṣabhasyeva yo yuddhe na nivartate |
śatrorapi mahendrasya vajrasaṃhanano yuvā || 11 ||
[Analyze grammar]

yasya jyātalaśabdena śaravṛṣṭiraveṇa ca |
rathāśvanaramātaṅgā nāvatiṣṭhanti saṃyuge || 12 ||
[Analyze grammar]

yamāśritya mahābāhuṃ dviṣatsaṃghaghnamacyutam |
duryodhano'karodvairaṃ pāṇḍuputrairmahābalaiḥ || 13 ||
[Analyze grammar]

sa kathaṃ rathināṃ śreṣṭhaḥ karṇaḥ pārthena saṃyuge |
nihataḥ puruṣavyāghraḥ prasahyāsahyavikramaḥ || 14 ||
[Analyze grammar]

yo nāmanyata vai nityamacyutaṃ na dhanaṃjayam |
na vṛṣṇīnapi tānanyānsvabāhubalamāśritaḥ || 15 ||
[Analyze grammar]

śārṅgagāṇḍīvadhanvānau sahitāvaparājitau |
ahaṃ divyādrathādekaḥ pātayiṣyāmi saṃyuge || 16 ||
[Analyze grammar]

iti yaḥ satataṃ mandamavocallobhamohitam |
duryodhanamapādīnaṃ rājyakāmukamāturam || 17 ||
[Analyze grammar]

yaścājaiṣīdatibalānamitrānapi durjayān |
gāndhārānmadrakānmatsyāṃstrigartāṃstaṅgaṇāñśakān || 18 ||
[Analyze grammar]

pāñcālāṃśca videhāṃśca kuṇindānkāśikosalān |
suhmānaṅgāṃśca puṇḍrāṃśca niṣādānvaṅgakīcakān || 19 ||
[Analyze grammar]

vatsānkaliṅgāṃstaralānaśmakānṛṣikāṃstathā |
yo jitvā samare vīraścakre balibhṛtaḥ purā || 20 ||
[Analyze grammar]

uccaiḥśravā varo'śvānāṃ rājñāṃ vaiśravaṇo varaḥ |
varo mahendro devānāṃ karṇaḥ praharatāṃ varaḥ || 21 ||
[Analyze grammar]

yaṃ labdhvā māgadho rājā sāntvamānārthagauravaiḥ |
arautsītpārthivaṃ kṣatramṛte kauravayādavān || 22 ||
[Analyze grammar]

taṃ śrutvā nihataṃ karṇaṃ dvairathe savyasācinā |
śokārṇave nimagno'hamaplavaḥ sāgare yathā || 23 ||
[Analyze grammar]

īdṛśairyadyahaṃ duḥkhairna vinaśyāmi saṃjaya |
vajrāddṛḍhataraṃ manye hṛdayaṃ mama durbhidam || 24 ||
[Analyze grammar]

jñātisaṃbandhimitrāṇāmimaṃ śrutvā parājayam |
ko madanyaḥ pumāṃlloke na jahyātsūta jīvitam || 25 ||
[Analyze grammar]

viṣamagniṃ prapātaṃ vā parvatāgrādahaṃ vṛṇe |
na hi śakṣyāmi duḥkhāni soḍhuṃ kaṣṭāni saṃjaya || 26 ||
[Analyze grammar]

saṃjaya uvāca |
śriyā kulena yaśasā tapasā ca śrutena ca |
tvāmadya santo manyante yayātimiva nāhuṣam || 27 ||
[Analyze grammar]

śrute maharṣipratimaḥ kṛtakṛtyo'si pārthiva |
paryavasthāpayātmānaṃ mā viṣāde manaḥ kṛthāḥ || 28 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
daivameva paraṃ manye dhikpauruṣamanarthakam |
yatra rāmapratīkāśaḥ karṇo'hanyata saṃyuge || 29 ||
[Analyze grammar]

hatvā yudhiṣṭhirānīkaṃ pāñcālānāṃ rathavrajān |
pratāpya śaravarṣeṇa diśaḥ sarvā mahārathaḥ || 30 ||
[Analyze grammar]

mohayitvā raṇe pārthānvajrahasta ivāsurān |
sa kathaṃ nihataḥ śete vātarugṇa iva drumaḥ || 31 ||
[Analyze grammar]

śokasyāntaṃ na paśyāmi samudrasyeva viplukāḥ |
cintā me vardhate tīvrā mumūrṣā cāpi jāyate || 32 ||
[Analyze grammar]

karṇasya nidhanaṃ śrutvā vijayaṃ phalgunasya ca |
aśraddheyamahaṃ manye vadhaṃ karṇasya saṃjaya || 33 ||
[Analyze grammar]

vajrasāramayaṃ nūnaṃ hṛdayaṃ sudṛḍhaṃ mama |
yacchrutvā puruṣavyāghraṃ hataṃ karṇaṃ na dīryate || 34 ||
[Analyze grammar]

āyurnūnaṃ sudīrghaṃ me vihitaṃ daivataiḥ purā |
yatra karṇaṃ hataṃ śrutvā jīvāmīha suduḥkhitaḥ || 35 ||
[Analyze grammar]

dhigjīvitamidaṃ me'dya suhṛddhīnasya saṃjaya |
adya cāhaṃ daśāmetāṃ gataḥ saṃjaya garhitām |
kṛpaṇaṃ vartayiṣyāmi śocyaḥ sarvasya mandadhīḥ || 36 ||
[Analyze grammar]

ahameva purā bhūtvā sarvalokasya satkṛtaḥ |
paribhūtaḥ kathaṃ sūta punaḥ śakṣyāmi jīvitum |
duḥkhātsuduḥkhaṃ vyasanaṃ prāptavānasmi saṃjaya || 37 ||
[Analyze grammar]

tasmādbhīṣmavadhe caiva droṇasya ca mahātmanaḥ |
nātra śeṣaṃ prapaśyāmi sūtaputre hate yudhi || 38 ||
[Analyze grammar]

sa hi pāraṃ mahānāsītputrāṇāṃ mama saṃjaya |
yuddhe vinihataḥ śūro visṛjansāyakānbahūn || 39 ||
[Analyze grammar]

ko hi me jīvitenārthastamṛte puruṣarṣabham |
rathādatiratho nūnamapatatsāyakārditaḥ || 40 ||
[Analyze grammar]

parvatasyeva śikharaṃ vajrapātavidāritam |
śayīta pṛthivīṃ nūnaṃ śobhayanrudhirokṣitaḥ |
mātaṅga iva mattena mātaṅgena nipātitaḥ || 41 ||
[Analyze grammar]

yadbalaṃ dhārtarāṣṭrāṇāṃ pāṇḍavānāṃ yato bhayam |
so'rjunena hataḥ karṇaḥ pratimānaṃ dhanuṣmatām || 42 ||
[Analyze grammar]

sa hi vīro maheṣvāsaḥ putrāṇāmabhayaṃkaraḥ |
śete vinihato vīraḥ śakreṇeva yathā balaḥ || 43 ||
[Analyze grammar]

paṅgorivādhvagamanaṃ daridrasyeva kāmitam |
duryodhanasya cākūtaṃ tṛṣitasyeva piplukāḥ || 44 ||
[Analyze grammar]

anyathā cintitaṃ kāryamanyathā tattu jāyate |
aho nu balavaddaivaṃ kālaśca duratikramaḥ || 45 ||
[Analyze grammar]

palāyamānaḥ kṛpaṇaṃ dīnātmā dīnapauruṣaḥ |
kaccinna nihataḥ sūta putro duḥśāsano mama || 46 ||
[Analyze grammar]

kaccinna nīcācaritaṃ kṛtavāṃstāta saṃyuge |
kaccinna nihataḥ śūro yathā na kṣatriyā hatāḥ || 47 ||
[Analyze grammar]

yudhiṣṭhirasya vacanaṃ mā yuddhamiti sarvadā |
duryodhano nābhyagṛhṇānmūḍhaḥ pathyamivauṣadham || 48 ||
[Analyze grammar]

śaratalpe śayānena bhīṣmeṇa sumahātmanā |
pānīyaṃ yācitaḥ pārthaḥ so'vidhyanmedinītalam || 49 ||
[Analyze grammar]

jalasya dhārāṃ vihitāṃ dṛṣṭvā tāṃ pāṇḍavena ha |
abravītsa mahābāhustāta saṃśāmya pāṇḍavaiḥ || 50 ||
[Analyze grammar]

praśamāddhi bhavecchāntirmadantaṃ yuddhamastu ca |
bhrātṛbhāvena pṛthivīṃ bhuṅkṣva pāṇḍusutaiḥ saha || 51 ||
[Analyze grammar]

akurvanvacanaṃ tasya nūnaṃ śocati me sutaḥ |
tadidaṃ samanuprāptaṃ vacanaṃ dīrghadarśinaḥ || 52 ||
[Analyze grammar]

ahaṃ tu nihatāmātyo hataputraśca saṃjaya |
dyūtataḥ kṛcchramāpanno lūnapakṣa iva dvijaḥ || 53 ||
[Analyze grammar]

yathā hi śakuniṃ gṛhya chittvā pakṣau ca saṃjaya |
visarjayanti saṃhṛṣṭāḥ krīḍamānāḥ kumārakāḥ || 54 ||
[Analyze grammar]

chinnapakṣatayā tasya gamanaṃ nopapadyate |
tathāhamapi saṃprāpto lūnapakṣa iva dvijaḥ || 55 ||
[Analyze grammar]

kṣīṇaḥ sarvārthahīnaśca nirbandhurjñātivarjitaḥ |
kāṃ diśaṃ pratipatsyāmi dīnaḥ śatruvaśaṃ gataḥ || 56 ||
[Analyze grammar]

duryodhanasya vṛddhyarthaṃ pṛthivīṃ yo'jayatprabhuḥ |
sa jitaḥ pāṇḍavaiḥ śūraiḥ samarthairvīryaśālibhiḥ || 57 ||
[Analyze grammar]

tasminhate maheṣvāse karṇe yudhi kirīṭinā |
ke vīrāḥ paryavartanta tanmamācakṣva saṃjaya || 58 ||
[Analyze grammar]

kaccinnaikaḥ parityaktaḥ pāṇḍavairnihato raṇe |
uktaṃ tvayā purā vīra yathā vīrā nipātitāḥ || 59 ||
[Analyze grammar]

bhīṣmamapratiyudhyantaṃ śikhaṇḍī sāyakottamaiḥ |
pātayāmāsa samare sarvaśastrabhṛtāṃ varam || 60 ||
[Analyze grammar]

tathā draupadinā droṇo nyastasarvāyudho yudhi |
yuktayogo maheṣvāsaḥ śarairbahubhirācitaḥ |
nihataḥ khaḍgamudyamya dhṛṣṭadyumnena saṃjaya || 61 ||
[Analyze grammar]

antareṇa hatāvetau chalena ca viśeṣataḥ |
aśrauṣamahametadvai bhīṣmadroṇau nipātitau || 62 ||
[Analyze grammar]

bhīṣmadroṇau hi samare na hanyādvajrabhṛtsvayam |
nyāyena yudhyamānau hi tadvai satyaṃ bravīmi te || 63 ||
[Analyze grammar]

karṇaṃ tvasyantamastrāṇi divyāni ca bahūni ca |
kathamindropamaṃ vīraṃ mṛtyuryuddhe samaspṛśat || 64 ||
[Analyze grammar]

yasya vidyutprabhāṃ śaktiṃ divyāṃ kanakabhūṣaṇām |
prāyacchaddviṣatāṃ hantrīṃ kuṇḍalābhyāṃ puraṃdaraḥ || 65 ||
[Analyze grammar]

yasya sarpamukho divyaḥ śaraḥ kanakabhūṣaṇaḥ |
aśeta nihataḥ patrī candaneṣvarisūdanaḥ || 66 ||
[Analyze grammar]

bhīṣmadroṇamukhānvīrānyo'vamanya mahārathān |
jāmadagnyānmahāghoraṃ brāhmamastramaśikṣata || 67 ||
[Analyze grammar]

yaśca droṇamukhāndṛṣṭvā vimukhānarditāñśaraiḥ |
saubhadrasya mahābāhurvyadhamatkārmukaṃ śaraiḥ || 68 ||
[Analyze grammar]

yaśca nāgāyutaprāṇaṃ vātaraṃhasamacyutam |
virathaṃ bhrātaraṃ kṛtvā bhīmasenamupāhasat || 69 ||
[Analyze grammar]

sahadevaṃ ca nirjitya śaraiḥ saṃnataparvabhiḥ |
kṛpayā virathaṃ kṛtvā nāhanaddharmavittayā || 70 ||
[Analyze grammar]

yaśca māyāsahasrāṇi dhvaṃsayitvā raṇotkaṭam |
ghaṭotkacaṃ rākṣasendraṃ śakraśaktyābhijaghnivān || 71 ||
[Analyze grammar]

etāni divasānyasya yuddhe bhīto dhanaṃjayaḥ |
nāgamaddvairathaṃ vīraḥ sa kathaṃ nihato raṇe || 72 ||
[Analyze grammar]

rathasaṅgo na cettasya dhanurvā na vyaśīryata |
na cedastrāṇi nirṇeśuḥ sa kathaṃ nihataḥ paraiḥ || 73 ||
[Analyze grammar]

ko hi śakto raṇe karṇaṃ vidhunvānaṃ mahaddhanuḥ |
vimuñcantaṃ śarānghorāndivyānyastrāṇi cāhave |
jetuṃ puruṣaśārdūlaṃ śārdūlamiva vegitam || 74 ||
[Analyze grammar]

dhruvaṃ tasya dhanuśchinnaṃ ratho vāpi gato mahīm |
astrāṇi vā pranaṣṭāni yathā śaṃsasi me hatam |
na hyanyadanupaśyāmi kāraṇaṃ tasya nāśane || 75 ||
[Analyze grammar]

na hanyāmarjunaṃ yāvattāvatpādau na dhāvaye |
iti yasya mahāghoraṃ vratamāsīnmahātmanaḥ || 76 ||
[Analyze grammar]

yasya bhīto vane nityaṃ dharmarājo yudhiṣṭhiraḥ |
trayodaśa samā nidrāṃ na lebhe puruṣarṣabhaḥ || 77 ||
[Analyze grammar]

yasya vīryavato vīryaṃ samāśritya mahātmanaḥ |
mama putraḥ sabhāṃ bhāryāṃ pāṇḍūnāṃ nītavānbalāt || 78 ||
[Analyze grammar]

tatra cāpi sabhāmadhye pāṇḍavānāṃ ca paśyatām |
dāsabhāryeti pāñcālīmabravītkurusaṃsadi || 79 ||
[Analyze grammar]

yaśca gāṇḍīvamuktānāṃ sparśamugramacintayan |
apatirhyasi kṛṣṇeti bruvanpārthānavaikṣata || 80 ||
[Analyze grammar]

yasya nāsīdbhayaṃ pārthaiḥ saputraiḥ sajanārdanaiḥ |
svabāhubalamāśritya muhūrtamapi saṃjaya || 81 ||
[Analyze grammar]

tasya nāhaṃ vadhaṃ manye devairapi savāsavaiḥ |
pratīpamupadhāvadbhiḥ kiṃ punastāta pāṇḍavaiḥ || 82 ||
[Analyze grammar]

na hi jyāṃ spṛśamānasya talatre cāpi gṛhṇataḥ |
pumānādhiratheḥ kaścitpramukhe sthātumarhati || 83 ||
[Analyze grammar]

api syānmedinī hīnā somasūryaprabhāṃśubhiḥ |
na vadhaḥ puruṣendrasya samareṣvapalāyinaḥ || 84 ||
[Analyze grammar]

yadi mandaḥ sahāyena bhrātrā duḥśāsanena ca |
vāsudevasya durbuddhiḥ pratyākhyānamarocayat || 85 ||
[Analyze grammar]

sa nūnamṛṣabhaskandhaṃ dṛṣṭvā karṇaṃ nipātitam |
duḥśāsanaṃ ca nihataṃ manye śocati putrakaḥ || 86 ||
[Analyze grammar]

hataṃ vaikartanaṃ śrutvā dvairathe savyasācinā |
jayataḥ pāṇḍavāndṛṣṭvā kiṃ svidduryodhano'bravīt || 87 ||
[Analyze grammar]

durmarṣaṇaṃ hataṃ śrutvā vṛṣasenaṃ ca saṃyuge |
prabhagnaṃ ca balaṃ dṛṣṭvā vadhyamānaṃ mahārathaiḥ || 88 ||
[Analyze grammar]

parāṅmukhāṃstathā rājñaḥ palāyanaparāyaṇān |
vidrutānrathino dṛṣṭvā manye śocati putrakaḥ || 89 ||
[Analyze grammar]

aneyaścābhimānena bālabuddhiramarṣaṇaḥ |
hatotsāhaṃ balaṃ dṛṣṭvā kiṃ svidduryodhano'bravīt || 90 ||
[Analyze grammar]

bhrātaraṃ nihataṃ dṛṣṭvā bhīmasenena saṃyuge |
rudhiraṃ pīyamānena kiṃ svidduryodhano'bravīt || 91 ||
[Analyze grammar]

saha gāndhārarājena sabhāyāṃ yadabhāṣata |
karṇo'rjunaṃ raṇe hantā hate tasminkimabravīt || 92 ||
[Analyze grammar]

dyūtaṃ kṛtvā purā hṛṣṭo vañcayitvā ca pāṇḍavān |
śakuniḥ saubalastāta hate karṇe kimabravīt || 93 ||
[Analyze grammar]

kṛtavarmā maheṣvāsaḥ sātvatānāṃ mahārathaḥ |
karṇaṃ vinihataṃ dṛṣṭvā hārdikyaḥ kimabhāṣata || 94 ||
[Analyze grammar]

brāhmaṇāḥ kṣatriyā vaiśyā yasya śikṣāmupāsate |
dhanurvedaṃ cikīrṣanto droṇaputrasya dhīmataḥ || 95 ||
[Analyze grammar]

yuvā rūpeṇa saṃpanno darśanīyo mahāyaśāḥ |
aśvatthāmā hate karṇe kimabhāṣata saṃjaya || 96 ||
[Analyze grammar]

ācāryatvaṃ dhanurvede gataḥ paramatattvavit |
kṛpaḥ śāradvatastāta hate karṇe kimabravīt || 97 ||
[Analyze grammar]

madrarājo maheṣvāsaḥ śalyaḥ samitiśobhanaḥ |
diṣṭaṃ tena hi tatsarvaṃ yathā karṇo nipātitaḥ || 98 ||
[Analyze grammar]

ye ca kecana rājānaḥ pṛthivyāṃ yoddhumāgatāḥ |
vaikartanaṃ hataṃ dṛṣṭvā kimabhāṣanta saṃjaya || 99 ||
[Analyze grammar]

karṇe tu nihate vīre rathavyāghre nararṣabhe |
kiṃ vo mukhamanīkānāmāsītsaṃjaya bhāgaśaḥ || 100 ||
[Analyze grammar]

madrarājaḥ kathaṃ śalyo niyukto rathināṃ varaḥ |
vaikartanasya sārathye tanmamācakṣva saṃjaya || 101 ||
[Analyze grammar]

ke'rakṣandakṣiṇaṃ cakraṃ sūtaputrasya saṃyuge |
vāmaṃ cakraṃ rarakṣurvā ke vā vīrasya pṛṣṭhataḥ || 102 ||
[Analyze grammar]

ke karṇaṃ vājahuḥ śūrāḥ ke kṣudrāḥ prādravanbhayāt |
kathaṃ ca vaḥ sametānāṃ hataḥ karṇo mahārathaḥ || 103 ||
[Analyze grammar]

pāṇḍavāśca kathaṃ śūrāḥ pratyudīyurmahāratham |
sṛjantaṃ śaravarṣāṇi vāridhārā ivāmbudam || 104 ||
[Analyze grammar]

sa ca sarpamukho divyo maheṣupravarastadā |
vyarthaḥ kathaṃ samabhavattanmamācakṣva saṃjaya || 105 ||
[Analyze grammar]

māmakasyāsya sainyasya hṛtotsedhasya saṃjaya |
avaśeṣaṃ na paśyāmi kakude mṛdite sati || 106 ||
[Analyze grammar]

tau hi vīrau maheṣvāsau madarthe kurusattamau |
bhīṣmadroṇau hatau śrutvā ko nvartho jīvitena me || 107 ||
[Analyze grammar]

na mṛṣyāmi ca rādheyaṃ hatamāhavaśobhinam |
yasya bāhvorbalaṃ tulyaṃ kuñjarāṇāṃ śataṃ śatam || 108 ||
[Analyze grammar]

droṇe hate ca yadvṛttaṃ kauravāṇāṃ paraiḥ saha |
saṃgrāme naravīrāṇāṃ tanmamācakṣva saṃjaya || 109 ||
[Analyze grammar]

yathā ca karṇaḥ kaunteyaiḥ saha yuddhamayojayat |
yathā ca dviṣatāṃ hantā raṇe śāntastaducyatām || 110 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 5

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: