Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
parivartamāne tvāditye tatra sūryasya raśmibhiḥ |
rajasā kīryamāṇāśca mandībhūtāśca sainikāḥ || 1 ||
[Analyze grammar]

tiṣṭhatāṃ yudhyamānānāṃ punarāvartatāmapi |
bhajyatāṃ jayatāṃ caiva jagāma tadahaḥ śanaiḥ || 2 ||
[Analyze grammar]

tathā teṣu viṣakteṣu sainyeṣu jayagṛddhiṣu |
arjuno vāsudevaśca saindhavāyaiva jagmatuḥ || 3 ||
[Analyze grammar]

rathamārgapramāṇaṃ tu kaunteyo niśitaiḥ śaraiḥ |
cakāra tatra panthānaṃ yayau yena janārdanaḥ || 4 ||
[Analyze grammar]

yatra yatra ratho yāti pāṇḍavasya mahātmanaḥ |
tatra tatraiva dīryante senāstava viśāṃ pate || 5 ||
[Analyze grammar]

rathaśikṣāṃ tu dāśārho darśayāmāsa vīryavān |
uttamādhamamadhyāni maṇḍalāni vidarśayan || 6 ||
[Analyze grammar]

te tu nāmāṅkitāḥ pītāḥ kālajvalanasaṃnibhāḥ |
snāyunaddhāḥ suparvāṇaḥ pṛthavo dīrghagāminaḥ || 7 ||
[Analyze grammar]

vaiṇavāyasmayaśarāḥ svāyatā vividhānanāḥ |
rudhiraṃ patagaiḥ sārdhaṃ prāṇināṃ papurāhave || 8 ||
[Analyze grammar]

rathasthitaḥ krośamātre yānasyatyarjunaḥ śarān |
rathe krośamatikrānte tasya te ghnanti śātravān || 9 ||
[Analyze grammar]

tārkṣyamārutaraṃhobhirvājibhiḥ sādhuvāhibhiḥ |
tathāgacchaddhṛṣīkeśaḥ kṛtsnaṃ vismāpayañjagat || 10 ||
[Analyze grammar]

na tathā gacchati rathastapanasya viśāṃ pate |
nendrasya na ca rudrasya nāpi vaiśravaṇasya ca || 11 ||
[Analyze grammar]

nānyasya samare rājangatapūrvastathā rathaḥ |
yathā yayāvarjunasya manobhiprāyaśīghragaḥ || 12 ||
[Analyze grammar]

praviśya tu raṇe rājankeśavaḥ paravīrahā |
senāmadhye hayāṃstūrṇaṃ codayāmāsa bhārata || 13 ||
[Analyze grammar]

tatastasya rathaughasya madhyaṃ prāpya hayottamāḥ |
kṛcchreṇa rathamūhustaṃ kṣutpipāsāśramānvitāḥ || 14 ||
[Analyze grammar]

kṣatāśca bahubhiḥ śastrairyuddhaśauṇḍairanekaśaḥ |
maṇḍalāni vicitrāṇi viceruste muhurmuhuḥ || 15 ||
[Analyze grammar]

hatānāṃ vājināgānāṃ rathānāṃ ca naraiḥ saha |
upariṣṭādatikrāntāḥ śailābhānāṃ sahasraśaḥ || 16 ||
[Analyze grammar]

etasminnantare vīrāvāvantyau bhrātarau nṛpa |
sahasenau samārchetāṃ pāṇḍavaṃ klāntavāhanam || 17 ||
[Analyze grammar]

tāvarjunaṃ catuḥṣaṣṭyā saptatyā ca janārdanam |
śarāṇāṃ ca śatenāśvānavidhyetāṃ mudānvitau || 18 ||
[Analyze grammar]

tāvarjuno mahārāja navabhirnataparvabhiḥ |
ājaghāna raṇe kruddho marmajño marmabhedibhiḥ || 19 ||
[Analyze grammar]

tatastau tu śaraugheṇa bībhatsuṃ sahakeśavam |
ācchādayetāṃ saṃrabdhau siṃhanādaṃ ca nedatuḥ || 20 ||
[Analyze grammar]

tayostu dhanuṣī citre bhallābhyāṃ śvetavāhanaḥ |
ciccheda samare tūrṇaṃ dhvajau ca kanakojjvalau || 21 ||
[Analyze grammar]

athānye dhanuṣī rājanpragṛhya samare tadā |
pāṇḍavaṃ bhṛśasaṃkruddhāvardayāmāsatuḥ śaraiḥ || 22 ||
[Analyze grammar]

tayostu bhṛśasaṃkruddhaḥ śarābhyāṃ pāṇḍunandanaḥ |
ciccheda dhanuṣī tūrṇaṃ bhūya eva dhanaṃjayaḥ || 23 ||
[Analyze grammar]

tathānyairviśikhaistūrṇaṃ hemapuṅkhaiḥ śilāśitaiḥ |
jaghānāśvānsapadātāṃstathobhau pārṣṇisārathī || 24 ||
[Analyze grammar]

jyeṣṭhasya ca śiraḥ kāyātkṣurapreṇa nyakṛntata |
sa papāta hataḥ pṛthvyāṃ vātarugṇa iva drumaḥ || 25 ||
[Analyze grammar]

vindaṃ tu nihataṃ dṛṣṭvā anuvindaḥ pratāpavān |
hatāśvaṃ rathamutsṛjya gadāṃ gṛhya mahābalaḥ || 26 ||
[Analyze grammar]

abhyadravata saṃgrāme bhrāturvadhamanusmaran |
gadayā gadināṃ śreṣṭho nṛtyanniva mahārathaḥ || 27 ||
[Analyze grammar]

anuvindastu gadayā lalāṭe madhusūdanam |
spṛṣṭvā nākampayatkruddho mainākamiva parvatam || 28 ||
[Analyze grammar]

tasyārjunaḥ śaraiḥ ṣaḍbhirgrīvāṃ pādau bhujau śiraḥ |
nicakarta sa saṃchinnaḥ papātādricayo yathā || 29 ||
[Analyze grammar]

tatastau nihatau dṛṣṭvā tayo rājanpadānugāḥ |
abhyadravanta saṃkruddhāḥ kirantaḥ śataśaḥ śarān || 30 ||
[Analyze grammar]

tānarjunaḥ śaraistūrṇaṃ nihatya bharatarṣabha |
vyarocata yathā vahnirdāvaṃ dagdhvā himātyaye || 31 ||
[Analyze grammar]

tayoḥ senāmatikramya kṛcchrānniryāddhanaṃjayaḥ |
vibabhau jaladānbhittvā divākara ivoditaḥ || 32 ||
[Analyze grammar]

taṃ dṛṣṭvā kuravastrastāḥ prahṛṣṭāścābhavanpunaḥ |
abhyavarṣaṃstadā pārthaṃ samantādbharatarṣabha || 33 ||
[Analyze grammar]

śrāntaṃ cainaṃ samālakṣya jñātvā dūre ca saindhavam |
siṃhanādena mahatā sarvataḥ paryavārayan || 34 ||
[Analyze grammar]

tāṃstu dṛṣṭvā susaṃrabdhānutsmayanpuruṣarṣabhaḥ |
śanakairiva dāśārhamarjuno vākyamabravīt || 35 ||
[Analyze grammar]

śarārditāśca glānāśca hayā dūre ca saindhavaḥ |
kimihānantaraṃ kāryaṃ jyāyiṣṭhaṃ tava rocate || 36 ||
[Analyze grammar]

brūhi kṛṣṇa yathātattvaṃ tvaṃ hi prājñatamaḥ sadā |
bhavannetrā raṇe śatrūnvijeṣyantīha pāṇḍavāḥ || 37 ||
[Analyze grammar]

mama tvanantaraṃ kṛtyaṃ yadvai tatsaṃnibodha me |
hayānvimucya hi sukhaṃ viśalyānkuru mādhava || 38 ||
[Analyze grammar]

evamuktastu pārthena keśavaḥ pratyuvāca tam |
mamāpyetanmataṃ pārtha yadidaṃ te prabhāṣitam || 39 ||
[Analyze grammar]

arjuna uvāca |
ahamāvārayiṣyāmi sarvasainyāni keśava |
tvamapyatra yathānyāyaṃ kuru kāryamanantaram || 40 ||
[Analyze grammar]

saṃjaya uvāca |
so'vatīrya rathopasthādasaṃbhrānto dhanaṃjayaḥ |
gāṇḍīvaṃ dhanurādāya tasthau giririvācalaḥ || 41 ||
[Analyze grammar]

tamabhyadhāvankrośantaḥ kṣatriyā jayakāṅkṣiṇaḥ |
idaṃ chidramiti jñātvā dharaṇīsthaṃ dhanaṃjayam || 42 ||
[Analyze grammar]

tamekaṃ rathavaṃśena mahatā paryavārayan |
vikarṣantaśca cāpāni visṛjantaśca sāyakān || 43 ||
[Analyze grammar]

astrāṇi ca vicitrāṇi kruddhāstatra vyadarśayan |
chādayantaḥ śaraiḥ pārthaṃ meghā iva divākaram || 44 ||
[Analyze grammar]

abhyadravanta vegena kṣatriyāḥ kṣatriyarṣabham |
rathasiṃhaṃ rathodārāḥ siṃhaṃ mattā iva dvipāḥ || 45 ||
[Analyze grammar]

tatra pārthasya bhujayormahadbalamadṛśyata |
yatkruddho bahulāḥ senāḥ sarvataḥ samavārayat || 46 ||
[Analyze grammar]

astrairastrāṇi saṃvārya dviṣatāṃ sarvato vibhuḥ |
iṣubhirbahubhistūrṇaṃ sarvāneva samāvṛṇot || 47 ||
[Analyze grammar]

tatrāntarikṣe bāṇānāṃ pragāḍhānāṃ viśāṃ pate |
saṃgharṣeṇa mahārciṣmānpāvakaḥ samajāyata || 48 ||
[Analyze grammar]

tatra tatra maheṣvāsaiḥ śvasadbhiḥ śoṇitokṣitaiḥ |
hayairnāgaiśca saṃbhinnairnadadbhiścārikarśanaiḥ || 49 ||
[Analyze grammar]

saṃrabdhaiścāribhirvīraiḥ prārthayadbhirjayaṃ mṛdhe |
ekasthairbahubhiḥ kruddhairūṣmeva samajāyata || 50 ||
[Analyze grammar]

śarormiṇaṃ dhvajāvartaṃ nāganakraṃ duratyayam |
padātimatsyakalilaṃ śaṅkhadundubhinisvanam || 51 ||
[Analyze grammar]

asaṃkhyeyamapāraṃ ca rajo''bhīlamatīva ca |
uṣṇīṣakamaṭhacchannaṃ patākāphenamālinam || 52 ||
[Analyze grammar]

rathasāgaramakṣobhyaṃ mātaṅgāṅgaśilācitam |
velābhūtastadā pārthaḥ patribhiḥ samavārayat || 53 ||
[Analyze grammar]

tato janārdanaḥ saṃkhye priyaṃ puruṣasattamam |
asaṃbhrānto mahābāhurarjunaṃ vākyamabravīt || 54 ||
[Analyze grammar]

udapānamihāśvānāṃ nālamasti raṇe'rjuna |
parīpsante jalaṃ ceme peyaṃ na tvavagāhanam || 55 ||
[Analyze grammar]

idamastītyasaṃbhrānto bruvannastreṇa medinīm |
abhihatyārjunaścakre vājipānaṃ saraḥ śubham || 56 ||
[Analyze grammar]

śaravaṃśaṃ śarasthūṇaṃ śarācchādanamadbhutam |
śaraveśmākarotpārthastvaṣṭevādbhutakarmakṛt || 57 ||
[Analyze grammar]

tataḥ prahasya govindaḥ sādhu sādhvityathābravīt |
śaraveśmani pārthena kṛte tasminmahāraṇe || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 74

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: