Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 196 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
evaṃ nārāyaṇīśri vai tadā mayā śubhāvaham |
upadiṣṭaṃ mokṣadaṃ tatstrībhyāṃ ca harṣulāya ca || 1 ||
[Analyze grammar]

athāpi vidrumavallī vṛddhā'patyādivarjitā |
māṃ papracchā harekṛṣṇa yathā putravatī tvaham || 2 ||
[Analyze grammar]

bhavāmyapi tathā kānta kṛpāṃ vidhehi vai mayi |
ahaṃ tasyāstu bhaktāyā bhāgyaṃ prārthanayā tathā || 3 ||
[Analyze grammar]

sevayā ca navaṃ tatrā'karavaṃ putradaṃ śubham |
tathā'stvevaṃ mayoktā sā prasannā samajāyata || 4 ||
[Analyze grammar]

upadeśo mayā tebhyaḥ punardatto'tiśodhanaḥ |
bhaktiryasya bhavet kṛṣṇanārāyaṇe mayi prabhau || 5 ||
[Analyze grammar]

pratyakṣe tasya varteta kāryaṃ kṛṣṇavaco'niśam |
kṛṣṇabhaktā vadeyuryat kāryaṃ tadapi satvaram || 6 ||
[Analyze grammar]

evaṃvidhā'bhilāṣī ca pratīkṣeta harervacaḥ |
tathāmūrtiṃ mama citte dhārayedvai nirantaram || 7 ||
[Analyze grammar]

nityaṃ navanavaśraddho dhārayenna samutsṛjet |
manyeta pūrṇakāmaṃ ca mama dhyānaparāyaṇaḥ || 8 ||
[Analyze grammar]

ciraṃ dhyāyanmaya mūrti tato yāti parāṃ gatim |
sādhusevāṃ prakuryādvā tathā yāti paraṃ padam || 9 ||
[Analyze grammar]

sādhūnāṃ ca guṇāneva gṛhṇīyād durguṇāṃstyajan |
nnākṛtau parameśe ca sādhau cāpi guṇānnayet || 10 ||
[Analyze grammar]

satāṃ prasannatāhetuṃ sadācāraṃ caret sadā |
ācāre vacane kārye satāṃ yoge prasevane || 11 ||
[Analyze grammar]

saṃśayaṃ naiva kurvīta kusaṃgaḥ saṃśayo hyataḥ |
viśvāsena prakurvīta satāṃ ceṣṭaṃ harestathā || 12 ||
[Analyze grammar]

tadeva muktidaṃ syādvai niḥsaṃśayo jayaṃ vrajet |
adhamoddhārakaścā'hamuddharāmi madāśritam || 13 ||
[Analyze grammar]

sotsāhena tu sevāyāṃ vartitavyaṃ satāṃ hareḥ |
sotsāhānāṃ sevakānāṃ naivā'sādhyaṃ hi kiñcana || 14 ||
[Analyze grammar]

nānāvidhapadārthānāṃ prāptirmatprāptito bhavet |
matsukhena sadā''nandavanto bhavanti macchritāḥ || 15 ||
[Analyze grammar]

antarā māṃ padārthānāṃ tyāgaṃ karoti sarvathā |
sarvadā māṃ bhajate yaḥ sa muktaḥ sa ca me priyaḥ || 16 ||
[Analyze grammar]

nijendriyāṇāṃ vyāpārā arpaṇīyā parātmani |
tadā divyakriyāḥ sarvā bhavanti matparāyaṇāḥ || 17 ||
[Analyze grammar]

vartate tasya tṛptiśca sākṣāt kṛṣṇasya yogataḥ |
sākṣāddharestu saṃyogastathā brahmadaśā nijā || 18 ||
[Analyze grammar]

yasyā'sti tasya kartavyaśeṣo nāsti pramuktaye |
jñānendriyāṇi sarvāṇi yadgṛhṇanti nijā'danam || 19 ||
[Analyze grammar]

adanaṃ taddhariḥ sākṣāddharerguṇāśca śāśvatāḥ |
evaṃ karmakarāṇāṃ cendriyāṇāṃ viṣayo hariḥ || 20 ||
[Analyze grammar]

bhaved yasya tu tasyā'trā''nando bhaveddhi śāśvataḥ |
divyaguṇādisaṃprāptau sarvaṃ kṛṣṇamayaṃ bhavet || 21 ||
[Analyze grammar]

evamatraiva kartavyaṃ bhavitavyaṃ tathā sadā |
rūpaṃ satāṃ hareścāpi rasaḥ satāṃ harestathā || 22 ||
[Analyze grammar]

gandhaḥ satāṃ hareścāpi śabdaḥ satāṃ harestathā |
sparśaḥ satāṃ hareścāpi śuddhikṛnmokṣakṛt sadā || 23 ||
[Analyze grammar]

satāṃ harerdarśanaṃ ca sparśanaṃ dehasevanam |
pādasammardanaṃ cāpi pāvanaṃ śodhakaṃ sadā || 24 ||
[Analyze grammar]

satāṃ harergṛhe vāsastadājñāpālanaṃ tathā |
asaṃśayastadācāre pāvano mokṣadaḥ sadā || 25 ||
[Analyze grammar]

bhoktavyaṃ bhogyamevā''rpya śrīkṛṣṇe nā'nyathā kvacit |
kṛṣṇāya kṛṣṇamūrtyātmasatpuruṣāya vā'rpayet || 26 ||
[Analyze grammar]

arpitaṃ divyatāṃ yāti tadbhoktā mokṣago bhavet |
hareryogānnirguṇaṃ tattadbhoktā nirguṇo bhavet || 27 ||
[Analyze grammar]

sadyo'ntaḥkaraṇaṃ śuddhaṃ karoti nirguṇaṃ hi tat |
bandhanaṃ naiva jāyeta nirguṇasyopabhogataḥ || 28 ||
[Analyze grammar]

evaṃ vijñāya pañcā'pi tathā'nye viṣayā api |
sevyāḥ śuddhikarā divyā prasādarūpiṇaḥ sadā || 29 ||
[Analyze grammar]

anarpitā na vai sevyāḥ parihāryā hi dūrataḥ |
evaṃ vai vartamānānāṃ vikṣepo naiva jāyate || 30 ||
[Analyze grammar]

bandhanaṃ na bhaveccāpi puṇyā muktiḥ kare sthitā |
śuddhyanti sarvakāmāśca siddhyanti kāmitāḥ sadā || 31 ||
[Analyze grammar]

mama vāsaḥ sadā tasyāntare bhavati saukhyadaḥ |
evaṃ vivicya kartavyaḥ satāṃ saṃgo harestathā || 32 ||
[Analyze grammar]

satsaṃgaḥ sarvadā kāryo niḥśreyasaprado hi saḥ |
nāsti tādṛk padārtho vā vastu yanmama yogataḥ || 33 ||
[Analyze grammar]

nopeyād divyabhāvaṃ vā mokṣadaṃ na bhavediti |
sarvaṃ pavitraṃ madyogācchreṣṭhaṃ nikṛṣṭamityapi || 34 ||
[Analyze grammar]

evaṃ jñātvā'rpaṇīyaṃ me sarvaṃ varṣma ca daihikam |
evaṃ śaraṇamāptasyā'pyahaṃ tasya bhavāmi hi || 25 ||
[Analyze grammar]

brahmātmaniṣṭhāyuktasya gurudharmayutasya ca |
rāgaśūnyasya sarvatra snehayuktasya vai mayi || 36 ||
[Analyze grammar]

mama māhātmyavijñasya mama prasādaśevadheḥ |
mamaiśvaryaṃ samastaṃ vai dhāmni tasya bhavatyapi || 37 ||
[Analyze grammar]

mama prasannatālabhyamaiśvaryaṃ tena cā'rjyate |
satāṃ samāgamānnityaṃ siddhadharmaṃ samālabhet || 38 ||
[Analyze grammar]

muktidaḥ siddhadharmo vai tamarjayet satāṃ śrayāt |
sādhyadharmo hariścā'haṃ prāpyo bhavāmi siddhataḥ || 39 ||
[Analyze grammar]

yasya sākṣāddhareḥ prāptiḥ sākṣād yogaḥ prasevanam |
sarvadā darśanaṃ cāsti tathāpi māyikaṃ sukham || 40 ||
[Analyze grammar]

yadi vāñcchati tasyātmā na tṛpto nirayābhigaḥ |
sa eva jñānahīno vai bodhyo yo na tṛṣāṃ tyajet || 41 ||
[Analyze grammar]

sadasadbodhamāsādya māyāsukhaṃ tatastyajet |
ātmasukhaṃ parityajya māyāsukhe pramodate || 42 ||
[Analyze grammar]

tasya śāśvatakāryāṇi naiva siddhyanti kānyapi |
ātmasthasya harerme ca sukhaṃ bhuṃkte tu yo janaḥ || 43 ||
[Analyze grammar]

sa eva vidvān muktātmā bhaktātmā sarvato'dhikaḥ |
upāsanābalenā'yaṃ jāyate hi narāyaṇaḥ || 44 ||
[Analyze grammar]

nārī nārāyaṇī syācca rādhā lakṣmīryathā ramā |
satsamāgamamāptasya nijātmaparamātmanoḥ || 45 ||
[Analyze grammar]

sākṣād vai darśanaṃ divyaṃ jāyate nā'tra saṃśayaḥ |
satsaṃgo vidyate yasya tasya cātmapradarśane || 46 ||
[Analyze grammar]

paramātmadarśane'pi svātantryaṃ kṛpayā bhavet |
ātmadarśanayatnodyoginaḥ satsaṃgavartinaḥ || 47 ||
[Analyze grammar]

mama pratāpamālambya cāntardṛṣṭiṃ vidhāya ca |
vīkṣate svasvarūpaṃ ced bhāsvadbhāsuramīkṣate || 48 ||
[Analyze grammar]

ātmaprakāśe vimale sākṣānmāṃ parameśvaram |
vīkṣate bālakṛṣṇaṃ vai śāśvatānandavān bhavet || 49 ||
[Analyze grammar]

bhaktā tvaikāntikī yā ca nārī vā'pi naro'pi vā |
madarthakṛtasarvasvā māṃ prayāti pare pade || 50 ||
[Analyze grammar]

kriyāsu kriyamāṇāsu sarvāsvapi hariḥ svayam |
cintanīyo dhāraṇīyo yathādṛṣṭo yathāśrutaḥ || 51 ||
[Analyze grammar]

bhojanīyaḥ sevanīyo rañjanīyo haristvaham |
tena bhaktāḥ prayāntyeva brahmadhāmā'kṣaraṃ param || 52 ||
[Analyze grammar]

śāntacitte vīkṣaṇīyaḥ śrīkṛṣṇo'ntardṛśā ciram |
sarvānandāḥ prāpaṇīyā mama mūrtestadātmataḥ || 53 ||
[Analyze grammar]

jīvo'yaṃ dehināṃ dehe saṃsāre'pārasāgare |
caturaśītilakṣeṣu deheṣu khaniyogiṣu || 54 ||
[Analyze grammar]

utpanno bahuvāraṃ vai strī vā pumān punaḥ punaḥ |
narā bhuktāstathā nāryo bhuktāścā'nena vai muhuḥ || 55 ||
[Analyze grammar]

pītāni sarvadugdhāni garbhakuṭyo vilokitāḥ |
maraṇaṃ jananaṃ cāpi dṛṣṭaṃ punaḥ punastathā || 56 ||
[Analyze grammar]

ahantā mamatā cāpi dehe daihikavastuṣu |
kṛtā'pi bahudhā yatra dehe sthitimavāptavān || 57 ||
[Analyze grammar]

vismṛtāni samastāni pūrvavarṣmāṇi tāni vai |
idaṃ janmāntare prāpte vismaryate tathaiva ha || 58 ||
[Analyze grammar]

tadidaṃ cātra dehe vai saṃgastyājyo yathocitaḥ |
ahantā mamatā tyājyā jñānena pūrvage yathā || 59 ||
[Analyze grammar]

vivekena viṣayeṣvāsaktiṃ tyaktvā harau mayi |
sajjeta dehavān yaḥ sa mukto bhavati macchrayāt || 60 ||
[Analyze grammar]

muktyarthaṃ ca vivekārthaṃ māhātmyārthaṃ mamāpi ca |
sevyāḥ santaḥ sadā pūtāḥ pāvanā matsyarūpiṇaḥ || 61 ||
[Analyze grammar]

sevayā ca tataḥ prāpyaikāntikatvaṃ ca divyatām |
dhāmā'kṣaraṃ paraṃ prāpyā'kṣarasādharmyayogataḥ || 62 ||
[Analyze grammar]

sevante koṭiśo muktā yathā māṃ sevate tvayam |
tanmuktapaṃktau sthātavyamityevaṃ māṃ prasevayet || 63 ||
[Analyze grammar]

sukhaṃ cānyat samagraṃ tu tucchaṃ ca kṣaṇikaṃ tathā |
vicāryaikāntabhaktiṃ me kuryād rahasyavedinīm || 64 ||
[Analyze grammar]

alobhi svamanaḥ kāryaṃ māyike viṣaye tviha |
yenā'tra ramyarūpādau lobho naiva prajāyate || 65 ||
[Analyze grammar]

tadbalena harerdhāma pratiyāne'pi mārgagāḥ |
āyānti siddhayastāsu lobhaścāsya na vai bhavet || 66 ||
[Analyze grammar]

paraṃ pāraṃ prakṛteḥ sa prayātyeva mamāśritaḥ |
ananyacetā bhūtvaiva bhuṃkte matsukhamūrjitam || 67 ||
[Analyze grammar]

yasya kriyāsu sarvāsu mama mūrtismṛtirbhavet |
tasyaiva sthiratā syādvai sarvathā svāminī prabhau || 68 ||
[Analyze grammar]

yadyatsukhepsā yasya syāt tattat sukhaṃ madagrataḥ |
grahaṇīyaṃ nā'nyatastu sarvaṃ dadāmi tasya vai || 69 ||
[Analyze grammar]

mama rājyaṃ bhaktarājyaṃ bhedastatra na vidyate |
tasmād rājñyā sadā bhāvyaṃ na bhāvyaṃ veśyayā kvacit || 70 ||
[Analyze grammar]

ityevaṃ tu mayā lakṣmi hyupadiṣṭaṃ tataśca te |
pupūjurmāṃ paramayā bhaktyā va snehārdramānasāḥ || 71 ||
[Analyze grammar]

phalānyuttamajātīni bhojayāmāsurutsukāḥ |
athāpi sādhurūpaṃ māṃ prasādayitumutsukāḥ || 72 ||
[Analyze grammar]

sevayituṃ samutsāhā uṣituṃ cakrurāgraham |
athā'ha sādhurūpo vai teṣāmāgrahatastadā || 73 ||
[Analyze grammar]

uṣituṃ ca divārātramadhikaṃ svīcakāra ha |
divase tūṣṇavārbhiste snāpayāmāsurādarāt || 74 ||
[Analyze grammar]

puṣpāṇāṃ bahubhirhāraiḥ puṣpanirmitabhūṣaṇaiḥ |
puṣpavastraiḥ puṣpaśṛṃgārakairarhaṇamādadhuḥ || 75 ||
[Analyze grammar]

mukuṭaḥ pītapuṣpāṇāṃ kaṭake cāṃgade tathā |
vibhūṣāḥ pītapuṣpāṇāṃ kṛtāstaiśca dhṛtā mayā || 76 ||
[Analyze grammar]

ambarāṇi samastāni saptarūpasumāni vai |
sugandhīni vicitrāṇi dhṛtāni ca mayā tadā || 77 ||
[Analyze grammar]

dolā kadambavṛkṣasya śākhāyāṃ rajjubhiḥ kṛtā |
baddhā supallavapuṣpatoraṇādyairvibhūṣitā || 78 ||
[Analyze grammar]

niṣādya māṃ tu dolāyāṃ trayaste bhāvagarbhitāḥ |
āndolayāmāsuriṣṭaṃ svāminaṃ prāṇarakṣakam || 79 ||
[Analyze grammar]

pāyayāmāsurikṣūṇāṃ rasaṃ nāraṃgiṇāṃ tathā |
nālīkerajalaṃ cāpi miṣṭavāri sugandhi ca || 80 ||
[Analyze grammar]

rātrau vādyaviśeṣaiśca kīrtanaṃ cakrurutsukāḥ |
sahasraśo janāstatrā''yayurdarśanakāṃkṣiṇaḥ || 81 ||
[Analyze grammar]

pāvanāste tato jātā darśanasparśanādibhiḥ |
prasādagrahaṇaiścāpi yayuste tu nijālayān || 82 ||
[Analyze grammar]

harṣulaścāpi tatpatnyau siṣevire ca māṃ niśi |
sarvārpaṇena nirdoṣabuddhyā divyaprasevanaiḥ || 83 ||
[Analyze grammar]

atha yā śreṣṭhabhāryā sā nāmnā vidrumavallakī |
sarvasuptyuttaraṃ cārdharātrottaraṃ rahaḥ svayam || 84 ||
[Analyze grammar]

pracchannaikākinī tatrā''gatya māṃ parameśvaram |
dehasammardanenaiva siṣeve putrakāminī || 85 ||
[Analyze grammar]

śanakairmama karṇe sā kṛtvā''nanaṃ ca maunavat |
arthayāmāsa bhagavana putraṃ me dehi keśava || 86 ||
[Analyze grammar]

prasanno'haṃ sevayā ca bhaktāyāḥ sarvathā hariḥ |
tathā'stviti mayā spṛṣṭā putravatī bhaveti ca || 87 ||
[Analyze grammar]

samudghāṭitabhāgyā sā prasannā bahudhā'bhavat |
yatheṣṭaṃ sevayāmāsa māṃ tato'dhikabhāvanā || 88 ||
[Analyze grammar]

supto'haṃ sā ca patyuśca sevāyāṃ pragatā tadā |
landhamanorathā jātā sagarbhā śobhanā tathā || 89 ||
[Analyze grammar]

atha prāpte tu samaye suṣuve bālakaṃ śubham |
putraṃ samujjvalaṃ tvekaṃ harṣulo harṣamāpa ha || 90 ||
[Analyze grammar]

vidrumavallakī tvevaṃ labdhvā putraṃ tataḥ param |
mānapātraṃ sadā jātā sarvasaubhāgyasundarī || 91 ||
[Analyze grammar]

evaṃ lakṣmi mayā bhaktā tāritā sevayā tadā |
prasannena mayā sā'pi tāritā bālahatyayā || 92 ||
[Analyze grammar]

bālaścojjīvitaścāpi sevā'pi svīkṛtā tathā |
evameva hi bhaktānāṃ karomi rakṣaṇaṃ sadā || 93 ||
[Analyze grammar]

jīvāstu dehasaṃyuktā yāvantaḥ santi tāvatā |
sadoṣā eva vartante kintu bhaktyā taranti te || 94 ||
[Analyze grammar]

bhaktyā'haṃ tārayāmyetān pāpāṃścāpi narān drutam |
athā'haṃ gantukāmaśca pūjito vanditaśca taiḥ || 95 ||
[Analyze grammar]

sādhuveṣeṇa sahasā cāntarhito'bhavaṃ kṣaṇāt |
harṣulādyā yathādṛṣṭaṃ dhyāne sasmaruranvaham || 96 ||
[Analyze grammar]

bhaktiṃ cakrurbhāvataste sādhusevāṃ ca cakrire |
bhuktvā bhogāṃśca vipulām yayuste svargamuttamam || 97 ||
[Analyze grammar]

svargāt svargottaraṃ prāpya mama dhāmā'kṣaraṃ yayuḥ |
evaṃ niṣkāmasevābhiryānti brahma nirāmayam || 98 ||
[Analyze grammar]

sevayā labhyate putraḥ sevayā labhyate sukham |
sevayā labhyate cāpyabhayaṃ niṣpāpatā tathā || 99 ||
[Analyze grammar]

sevayā bhogakoṭyaśca sevayā śāśvataṃ sukham |
sevayā śrīhariścā'haṃ prāpyaḥ pūrṇeṣṭasampradaḥ || 100 ||
[Analyze grammar]

bhaktyā bhaktān tārayāmi gṛhṇāmi sevayā tataḥ |
tādātmyenā''nandayāmi sarvaṃ dadāmi tatparam || 101 ||
[Analyze grammar]

paṭhanācchravaṇāccā'sya smaraṇāt sevanāttathā |
bhuktirmuktirbhavedeva smṛddhiśca śāśvatīrbhavet || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne harṣulākhyabhaktasyodyāne śrīharerupadeśo harṣulasya jyeṣṭhapatnyā api putralābhaścetyādinirūpaṇanāmā ṣaṇṇavatyadhikaśatamo'dhyāyaḥ || 196 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 196

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: