Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 234 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ śastradharakathāṃ tathā |
nāmnā vikhaṇḍalavarmā śastradhārī purā'bhavat || 1 ||
[Analyze grammar]

kṣattriyo nāndale grāme mahīnadītaṭe śubhe |
vanasthānāṃ kirātānāṃ caurāṇāṃ śāsako mahān || 2 ||
[Analyze grammar]

luṇṭakānāṃ śāsakaśca dhanurbāṇadharastathā |
pariṇītayugalānāṃ mārge nirbhayarakṣakaḥ || 3 ||
[Analyze grammar]

vivāhārthaṃ prayātānāṃ vāhinīnāṃ ca rakṣakaḥ |
vyāpāriṇāmanasāṃ ca trātā nāmadharo'bhitaḥ || 4 ||
[Analyze grammar]

śrutvā tannāma caurāśca prayānti dūrataḥ sadā |
evaṃ bhītipradaḥ śāstā śāsakānāṃ tu śāsakaḥ || 5 ||
[Analyze grammar]

kintu bhakto hi hṛdaye nītimārgamupāśritaḥ |
rakṣaṇena pradattaṃ yacchreṣṭhibhiḥ rājabhistathā || 6 ||
[Analyze grammar]

vetanaṃ tena mātreṇa nirvahatyeva nānyathā |
yāmyadūtasamo veṣe dayāyāṃ dharmavat sadā || 7 ||
[Analyze grammar]

rakṣaṇe rājavaccāpi nītimārge tu śukravat |
bṛhaspatisamo bodhe bhaktau ye garuḍo yathā || 8 ||
[Analyze grammar]

sarvasvārpaṇabhāvena vartate cātmavedanaḥ |
kintvanītiparāṃ vyaktiṃ prāpya daṇḍaṃ karoti saḥ || 9 ||
[Analyze grammar]

yathāyogyaṃ daṇḍayati naraṃ duṣṭaṃ śaṭhaṃ sadā |
śastraghātena vā cātiduṣṭaṃ hanti balena vai || 10 ||
[Analyze grammar]

evaṃ ghātādipāpaṃ ca bhavatyeveti taddhṛdi |
saṃkalpo jāyate nityaṃ pūjāyāṃ yācate kṣamām || 11 ||
[Analyze grammar]

prātaḥ snātvā mama mūrteḥ pūjāṃ ṣoḍaśavastubhiḥ |
kṛtvā nīrājanaṃ cānnaṃ miṣṭaṃ datvā nivedanam || 12 ||
[Analyze grammar]

jalaṃ datvā mukhavāsaṃ tāmbūlakaṃ tataḥ param |
śastraṃ madagre nikṣipya kṣamāṃ prayācate yathā || 13 ||
[Analyze grammar]

nā'haṃ krūro hiṃsakaśca nā'haṃ svārthī na lampaṭaḥ |
śastraṃ me mā bhaved duṣṭaṃ patitaṃ doṣavarjite || 14 ||
[Analyze grammar]

nayā'nvite ca bhakte cā'daṇḍye mā patitaṃ bhavet |
ajñānena na me śastraṃ doṣaspṛṣṭaṃ bhavet prabho || 15 ||
[Analyze grammar]

duṣṭānāṃ śāsane caitanmā parājayamāpnuyāt |
mā'haṃ pāpena lipyeya nītibahiḥpravartinā || 16 ||
[Analyze grammar]

evaṃ satyapi mānuṣyājñānavegena karhicit |
cedākrameta pāpaṃ vai mayi dīnāparādhataḥ || 17 ||
[Analyze grammar]

daṇḍyo'haṃ sarvathā kṛṣṇa kṣamyaścet kṣamyatāṃ tadā |
ityevaṃ mama bhakto'yaṃ khaṅgabāṇādi matpuraḥ || 18 ||
[Analyze grammar]

samarpya nityamāvakti tato bhuktvā prasādajam |
pītvā pādāmṛtaṃ yāti rakṣyarakṣaṇahetave || 19 ||
[Analyze grammar]

grāme vane khale vāṭyāṃ kṣetre rakṣati sarvathā |
rakṣyavastūni sarvāṇi vikhaṇḍalaḥ pramodavān || 20 ||
[Analyze grammar]

madhyāhne me nivedyā'nnaṃ prasādaṃ cā'tti sarvadā |
sāyaṃ sīmnaḥ samāgatya gṛhe karoti pūjanam || 21 ||
[Analyze grammar]

puṣpaṃ dhūpaṃ ca dīpaṃ ca naivedyaṃ jalamuttamam |
nīrājanaṃ stavanaṃ ca tāmbūlakaṃ sugandhi ca || 22 ||
[Analyze grammar]

mahyaṃ samarpya śastrāṇi nikṣipyāpi puro mama |
punaḥ prārthayate nityaṃ kṣamasvā'jñānajaṃ hyagham || 23 ||
[Analyze grammar]

tavā'smi tava dāso'smi tava bhakto'smi tāmasaḥ |
tava tādātmyamāpannastava śeṣo bhavāmyaham || 24 ||
[Analyze grammar]

evaṃ lakṣmi sadā mahyaṃ śastraṃ samarpya karma ca |
samarpyaiva śayane vai nidrāṃ karoti māṃ smaran || 25 ||
[Analyze grammar]

tasya bhāryā harasatīnāmnī prasevate ca tam |
mahābhaktā bālakṛṣṇe mayi śrīśanarāyaṇe || 26 ||
[Analyze grammar]

patyau nārāyagaṃ māṃ ca paśyatyeva na cetarat |
patimūrtau sarvasevāṃ karoti mayi saṃsthite || 27 ||
[Analyze grammar]

pratimāyāṃ pṛthak sevāṃ karoti svāmino mama |
snānaśṛṃgārabhūṣādi nīrājanaṃ subhojanam || 28 ||
[Analyze grammar]

pānaṃ tāmbūlakaṃ vāyudānaṃ dolā'bhidolanam |
gītikāṃ miṣṭakaṇṭhotthāṃ mama līlābharāṃ tathā || 29 ||
[Analyze grammar]

parihāraṃ ca nidrāyāḥ kīrtanaṃ prakaroti ca |
tato naijaṃ nityakāryaṃ nirvartayati bhāminī || 30 ||
[Analyze grammar]

evaṃ bhaktā'tisaṃsnigdhā bhajate māṃ nirantaram |
sādhavaścāpi sādhvyaśca tadgṛhaṃ yānti pāvanam || 31 ||
[Analyze grammar]

bhuktvā pītvā śramaṃ tyaktvā prayānti tīrthamuttamam |
athaikadā samāyācca sādhurnirmohanāyanaḥ || 32 ||
[Analyze grammar]

pūjito bhojitaścāpi rātrau saṃvāhitaḥ padoḥ |
upādideśa tābhyāṃ sa mokṣasādhanamuttamam || 33 ||
[Analyze grammar]

kṣamāśastraṃ pare śastraṃ sarvaśāntipradaṃ śubham |
kṣamā tejasvināṃ tejaḥ kṣamā tapastapasvinām || 34 ||
[Analyze grammar]

kṣamate sarvatāmyāni sa vai nārāyaṇo mataḥ |
kṣamā pṛthvyāṃ sadā cāsti mātari sarvadehinām || 35 ||
[Analyze grammar]

kṣamā satsu sadā divyaguṇātmikā pravidyate |
sā vai jayapradā loke svargamokṣasahāyinī || 36 ||
[Analyze grammar]

āpattīnāṃ samastānāṃ kṣamā śastraṃ nibarhaṇam |
kāme krodhe made lobhe māne kṣamā hi śāntidā || 37 ||
[Analyze grammar]

nirbalasya kṣamā śastraṃ yadvacchastraṃ vivekinām |
sādhūnāṃ ca kṣamā śastraṃ śāsakaṃ tārakaṃ hyapi || 38 ||
[Analyze grammar]

kṣamiṇāṃ hṛdye kṛṣṇaścāntarātmā sadā'sti ca |
sa eva kṛpayā rakṣāṃ karotyasya viśeṣataḥ || 39 ||
[Analyze grammar]

śāsakaṃ kathyate trātṛ śastraṃ taddhi mataṃ janaiḥ |
māyākālabhayāt karmabhayācchāstṛ ṛtaṃ hi tat || 40 ||
[Analyze grammar]

dehasya śāsakaṃ naiva ṛtaṃ śastraṃ yathārthakam |
indriyāṇāṃ śāsakaṃ vā tathaivāti ṛtaṃ na tat || 41 ||
[Analyze grammar]

dehendriyāṇi māyāyāḥ kāryāṇi naśvarāṇi ca |
rakṣaṇe'yutadhā jāte'pyabhinaśyanti vai laye || 42 ||
[Analyze grammar]

vināśino rakṣaṇaṃ vai viphalaṃ tattadarthakam |
śastraṃ ca viphalaṃ tvevaṃ yatno bhāraḥ phalojjhitaḥ || 43 ||
[Analyze grammar]

araṇyaṃ nāśaśīlaṃ vai sīmā'pi ca tathaiva ha |
kṣetravāṭyādisarvaṃ vai nāśaśīlaṃ pravartate || 44 ||
[Analyze grammar]

caurā maraṇadharmāṇaḥ sasyānyapi tathaiva ca |
śāstā tvaṃ deharūpastu tathaiva nāśadharmavān || 45 ||
[Analyze grammar]

mṛtidharmā mṛtidharmaiḥ śikṣyate tat kutūhalam |
varaṃ vai kardamā'sparśaḥ paṃkaprakṣālanātpurā || 46 ||
[Analyze grammar]

tasmād dehasya śastrāṇi mokṣadāni na santi hi |
mokṣadāni tu śastrāṇi gopanīyāni sarvathā || 47 ||
[Analyze grammar]

rakṣaṇīyāni dhāryāṇi yoktavyāni tu muktaye |
vikhaṇḍala divyaśastrāṇyetāni me nibodha ha || 48 ||
[Analyze grammar]

yauvanaṃ śatrurūpaṃ vai tacchastraṃ tu vratārjanam |
kāmaḥ śatrurmahāṃstatra tacchastraṃ brahmacaryakam || 49 ||
[Analyze grammar]

vāsanā śātravī mātā tacchastraṃ cātmasaṃsthitiḥ |
vivako bhedavijñānaṃ bhajana śrīharermuhuḥ || 50 ||
[Analyze grammar]

tyāgo vairāgyamevā'pi caudāsīnyaṃ bahiḥ sadā |
evaṃ śastrāṇi māyāyā nāśakāni bhavanti vai || 51 ||
[Analyze grammar]

śrīhareḥ śaraṇaṃ nityaṃ sādhusevāsamāgamaḥ |
śrīharernavadhā bhaktirbhajanaṃ cātibhāvataḥ || 52 ||
[Analyze grammar]

amāyikānāṃ sādhūnāṃ sarvasvārpaṇasevanam |
hṛdaye śrīharerdhyānaṃ dehenātmasamarpaṇam || 53 ||
[Analyze grammar]

manasā cintanaṃ nityaṃ buddhyā sphūrtiḥ sadā hareḥ |
ānandādikriyāṇāṃ tu sarveśvare samarpaṇam || 54 ||
[Analyze grammar]

rasāsvādādikaṃ kṛṣṇaprasāde eva nānyathā |
śabdasparśādayaḥ sarve kṛṣṇasyaiva na cetarāḥ || 55 ||
[Analyze grammar]

ebhiḥ śastrairbhavenmāyānāśaḥ karmalayastathā |
niṣkāmakarmaṇā śāntirvitṛṣṇasya prajāyate || 56 ||
[Analyze grammar]

kāmasaṃkalpahīnāśca yasyā''raṃbhā hi nirguṇāḥ |
nairguṇyaṃ cāpyate tena sādhusaṃgena daivatam || 57 ||
[Analyze grammar]

hareḥ prāptyā tu divyatvaṃ sākṣādyogena mokṣaṇam |
māhātmyajñānayuktasya harau snehaḥ prajāyate || 58 ||
[Analyze grammar]

harau snehena saktasya hareḥ sphuraṇamavyayam |
pravarteta tataścendriyāṇi tadrūpakāṇyapi || 59 ||
[Analyze grammar]

jāyante'ntaḥkaraṇāni kṛṣṇasya mandirāṇi vai |
ātmā siṃhāsanaṃ tasya nārāyaṇasya jāyate || 60 ||
[Analyze grammar]

tenā''tmā ramate śete'śnute harṣati modate |
ānandayāti tādātmyabhāvairbrahmadaśāmayaḥ || 61 ||
[Analyze grammar]

vyavahāre vartamānaḥ sarvatra brahmabhāvanaḥ |
karmabandhananirmukto brahmaiva nātra saṃśayaḥ || 62 ||
[Analyze grammar]

harau sthiramanā divyo brahmaiva brahmatanmayaḥ |
kṛṣṇadṛḍhāśrayaḥ kṛṣṇe ramate nātra saṃśayaḥ || 63 ||
[Analyze grammar]

adhamoddhārakaḥ kṛṣṇo gṛhṇāti śaraṇe'rpitam |
punāti patitaṃ cāpi dīvyati snehinā saha || 64 ||
[Analyze grammar]

satīṃ gatiṃ dadātyeva svasmin raktāya mādhavaḥ |
ātyantikaṃ padaṃ śreya āpnoti mādhavārpitam || 65 ||
[Analyze grammar]

prakṛteḥ sarvakāryāṇāṃ laye cākṣaradhāmani |
bhaktasya saccidānandamayaṃ tejaḥ prakāśate || 66 ||
[Analyze grammar]

tatra tejasyanādiśrīkṛṣṇanārāyaṇaḥ patiḥ |
virājate cidacitāṃ niyāmako'ntarā''sthitaḥ || 67 ||
[Analyze grammar]

divyamūrtirdivyavāsā divyabhūṣāvibhūtimān |
sevyamāno mahābrahmabhūtamuktairasaṃkhyakaiḥ || 68 ||
[Analyze grammar]

anantaśaktibhiḥ rādhāramāmuktānikādibhiḥ |
kṛtārcanapādasaṃvāhanā''nandapradāyibhiḥ || 69 ||
[Analyze grammar]

sa eva svacaraṇayoḥ sevāṃ dadāti sevine |
sa eva vartate bhūmau kṛṣṇo brahmapriyāpatiḥ || 70 ||
[Analyze grammar]

niḥśreyasāya lokānāṃ divyaguṇārthavigrahaḥ |
vicāryetthaṃ parabrahma puruṣottamamāśrayet || 71 ||
[Analyze grammar]

āśritāḥ pakvaniṣṭhāśca sākṣāt paśyanti taṃ tataḥ |
sūkṣmadṛśo'ntarātmānaṃ sūkṣmaṃ paśyanti cāntare || 72 ||
[Analyze grammar]

sthūladṛśaḥ sthūlarūpaṃ sthūle paśyanti taṃ prabhum |
māyā kāyā'navacchinnā līnā sāmyā yadā'kṣare || 73 ||
[Analyze grammar]

tadā sūkṣmā tadā kṛṣṇaḥ sūkṣmarūpo'tra lokyate |
cetanāśca yadā līnāstattvāntaravivarjitāḥ || 74 ||
[Analyze grammar]

tadā sūkṣmāstatra kṛṣṇaḥ sūkṣmarūpo vilokyate |
māyā tu viṣamāvasthā cetanāḥ karmiṇastathā || 75 ||
[Analyze grammar]

tadā sthūlāsteṣu kṛṣṇaḥ sthūlarūpo vilokyate |
divyadṛṣṭimatāṃ kṛṣṇavīkṣaṇaṃ divyatānvitam || 76 ||
[Analyze grammar]

adivyadarśināṃ kṛṣṇavīkṣaṇaṃ prākṛtaṃ yathā |
aiśvaryāṇi samastāni sūkṣmasthūlāni vai hareḥ || 77 ||
[Analyze grammar]

sūkṣmasthūlapadārtheṣu nihitāni tu śārṅgiṇā |
aiśvaryaiḥ sakalā māyā cetanā vā parasparam || 78 ||
[Analyze grammar]

pṛthag vā samprakāśante saguṇā nirguṇāśca vā |
sarvāstāḥ sampado'nādikṛṣṇanārāyaṇasya ha || 79 ||
[Analyze grammar]

bhuṃkte bhakto'rpitasarvasvo'tibhāgavatottamaḥ |
aiśvaryāṇi samastāni prāpnoti patibhaktimān || 80 ||
[Analyze grammar]

patitvamekaṃ deveśe mukteśe śiṣyate harau |
anyat sarvaṃ nijaṃ tasmai bhaktāyā'rpayati prabhuḥ || 81 ||
[Analyze grammar]

snehaśastraṃ svāmino'pi vaśaṃkaraṃ vṛhat sadā |
tenaiva snehaśastreṇa śāsanīyo harirhadi || 82 ||
[Analyze grammar]

bandhanīyaḥ snehapāśairhṛdi dūraṃ na saṃcaret |
eṣaiva cā''kṣarī muktirdehināmiha divyatā || 83 ||
[Analyze grammar]

divyanāthapradabhogānandabhoktrī sthitistu yā |
sā pratyakṣe gurau kṛṣṇe prāptavyeha kṣitau purā || 84 ||
[Analyze grammar]

tato brahmapure saiva vartamānā prakāśate |
mohinī sā hareḥ prītirmahānandapradā sadā || 85 ||
[Analyze grammar]

koṭyabjakāmadevānāṃ sukhaṃ yatra harau sadā |
tādātmyabhāvamāpanno labhate svāmini prabhau || 86 ||
[Analyze grammar]

netrasukhamanantaṃ ca sparśasukhamanantakam |
cumbanānandamatulaṃ labhate svāmini prabhau || 87 ||
[Analyze grammar]

āliṅganamahānandaṃ labhate paramātmani |
sarvendriyarasaṃ divyaṃ dikṣeyamāsvādanaṃ tathā || 88 ||
[Analyze grammar]

labhate ca tathā divyaprītipramodamutsavam |
harṣaṃ divyaṃ tathā śāntiṃ śaityaṃ cāmṛtamiśritam || 89 ||
[Analyze grammar]

labhate śrīharau kānte svāmini śrīpatau prabhau |
caturviṃśatitattvānāṃ ye cānandā bhavanti vai || 90 ||
[Analyze grammar]

sṛṣṭitrayāṇāmānandā ye ye yatra bhavanti vai |
tān sarvān labhate mūrtau svāmini śrīparātmani || 91 ||
[Analyze grammar]

evaṃ lakṣmi copadeśaṃ kṛtvā nirmohanāyanaḥ |
rātrimuṣitvā prayayau tīrthāntaraṃ supūjitaḥ || 92 ||
[Analyze grammar]

prātarvikhaṇḍalo bhaktiṃ cakāra ca yathoditām |
jñānena sahitāṃ tasya patnyapi brahmarūpiṇī || 93 ||
[Analyze grammar]

vidadhe tādṛśīṃ bhaktiṃ snehayuktāṃ pravardhitām |
mūrtervai pūjane sarvaṃ kurutastau yathocitam || 94 ||
[Analyze grammar]

tayorbhaktyā prasanno'haṃ prāvirbarbhūva tatpuraḥ |
divyacaturbhujaḥ kṛṣṇanārāyaṇo'tisundaraḥ || 95 ||
[Analyze grammar]

prahasan cārpitān sarvopacārān cottamottamān |
ādade'haṃ ca naivedyaṃ bhuktvā dade prasādikam || 96 ||
[Analyze grammar]

tau bhuktavantau prītyā ca pītavantau jalāmṛtam |
tāvad divyasvarūpau cā'jāyetāṃ matsamānakau || 97 ||
[Analyze grammar]

prārthitavantau mokṣāya nirmohināvubhāvapi |
ahaṃ vimāne tau dhṛtvā divyau dhāmā'kṣaraṃ nijam || 98 ||
[Analyze grammar]

anayaṃ pārṣadaiḥ sākaṃ tayoḥ saṃkalpapūrakaḥ |
muktau tau cā'kṣare dhāmni vartete kamale sadā || 99 ||
[Analyze grammar]

evaṃ sādhuprasaṃgena samuddhṛtau nijānugau |
paṭhanācchravaṇādasya lakṣmi muktimavāpnuyāt || 100 ||
[Analyze grammar]

svargaṃ vā satyalokaṃ vā rājyaṃ vā caiśvaraṃ padam |
bhuktiṃ muktiṃ yatheṣṭāṃ vā labhate bhaktimān mayi || 101 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne nirmohanāyanasāghuprasaṃgena vikhaṇḍalākhyaśastradharasya tatpatnyā harasatyāśca bhagavaddarśanaṃ mokṣaṇaṃ cetyādinirūpaṇanāmā catustriṃśadadhika |
dviśatatamo'dhyāyaḥ || 234 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 234

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: