Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 31 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi kaṭakartryāḥ kathāmapi |
ojasvatītaṭe grāme kālaṃjare drumānvite || 1 ||
[Analyze grammar]

kaṭakartryabhavacchūdrī nāmnā gaṃgāñjanīti vai |
sā saurāṣṭre kaṭān śreṣṭhān grathitvā vaṃśapātrikāḥ || 2 ||
[Analyze grammar]

bṛsīrnirmāya ca yāti pattanaṃ vikrayārthinī |
dharmāṃgadapuraṃ gatvā vikrīṇāti yathārhaṇama || 3 ||
[Analyze grammar]

sāyaṃ dāmodaraṃ natvā prayāti nijapattanam |
prāpya dhanaṃ cānnamapi vastraṃ yadvā hyapārjitam || 4 ||
[Analyze grammar]

nītvā yāti nijaṃ grāmaṃ kālaṃjaraṃ tu vai drutam |
gatvā gṛhe'nnavastrādi mañjuṣāyāṃ nidhāya sā || 5 ||
[Analyze grammar]

yathāpekṣaṃ bhojanādi pācayatyeva bhāminī |
tasyāḥ putryabhavattvekā daśavarṣā kumārikā || 6 ||
[Analyze grammar]

patistu nidhanaṃ prāptaḥ kuṭumbaṃ vidyate'pi na |
vidhavā kaṭakartrī sā gaṃgājanī sudhārmikī || 7 ||
[Analyze grammar]

rātrau bhuktvā kare kṛtvā mālāmāvarttayatyapi |
kanyakā kurute gītiṃ śrīkṛṣṇarāsarañjanīm || 8 ||
[Analyze grammar]

vidhavā śṛṇute samyak kṛṣṇasaṃlagnamānasā |
evaṃ gītyuttaraṃ nidrāṃ gṛhṇīto mātṛputrike || 9 ||
[Analyze grammar]

nityamevaṃ hi kuruto bhajanaṃ śrīharerniśi |
kadācid raivatatīrthaṃ yātaḥ kārtikamāsi te || 10 ||
[Analyze grammar]

satāṃ ca sādhvikānāṃ ca kurvāte sevanaṃ param |
camatkarān gīyamānān kṛṣṇanārāyaṇasya vai || 11 ||
[Analyze grammar]

śṛṇutaste'tibhāvena kuṃkumavāpikeśituḥ |
asaṃkhyānāṃ tu bhaktānāṃ strīṇāṃ divyacamatkṛtīḥ || 12 ||
[Analyze grammar]

śṛṇutaḥ śrīramārādhākamalānāṃ camatkṛtīḥ |
sādhusādhvībhaktavaryagītasadgaṇasatkriyāḥ || 13 ||
[Analyze grammar]

camatkārān paracāṃśca śṛṇuto bhaktibhāvataḥ |
vikramān dayayā dīnānāthoddhārādikānapi || 14 ||
[Analyze grammar]

śṛṇuto bahudhā tatra pradakṣiṇapathe muhuḥ |
putrī ramāñjanī harṣaṃ prāpya papraccha mātaram || 15 ||
[Analyze grammar]

mātarguṇān pragāyanti sahasraśo'pi sādhavaḥ |
anādiśrīkṛṣṇanārāyaṇasya paramātmanaḥ || 16 ||
[Analyze grammar]

sa bhavet kva miled vā na prabhuḥ rādhāramāpatiḥ |
darśanārthaṃ mano me'tra tīrthe tamanudhāvati || 17 ||
[Analyze grammar]

yatra vā syāt pragantavyaṃ kuṃkumavāpikāsthalīm |
sārthakyaṃ tu tadā me syād darśanaṃ me prakāraya || 18 ||
[Analyze grammar]

atha mātā muktatulyā sadvicāraṃ vibhāvya vai |
santaṃ nāmnā suradevāyanaṃ papraccha sarvathā || 19 ||
[Analyze grammar]

kvā''ste śrībhagavān kṛṣṇanārāyaṇo'tra gīyate |
sādhubhiḥ sādhvikābhiśca yātrikairyaḥ prakīrtyate || 20 ||
[Analyze grammar]

yaccaritrāṇi śṛṇvantyāḥ kanyāyā me mano gatam |
tatprabhuṃ prati yātrārthaṃ mayā gantavyamityapi || 21 ||
[Analyze grammar]

vada me tanmahimānaṃ kīdṛśo bhagavān sa vai |
kathaṃ devaiḥ sādhuvaryairgīyate'yaṃ sthale sthale || 22 ||
[Analyze grammar]

rādhāpatiṃ kamaleśaṃ vihāya māṇikīpatim |
kīrtayanti kathaṃ sādhvyastairthikyaścā'pyasaṃkhyakāḥ || 23 ||
[Analyze grammar]

viṣṇuṃ rudraṃ vāmanaṃ vā dattātreyaṃ nṛsiṃhakam |
vihāya rāmaṃ taṃ kṛṣṇaṃvallabhā''ryaṃ raṭanti tāḥ || 24 ||
[Analyze grammar]

manye vaiśeṣyamevā'smin bhavettanme nivedaya |
ityukto badrike sādhuḥ suradevāyanastu tām || 25 ||
[Analyze grammar]

jagādopāsanāsiddhyai vastusthitiṃ garīyasīm |
śṛṇu tvaṃ tasya māhātmyaṃ gaṃgāñjani  vadāmi te || 26 ||
[Analyze grammar]

atra dāmodaro devo rājate raivatācale |
vāmanastrivikramaḥ sa balirājaniṣevitaḥ || 27 ||
[Analyze grammar]

bhagavān vartate tasmācchreṣṭhau naranarāyaṇau |
badrikāśramavāsau tau badryā sākaṃ virājitau || 28 ||
[Analyze grammar]

himālaye suragaṃgātīrāvāsau tu tāpasau |
bhagavantau prajānāṃ tu kalyāṇārthaṃ virājitau || 29 ||
[Analyze grammar]

tato'pi bhagavān śreṣṭhaḥ śvetadvīpanivāsakṛt |
nārāyaṇaḥ kamalāyāḥ kāntaḥ śrīdevatādhipaḥ || 30 ||
[Analyze grammar]

tato'pi ca prabhuḥ śreṣṭhaḥ kṣīrasāgaravāsakṛta |
śeṣanārāyaṇaḥ śrīśo vartate siddhasevitaḥ || 31 ||
[Analyze grammar]

tato'pi bhagavānāste śreṣṭho viṣṇuḥ prabhuḥ paraḥ |
jalāvaraṇataścordhve vaikuṇṭhe tu tṛtīyake || 32 ||
[Analyze grammar]

brahmāṇḍānāṃ rakṣakaḥ sa sarveṣāṃ daityanāśakṛt |
tato'pi ca mahāviṣṇurvartate bhagavān mahān || 33 ||
[Analyze grammar]

vairājasya pitā vṛddho śrīpurādhīśvaro hariḥ |
mahālakṣmīpatirhiraṇmayo rājādhirājakaḥ || 34 ||
[Analyze grammar]

yā sā tatra mahālakṣmīḥ sā kṣitau kaṃbharāsatī |
vartate kuṃkumavāpyāṃ mātā śrīparamātmanaḥ || 35 ||
[Analyze grammar]

mahāviṣṇuḥ pitā cāste gopālakṛṣṇanāmavān |
tadgṛhe śrīhariścāste'vatārī parameśvaraḥ || 36 ||
[Analyze grammar]

mahāviṣṇoḥ paraścāste bhūmākhyaḥ puruṣaḥ paraḥ |
avyākṛte śubhe dhāmnīśvarāṇāṃ nyāyadaḥ prabhuḥ || 37 ||
[Analyze grammar]

tataḥ śreṣṭho'sti bhagavān vāsudevā'bhidhaḥ prabhuḥ |
amṛtākhye nije dhāmni ramānātho virājate || 38 ||
[Analyze grammar]

tataḥ śreṣṭhatamaḥ śreṣṭhe vaikuṇṭhe bhagavān prabhuḥ |
lakṣmīnārāyaṇaścāste yannāmnā saṃhitā'sti ca || 39 ||
[Analyze grammar]

lakṣmīpatiḥ prabhuḥ so'yaṃ vartate bhagavān sadā |
tato'pi ca mahānāste rādhākṛṣṇaḥ paraḥ prabhuḥ || 40 ||
[Analyze grammar]

asaṃkhyagopikākānto gavāṃ sevāparāyaṇaḥ |
goloke vaṃśikādhṛk sa bhaktakalyāṇakṛt prabhuḥ || 41 ||
[Analyze grammar]

evamanyāni dhāmāni rājante tatra viṃśatiḥ |
dve cānye koṭiśaścāpi sāketādīni santyapi || 42 ||
[Analyze grammar]

tatra tatra kṛtavāsā avatārāstu me matāḥ |
tato'pyanante cā'pāre brahmaloke'kṣarābhidhe || 43 ||
[Analyze grammar]

dhāmni saṃrājate vyāpte parabrahma svayaṃ hariḥ |
avatārī parameśaḥ sarveśaḥ puruṣottamaḥ || 44 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrīparameśvaraḥ |
sarvāvatāradhartā'sau sarvaiśvaryasamanvitaḥ || 45 ||
[Analyze grammar]

sarveṣāmavatārāṇāṃ patirmuktapatiḥ prabhuḥ |
muktānikāpatiḥ sarvaśrīpatirmāṇikīpatiḥ || 46 ||
[Analyze grammar]

sarvasvāmī parabrahma yatsamo nā'dhiko'paraḥ |
tasyā''jñāpālakāḥ sarve'vatārāḥ santi dhāmasu || 47 ||
[Analyze grammar]

īśvarāṇāmīśvaraḥ saḥ prabhūṇāṃ sa prabhūttamaḥ |
bhagavatāṃ sa bhagavān harīṇāṃ paramo hariḥ || 48 ||
[Analyze grammar]

kṛṣṇānāṃ paramaḥ kṛṣṇo rāmāṇāṃ rāma uttamaḥ |
nṛsiṃhānāṃ narasiṃhaḥ paramaḥ sa pareśvaraḥ || 49 ||
[Analyze grammar]

sarvātmanāṃ paramātmā śrīśānāṃ śrīśvareśvaraḥ |
paramātmā sa sarveṣāṃ trisṛṣṭiparamātmanām || 50 ||
[Analyze grammar]

brahmaṇāṃ sa parabrahma pareṣāṃ brahmaṇāmapi |
paramo brahmarāṭ śrīmatkṛṣṇanārāyaṇaḥ sa vai || 51 ||
[Analyze grammar]

anantāḥ sṛṣṭayastasyā'vatārāścāpyanantakāḥ |
anantāḥ śaktayastasyā'saṃkhyapatnyaśca tasya vai || 52 ||
[Analyze grammar]

sarvaṃ yasya śarīraṃ vai bhogyaṃ jaḍaṃ ca cetanam |
tasyā'kṣarabrahmaṇaḥ sa bhoktā netā prabhuḥ patiḥ || 53 ||
[Analyze grammar]

akṣarātīta evā'sau kārṣṇīnāṃ kānta ekalaḥ |
jīvasṛṣṭirīśasṛṣṭirbrahmasṛṣṭistu yatkṛtā || 54 ||
[Analyze grammar]

yannimiṣe bhavantyeva līyante nimiṣācca vai |
dhāmasṛṣṭaya evā'sya saṃkalpādhīnavigrahāḥ || 55 ||
[Analyze grammar]

avatārā bhagavantaścāsya saṃkalpamūrtayaḥ |
sādhvyaścāsya śaktayaśca sarvā vai pāvanīstriyaḥ || 56 ||
[Analyze grammar]

sādhavastu samastānyaiśvaryāṇyasya bhavanti vai |
etādṛśo'yaṃ bhagavān sarveṣāṃ brahmaṇāṃ patiḥ || 57 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrīkāntavallabhaḥ |
saurāṣṭre bālako bhūtvā bālakṛṣṇo hi vartate || 58 ||
[Analyze grammar]

śrīmadgopālakṛṣṇasya gṛhe śrīkaṃbharātmajaḥ |
yanmūrternetrajāttejaḥkiraṇāt sarvasṛṣṭayaḥ || 59 ||
[Analyze grammar]

tejasvinyaḥ pravartante sūryacandrāgnividyataḥ |
yacchvāsād dehinaḥ sarve vartante prāṇadhāriṇaḥ || 60 ||
[Analyze grammar]

yadvidhāraṇaśaktyā vai brahmāṇḍagolakānyapi |
ambare sampravartante vyavasthitāni sarvadā || 61 ||
[Analyze grammar]

yadājñaptā mahāmāyā triguṇā sṛṣṭivardhinī |
sarveṣāṃ pūrikā saukhyakartrī sadā pravartate || 62 ||
[Analyze grammar]

yadicchayā samudrāśca meghā jalaṃ dadatyapi |
yadicchayā tu pṛthivī bhūtādhārā sadā matā || 63 ||
[Analyze grammar]

yaḥ sa kṛṣṇapatiḥ kṛṣṇanārāyaṇo hṛdantare |
antaryāmī tu sarveṣāṃ vartate sākṣidarśakaḥ || 64 ||
[Analyze grammar]

indriyeṣu hariścāste tathā'ntaḥkaraṇeṣvapi |
deheṣu  pañcabhūteṣu sa āste puruṣottamaḥ || 65 ||
[Analyze grammar]

ātmasu cetaneṣveva guṇeṣu karmakoṭiṣu |
bhāvanāsu hariḥ so'yamāste śrīpuruṣottamaḥ || 66 ||
[Analyze grammar]

nārīṣu naravargeṣu napuṃsakeṣu sa prabhuḥ |
kanyāsu sādhusādhvīṣu vṛddhāsu yuvatīṣvapi || 67 ||
[Analyze grammar]

vijñeṣu ca vicitteṣu paśupakṣidrumādiṣu |
devadaityāsuravṛnde cāste sa puruṣottamaḥ || 68 ||
[Analyze grammar]

raivatādrau sa evāste janasaṃgheṣu cāpi saḥ |
kuṃkumavāpikākṣetre cāśvapaṭṭasarovare || 69 ||
[Analyze grammar]

sa evāste parabrahma koṭyarbudābjaśaktipaḥ |
kṛtvā pradakṣiṇaṃ tatra gamiṣyāmo vayaṃ tadā || 70 ||
[Analyze grammar]

āgantavyaṃ tvayā mātaḥ sahā'smābhiḥ sakanyayā |
anādiśrīkṛṣṇanārāyaṇasya parameśituḥ || 71 ||
[Analyze grammar]

pratyakṣaṃ darśanaṃ sevāṃ kariṣyāmaḥ svayaṃprabhoḥ |
ityuktā sā bhāgavatī gaṃgāñjanī satāṃ puraḥ || 72 ||
[Analyze grammar]

dāsīva vartamānā ca kiṃkarīva vyavartata |
kārtikasya pūrṇimāyā uttaraṃ sādhavaśva te || 73 ||
[Analyze grammar]

sādhvyaśca janasaṃghāśca bhaktāśca koṭiśo'pi ca |
yayuścāśvapaṭṭasaro'kṣarakṣetraṃ tu pāvanam || 74 ||
[Analyze grammar]

kuṃkumavāpikātīrthaṃ lomaśasyāśramaṃ prati |
aśvapaṭṭasarovāri papuste snānamācaran || 75 ||
[Analyze grammar]

kṛtvā tīrasthatīrthāni lomaśasyāśramaṃ yayuḥ |
maharṣerdarśanaṃ kṛtvā pūjayitvā ṛṣīn munīn || 76 ||
[Analyze grammar]

āpurviśrāntimapi te viśālavanarājiṣu |
lomaśena pradatto vai mantrastebhyo hi pāvanaḥ || 77 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
sādhubhyaścāpi sādhvībhyaḥ sevikābhyastathā tadā || 78 ||
[Analyze grammar]

puṃbhyaśca yātrikebhyaśca dadau mantraṃ tu lomaśaḥ |
gaṃgāñjanyai ramāñjanyai dadau mantraṃ tadā ṛṣiḥ || 79 ||
[Analyze grammar]

yayuste'tha tataḥ śrīmatkṛṣṇanārāyaṇālayam |
pūjanaṃ darśanaṃ cakrurnyadhuśca vividhopadāḥ || 80 ||
[Analyze grammar]

puṣpacandanapatrādyaiḥ phalairambarabhūṣaṇaiḥ |
akṣatairmaṇiratnādyairarhayāmāsuracyutam || 81 ||
[Analyze grammar]

bālakṛṣṇaṃ rūpavantaṃ parameśaṃ parātparam |
vilokya mumuhastatra dhyānamagnāstadā'bhavan || 82 ||
[Analyze grammar]

āsaktacittā nāryaśca narāstu lagnamānasāḥ |
abhavan śrīparameśe janmasāphalyamāpnuvan || 83 ||
[Analyze grammar]

bahavastatra dehāṃśca vivṛttya divyavigrahān |
  labdhvā divyavimānaiśca yayuḥ svargaṃ tu śāśvatam || 84 ||
[Analyze grammar]

pare yayuścā'kṣaraṃ ca dhāma muktāḥ parātparam |
nāryaḥ kṛṣṇe lagnacittāḥ sādhvyaśca divyavigrahāḥ || 85 ||
[Analyze grammar]

āṣoḍaśavatsarāḍhyā yayurdhāmā'kṣaraṃ hareḥ |
gaṃgāñjanī divyadehā līnajarjaravigrahā || 86 ||
[Analyze grammar]

bhūtvā ṣoḍaśavarṣāḍhyā yayau dhāmā'kṣaraṃ prabhoḥ |
ramāñjanī sutā tasyā mātrājñayā hareḥ puraḥ || 87 ||
[Analyze grammar]

kuṃkumavāpikākṣetre kṛṣṇanārāyaṇagṛhe |
dāsīva vartamānā sā kiṃkarīva sadā'vasat || 88 ||
[Analyze grammar]

evaṃ badrīpriye  kṛṣṇanārāyaṇena vai tadā |
camatkāro darśito vai nītāḥ sahasraśo'kṣaram || 89 ||
[Analyze grammar]

api sādhvyaḥ sādhavaśca tathā kartuṃ hi pāragāḥ |
tarhi nārāyaṇe kṛṣṇe kimu vaktavyamacyute || 90 ||
[Analyze grammar]

yatra santaśca sādhvyaśca yatra sarveśvaraḥ prabhuḥ |
tatra māyā samarthā na na kālo na ca karma ca || 91 ||
[Analyze grammar]

naiva prabhavo niyamā na śāstraṃ na nṛpādayaḥ |
na devā nā'vatārāśca samarthāḥ śrīhareḥ puraḥ || 92 ||
[Analyze grammar]

kartuṃ tathāpyakartuṃ cānyathākartuṃ svayaṃ hariḥ |
samarthaśca svatantraśca niyāmako'dhirājakaḥ || 93 ||
[Analyze grammar]

tatkṛtaṃ nā'nyathākartuṃ kenāpi śakyate kvacit |
anyakṛtaṃ tvanyathākartuṃ sa samartha ekalaḥ || 94 ||
[Analyze grammar]

tamanādikṛṣṇanārāyaṇaṃ kāntamavāpya sā |
ramāñjanī ramātulyā brahmapriyā tato'bhavat || 95 ||
[Analyze grammar]

divyā divyasvarūpāḍhyā divyadehā'tisundarī |
camatkāraparā sādhvī brahmapriyā hareḥ priyā || 96 ||
[Analyze grammar]

evaṃ badrīpriye  loke sākṣātkṛṣṇasamāgamāt |
śaucahīnā api nāryo nityaśucyo bhavanti hi || 97 ||
[Analyze grammar]

yasya yogena māyā'pi divyā prajāyate sadā |
tadā kiṃ māyikānāṃ tu dehānāṃ gaṇanā hareḥ || 98 ||
[Analyze grammar]

tejoyogena sarvaṃ vai tejobhāvamupaiti hi |
kṛṣṇayogena sarvaṃ vai kṛṣṇabhāvamupaiti hi || 99 ||
[Analyze grammar]

gopyo gāvo rāśiyānyaḥ prācīnyaḥ parya ityapi |
 hārītakyastathā'maryaścābriktānyastathoṣṇijāḥ || 100 ||
[Analyze grammar]

anyā asaṃkhyayoginyo jātāḥ kṛṣṇārpitā ramāḥ |
ityevaṃ badrike yānti divyatāṃ kaṭinī yathā || 101 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne kaṭakartryā gaṅgāñjanyāḥ satāṃ yogena parameśayogānmokṣaṇaṃ ramāñjanyā ramātvaṃ cetyādinirūpaṇanāmaikatriṃśo'dhyāyaḥ || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 31

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: