Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 47 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi kathāṃ paramapāvanīm |
sindhudeśe saṃhitāyāḥ kathāṃ śrotuṃ tu nityaśaḥ || 1 ||
[Analyze grammar]

vimānena samāyāti kṣārapurakṣitīśvaraḥ |
nāmnā kṣīrodavīrākhyastathā rājñī ruhāraṇiḥ || 2 ||
[Analyze grammar]

ubhau śṛṇuta sadasi pūjayitvā tu vācakam |
saṃhitāṃ pūjayitvā'pi praṇamyarṣīn munīn gurūn || 3 ||
[Analyze grammar]

samāsīnau rājavargāsanayoḥ kṛṣṇamānasau |
śravaṇena tato jātau pāvanau tau nṛpīnṛpau || 4 ||
[Analyze grammar]

jagṛhaturmanuṃ vyāsāt svīyaprakāśakāddhi tau |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā || 5 ||
[Analyze grammar]

priyakṛṣṇa bālakṛṣṇa kṛṣṇanārāyaṇeti ca |
jepaturmālikādvārā nāmasaṃkīrtanaṃ hareḥ || 6 ||
[Analyze grammar]

cakratustau satāṃ sevāṃ kṛṣṇabhaktiparāyaṇau |
priyakṛṣṇa harikṛṣṇa kṛṣṇanārāyaṇeti tau || 7 ||
[Analyze grammar]

ūcatuḥ satataṃ ceti prātaḥ pūjāṃ pracakratuḥ |
naivedyaṃ haraye dhūpaṃ dīpaṃ tāmcūlakaṃ jalam || 8 ||
[Analyze grammar]

arpayāmāsaturdhyānaṃ cakratuḥ mālatīpateḥ |
mahābhāgavatau tvevaṃ jātau divyaguṇānvitau || 9 ||
[Analyze grammar]

nirmānau dāsavannityaṃ vartamānau sabhāsthale |
kathāmūrtiṃ kṛṣṇamūrtiṃ dhārayāmāsatuḥ sadā || 10 ||
[Analyze grammar]

tayoḥ prajājanāścāpi samāyānti kathārthinaḥ |
narā nāryaḥ pavitrāśca jāyante śravaṇādibhiḥ || 11 ||
[Analyze grammar]

bahavaste harermantraṃ jagṛhuḥ śaraṇāgatāḥ |
kārtike dhavale pakṣe dvādaśyāṃ tu kathāsthale || 12 ||
[Analyze grammar]

kṣīrodavīro nṛpatiḥ ruhāraṇyā samaṃ tathā |
prajājanaiḥ samaṃ tatra kathāyāṃ samatiṣṭhata || 13 ||
[Analyze grammar]

śratvā kathāṃ saṃhitāyā ārārtrikaṃ vyadhāttadā |
prasādaṃ śrīhareḥ prāpya bhuktvā''svādyajalāmṛtam || 14 ||
[Analyze grammar]

sabhāyāṃ tatra lokānāṃ paśyatāṃ samupāviśat |
rājñī cāpi tadā tatra sannidhau samupāviśat || 15 ||
[Analyze grammar]

tāvattatra samāyātaṃ vimānaṃ divyataijasam |
anādiśrīkṛṣṇanārāyaṇādhiṣṭhitamujjvalam || 16 ||
[Analyze grammar]

avātarat sabhāpārśve tasmānnārāyaṇaprabhuḥ |
niḥsasāra kṣitāvetya kṛtvā tau divyavigrahau || 17 ||
[Analyze grammar]

nṛpīnṛpau vimāne tu nītvā śrīpuruṣottamaḥ |
sarveṣāṃ paśyatāṃ dhāmā'kṣaraṃ yayau tadā prabhuḥ || 18 ||
[Analyze grammar]

āścaryaṃ paramaṃ vīkṣya lokā modamupāyayuḥ |
na dehau bhautikau tatra tayoḥ staśceti tanmahat || 19 ||
[Analyze grammar]

sāmarthyaṃ vīkṣya nṛpayoḥ kṛpāṃ nārāyaṇasya ca |
anenaiva tu dehena mokṣaṃ nayati mādhavaḥ || 20 ||
[Analyze grammar]

vicāryetthaṃ tu bahavo narā nāryaḥ samutsukāḥ |
gantuṃ dhāmā'kṣaraṃ sajjā babhūvustatra badrike || 21 ||
[Analyze grammar]

tatra sahasraśaḥ santo maharṣayaḥ sahasraśaḥ |
vṛddhāḥ sahasraśaścāpi striyo'nāthāḥ sahasraśaḥ || 22 ||
[Analyze grammar]

pāpā yadvā ca niṣpāpāḥ kathāśravaṇakāriṇaḥ |
kṛṣṇanārāyaṇadhāmā'kṣaraṃ gantuṃ sutatparāḥ || 23 ||
[Analyze grammar]

abhavan dvādaśīsāyaṃ kathānīrājanottaram |
kīrtanānte harirjñātvā bhaktānāṃ vāñchitaṃ śubham || 24 ||
[Analyze grammar]

kathāśravaṇadhautāghān śaraṇāgatisaṃplutān |
tyakteṣaṇān bhaktimato netuṃ kṛṣṇaḥ samāyayau || 25 ||
[Analyze grammar]

labdhamantrān samastān vai narānnārīstadā hariḥ |
kṛtvā sarvān divyadehān taccharīrāmṛtān hi tān || 26 ||
[Analyze grammar]

vimāne suviśāle vai dhṛtvā dhāmā'kṣaraṃ yayau |
āścaryaṃ paramaṃ badri kṛṣṇenaitat tadā kṛtam || 27 ||
[Analyze grammar]

amantrāścā'guravo ye te tu naivā'dhikāriṇaḥ |
avaśiṣṭāścā'dhṛtāśca sthitāstatraiva te tadā || 28 ||
[Analyze grammar]

te'pi kathāśravaṇānte lomaśāt tatra vai manum |
jagṛhuḥ pāvanāḥ sarve sajjāstato'bhavan khalu || 29 ||
[Analyze grammar]

athā''yayau bhagavān śrīpatirnetuṃ samantrakān |
rātrau vimānake dhṛtvā divyadehān prasajjitān || 30 ||
[Analyze grammar]

ninye'nādikṛṣṇanārāyaṇo dhāmā'kṣaraṃ nijam |
sahasraśo narā nāryo vṛddhā vā vāsanojjhitāḥ || 31 ||
[Analyze grammar]

kṛṣṇanārāyaṇamūrtau premasnehaparāyaṇāḥ |
viṣavatkṛtasaṃsārāstyaktalokeṣaṇāstathā || 32 ||
[Analyze grammar]

niruddhavṛttayaḥ kṛṣṇe prapattiṃ paramāṃ gatāḥ |
kṛpayā cecchayā viṣṇoryayurdhāmākṣaraṃ hareḥ || 33 ||
[Analyze grammar]

aho bhāgyaṃ hi balavad baliṣṭhā ca kṛpā hareḥ |
koṭikalpatapolabhyaṃ labdhavanto'kṣaraṃ yayā || 34 ||
[Analyze grammar]

narṣayo yatpadaṃ śreṣṭhaṃ yaṃ hariṃ vā'rjayantyapi |
tapobhiralpabahulaistaṃ hariṃ te prapedire || 35 ||
[Analyze grammar]

yadarthaṃ bhūbhṛtaḥ bhūmiṃ rājyaṃ tyaktvā tapantyapi |
tathāpi nā''pnuvantyenaṃ taṃ prāptāḥ kṛpayā prabhoḥ || 36 ||
[Analyze grammar]

durlabhaḥ sulabho jāto dhāmeśo bhūtale tviha |
adṛśyo dṛśyatāṃ prāptaḥ kṛpayā sarvadehinām || 37 ||
[Analyze grammar]

kaṣṭasādhyo haristvadya kṛpāsādhyo'sti sarvathā |
kathamanyathā pāpānāṃ cakṣuṣorgocaro hariḥ || 38 ||
[Analyze grammar]

janā ūcuḥ |
aho bhāgyaṃ śubhaṃ śreṣṭhamasmākaṃ yaddharistviha |
nije gṛhe svayametya dadāti darśanaṃ nijam || 39 ||
[Analyze grammar]

evaṃvidhaṃ tu sulabhaṃ prāpyā'pi na bhajanti ye |
ta eva karmahīnā vai durbhāgyā mānavā api || 40 ||
[Analyze grammar]

paśuvajjīvanaṃ teṣāṃ gataṃ bhavati mokṣadam |
na punarmānavo deho'vāpsyate'to bhajantu tam || 41 ||
[Analyze grammar]

gṛhṇantu śrīharermantraṃ śaraṇaṃ yāntu sarvathā |
tanvā lakṣmyā dhiyā kṛṣṇaṃ prasevantāṃ kṛtādarāḥ || 42 ||
[Analyze grammar]

gṛhaṃ vāṭī sutā nārī patiḥ putrāśca vājinaḥ |
sampadaścañcalāḥ sarvāstābhiḥ kṛṣṇaṃ labhantviha || 43 ||
[Analyze grammar]

evaṃ badrīpriye tatra janāḥ procuḥ parasparam |
jagṛhuḥ kṛṣṇamantrāṃśca babhūvurvaiṣṇavāstadā || 44 ||
[Analyze grammar]

bhejire śrīkṛṣṇanārāyaṇaṃ sādhūn siṣevire |
narā nāryaḥ parāṃ pavitratāṃ prāpya tataḥ sadā || 45 ||
[Analyze grammar]

mahābhāgavatā bhūtvā pratīkṣante sma mādhavam |
kadā nārāyaṇakṛṣṇo dhāmā'smānneṣyati prabhuḥ || 46 ||
[Analyze grammar]

kadā sākṣānnijān kṛtvā grahīṣyati karaṃ prabhuḥ |
āturā evamarthāste nārāyaṇaparāyaṇāḥ || 47 ||
[Analyze grammar]

ābālavṛddhā abhavan vivekabhaktitatparāḥ |
badrike sindhujā deśāḥ kathāprabhāvatastataḥ || 48 ||
[Analyze grammar]

prāyo bhāgavatairbhaktaiḥ sampannā divyatāṃ gatāḥ |
sthale sthale bālakṛṣṇo vimānena svadarśanam || 49 ||
[Analyze grammar]

datvā bhaktaṃ ca bhaktāṃ ca nayatyakṣaradhāma saḥ |
evamāścaryamaniśaṃ pratyahaṃ tatra vartate || 50 ||
[Analyze grammar]

badrike parito deśe rāṣṭre grāme ca pattane |
vārtteyaṃ sampravṛttā yat parāyaṇaṃ hi muktidam || 51 ||
[Analyze grammar]

yanti muktiṃ māvanāstu śrutvā pārāyaṇaṃ prabhoḥ |
kṛtvā tu darśanaṃ sākṣād yānti dhāma vimānagāḥ || 52 ||
[Analyze grammar]

na pāpaṃ bhagavān kṛṣṇo gaṇayatyatra pāpinaḥ |
pāvayitvā kṛpayaiva nayatyūrdhvā'kṣaraṃ padam || 53 ||
[Analyze grammar]

śrutvā'nye'pi mahāpāpāḥ pāpasantrastamānasāḥ |
āgatya badrike śrutvā kathāṃ yanti paraṃ padam || 54 ||
[Analyze grammar]

evaṃvidhaṃ camatkāraṃ bahumānavakīrtitam |
śrutvā pāpā mahāpāpā āyayuḥ saṃhitāsthalam || 55 ||
[Analyze grammar]

hiṃsakā ghātakāścaurāḥ kṛtaghnāśca pratārakāḥ |
viśvāsaghātakā madyapānā māṃsādanā api || 56 ||
[Analyze grammar]

mumukṣāpreritāstrastāḥ karmabhiḥ svakṛtaistadā |
niṣṭhāśraddhāprapattiviśvāsadharmāstu te hareḥ || 57 ||
[Analyze grammar]

kathāṃ śrutvā narā nāryo lebhire'tipavitratām |
śṛṇu śrībadrike tatra mahāpāpāstriyāḥ kathām || 58 ||
[Analyze grammar]

antataḥ pāvanīṃ sarvapāpaghnāṃ kṛṣṇayogadām |
abhavatsomikānāmnī gaṇikā pañca tatsutāḥ || 59 ||
[Analyze grammar]

māṃsādinyo madyapāstā jīvahiṃsāparāyaṇāḥ |
sarvādinyaḥ kukkuṭādipālinyaścā'ṇḍabhakṣikāḥ || 60 ||
[Analyze grammar]

putryaśca gaṇikā cāpi sarvāstā vārayoṣitaḥ |
mithunakuṭṭavāstavyā bījasāṃkaryagarbhajāḥ || 61 ||
[Analyze grammar]

śrutvā lokamukhyebhyo vai mahimānaṃ hareḥ param |
kathāśravaṇajaṃ cāpi mokṣalābhaṃ prakarṇya ca || 62 ||
[Analyze grammar]

jātapāpapraṇāśecchāḥ svajñātyuddhārahetave |
prathamaṃ tāḥ pañcaputryo mātā ca śarkarāpuram || 63 ||
[Analyze grammar]

saṃhitāyāḥ kathāṃ śrotumāyayuḥ sādhanānvitāḥ |
lomaśaṃ tāḥ praṇamyaiva cakrurnivedanaṃ nijam || 64 ||
[Analyze grammar]

dayālurlomaśastābhyo dadau kṛpā'mṛtaṃ balam |
hareḥ prasādajaṃ vāri puṣpaṃ patraṃ phalaṃ dadau || 65 ||
[Analyze grammar]

ekāśanaṃ vrataṃ nityaṃ snānaṃ sindhau prapūjanam |
anādiśrīkṛṣṇanārāyaṇamūrteḥ sucintanam || 66 ||
[Analyze grammar]

madyamāṃsādisantyāgaṃ sādhusevanamanvaham |
kṛṣṇanārāyaṇajāpaṃ dadau tābhyastu lomaśaḥ || 67 ||
[Analyze grammar]

badrike tāstathaivā''san sarvā gurorvacaḥsthitāḥ |
māsamevaṃ vratasthāstāḥ śuśruvuḥ saṃhitākathāḥ || 68 ||
[Analyze grammar]

pāpanāśo'bhavattāsāṃ dharmaśuddhistathā'bhavat |
dehaśuddhiśca sañjātā prasādānnaphalāśanāt || 69 ||
[Analyze grammar]

tato mantraṃ dadau tābhyo lomaśaḥ pārameśvaram |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā || 70 ||
[Analyze grammar]

kṛṣṇanārāyaṇasvāmikṛṣṇanārāyaṇaṃ japam |
dadau tābhyastataḥ sarvāḥ śuddhātmadivyabhāvanāḥ |
kārtikasya tu pūrṇāyā ārabhya māsameva tāḥ || 71 ||
[Analyze grammar]

mārgaśīrṣapūrṇimāparyantaṃ pārāyaṇe sthitāḥ |
śuśruvuḥ paramātmānaṃ lakṣmīkāntaṃ hṛdi sthitam || 72 ||
[Analyze grammar]

jepurnārāyaṇasvāmiprabhuṃkṛṣṇaṃ niśāmukhe |
apaśyan paramātmānaṃ hasantaṃ drāk puraḥsthitam || 73 ||
[Analyze grammar]

guroḥ kṛpayā mantrasya japena sādhusevayā |
kathāyāḥ śravaṇenāpi bhaktyā dhyānena niṣṭhayā || 74 ||
[Analyze grammar]

puṇyodayena bhagavān śrīkṛṣṇo darśanaṃ dadau |
koṭikāmātisaundaryalāvaṇyayauvanānvitaḥ || 75 ||
[Analyze grammar]

sarvābharaṇabhūṣāḍhyaḥ sarvaśṛṃgāraśobhanaḥ |
sarvasnehapramodāḍhyo mahānandaprado hariḥ || 76 ||
[Analyze grammar]

tejasā parito bhāgān pradyotayan hasan hariḥ |
ṣaṭ tāḥ prāha varārthaṃ vai tāśca kṛṣṇaṃ pravavrire || 77 ||
[Analyze grammar]

vārāṅginya ūcuḥ |
varadānaṃ kṛṣṇanārāyaṇo'stu paramo varaḥ |
ākṣaraṃ ca padaṃ sthānaṃ nivāsārthaṃ sadā'stu naḥ || 78 ||
[Analyze grammar]

sarvapāpavināśo'tra bhaktyā te no hyajāyata |
śuddhā muktānikā divyāḥ kṛtvā naya paraṃ padam || 79 ||
[Analyze grammar]

ityevaṃ badrike tāstu vavrire śrīharestadā |
tathā'stvevaṃ hariḥ prāha tāvadvimānamāgatam || 80 ||
[Analyze grammar]

divyaṃ suvarṇavarṇaṃ vai sarvasampadbharaṃ śubham |
anādiśrīkṛṣṇanārāyaṇastatrā'bhavaddhi hariḥ || 81 ||
[Analyze grammar]

rādhālakṣmīyutaḥ so'yaṃ cāvātarad vimānataḥ |
sabhāyāḥ purataḥ sthitvā pasparśa tāśca pāṇinā || 82 ||
[Analyze grammar]

tāvattāsāṃ bhautikāstu dehāste nyapatan kṣitau |
divyadehāḥ kamalāsadṛśyastā vai tadā'bhavan || 83 ||
[Analyze grammar]

sarveṣāṃ paśyatāṃ kṛṣṇā''jñayā''ruruhurutsukāḥ |
vimānaṃ sahasā bālakṛṣṇena saha taddrutam || 84 ||
[Analyze grammar]

ambare tvabhavad yānaṃ yayau dhāmā'kṣaraṃ prati |
jayanādāstadā hyāsan mahāścaryamabhūttu tat || 85 ||
[Analyze grammar]

aho pāpasamācāramayyo'pi śravaṇāddharim |
patiṃ prāpya yayurdhāmā'kṣaraṃ bhakterhi gauravam || 86 ||
[Analyze grammar]

kṛpāluḥ śrīkṛṣṇanārāyaṇaḥ śrīsvāmivallabhaḥ |
mahāpāpātipāpāḍhyān viśodhya nayati dhruvam || 87 ||
[Analyze grammar]

paraṃ padaṃ śāśvataṃ vai nātra kāryā vicāraṇā |
evaṃ śrutvā badrike vai camatkāraṃ tadā'parāḥ || 88 ||
[Analyze grammar]

mithaḥ prāhuraho ālyo no grāmād gaṇikā kathām |
śrotuṃ pañcasutābhiḥ somikānāmnī yayau tu yā || 89 ||
[Analyze grammar]

sā prayayau vimānena harerdhāma paraṃ padam |
sā dhanyā somikā cāpi dhanyā putryaśca pañca tāḥ || 90 ||
[Analyze grammar]

aruṇānī pāṭalānī dhavalānī mṛṇālinī |
kiñjalkānī pañca putryo devyo bhūtvā'kṣaraṃ yayuḥ || 91 ||
[Analyze grammar]

aho vayaṃ prayāsyāmaḥ śrīkṛṣṇaśaraṇaṃ śubham |
ātmoddhāraṃ kariṣyāmaḥ sākṣātprāpya patiṃ harim || 92 ||
[Analyze grammar]

ityevaṃ vārasundaryo mitho mithunakuṭṭagāḥ |
niścitya tāḥ kathāṃ śrotumāyayurvai sahasraśaḥ || 93 ||
[Analyze grammar]

badrike tīrthayāne'pi pade pade'śvamedhajam |
phalaṃ sañjāyate śrāddhavatāṃ tāsāṃ tathā'bhavat || 94 ||
[Analyze grammar]

pāpānyāsāṃ vinaṣṭāni tīrthābhigamanāttadā |
snātvā sthitvā kathāṃ śrutvā mantraṃ prāpurhi lomaśāt || 95 ||
[Analyze grammar]

pauṣakṛṣṇaikādaśyāṃ tāḥ kathānte prātareva ha |
vimānaṃ tvambarātprāptaṃ vyalokayan suvarṇajam || 96 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇayuktaṃ mahāyatam |
hariścāvā'tarat tasmāt kathāśālāntikaṃ tadā || 97 ||
[Analyze grammar]

vimānādānītavāriprokṣaṇaṃ sa muhurmuhuḥ |
kṛtāvān śrīkṛṣṇanārāyaṇo vārāṃganāgaṇe || 98 ||
[Analyze grammar]

tāstu prāpya kaṇauṃstūrṇaṃ tyaktabhautikaputtalāḥ |
divyamuktānikā bhūtvā tasthuḥ kṛṣṇasya sannidhau || 19 ||
[Analyze grammar]

paśyatāṃ sarvalokānāṃ nītvā kṛṣṇo vimānake |
sahasravāramuktābhiḥ sahitaścākṣaraṃ yayau || 100 ||
[Analyze grammar]

tāśca śuddhā brahmahrade snātvā śrīkamalāsamāḥ |
dhāmamuktānikā jātāḥ kathākṛṣṇaprasādataḥ || 101 ||
[Analyze grammar]

śraddhayā phalamāpnoti bhaktyā prasannatāṃ tathā |
sevayā''tmānamāpnoti kṛpayā parameśvaram || 102 ||
[Analyze grammar]

badrike sarvalokeṣu saṃhitāyāḥ kathābalam |
prāsarat sahasā mokṣapradaṃ pāpanivāsakam || 103 ||
[Analyze grammar]

saṃghaśo vai narā nāryo mokṣārthaṃ kṛtaniścayāḥ |
kathāyāḥ śravaṇārthaṃ te samāyānti samantataḥ || 104 ||
[Analyze grammar]

kīrtanāni prajāyante bhajanāni sthale sthale |
satāṃ sevāḥ pravartante bhakṣyabhojyapradānakaiḥ || 105 ||
[Analyze grammar]

camatkārāḥ prajāyante tatra tatra dine dine |
śrutvā śrutvā narā nāryo harṣitāḥ saṃbhavanti vai || 106 ||
[Analyze grammar]

bhajante śrībālakṛṣṇaṃ sākṣādvaddhradayasthitam |
labhante paramaṃ lābhaṃ jñānaṃ śuddhiṃ parāṃ gatim || 107 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne kathāśravaṇena kṣīrodavīranṛpateḥ ruhāriṇīrājñīyutasya sahasrādhiprajānāṃ pañcaputrīsahitāyāḥ somikānāmnīgaṇikāyāḥ tathā mithunakuṭṭavāsinīgaṇikānāṃ saṃhitākathāśravaṇena mokṣaṇaṃ cetyādinirūpaṇanāmā saptacatvāriṃśo'dhyāyaḥ || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 47

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: