Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 106 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
yathā patnī tathā putro dharmāśrayaḥ piturmataḥ |
pitā putrasvarūpo'sti pitṛdharmaḥ sute sthitaḥ || 1 ||
[Analyze grammar]

pracchanno vā prakāśo vā putraḥ pitā prakīrtitaḥ |
āryatvaṃ dharmaśīlatvaṃ mārdavaṃ vyavasāyitā || 2 ||
[Analyze grammar]

bhaktirviveka ete vyañjayanti putramuttamam |
anāryatvamanācāraḥ krūratā niṣkriyātmatā || 3 ||
[Analyze grammar]

abhaktiścā'vivekaśca kāluṣyaṃ vyañjayanti vai |
pitryaṃ vai bhajate śīlaṃ mātṛjaṃ vobhayaṃ tathā || 4 ||
[Analyze grammar]

śuddhayoniprajanmā vai sāṃkaryaṃ bhajate nahi |
jyāyānapi tu śīlena hīno mānaṃ na cārhati || 5 ||
[Analyze grammar]

api śūdro'pi śīlāḍhyaḥ sadvṛttaḥ pūjyate janaiḥ |
ākhyātmānamevā'tra śīlacāritrakarmabhiḥ || 6 ||
[Analyze grammar]

ātmā putra aurasaḥ svaḥ pitā svayaṃ sa kathyate |
svakṣetre tu niyogena parajanyo dvitīyakaḥ || 7 ||
[Analyze grammar]

svakṣetre cā'niyogena pracchannajastṛtīyakaḥ |
ūḍhā garbhavatī bhāryā tajjātastu caturthakaḥ || 8 ||
[Analyze grammar]

janmataḥ kenaciddattaḥ pañcamaḥ saḥ pravardhitaḥ |
yauvane dattakatayā gṛhītaḥ ṣaṣṭha ityapi || 9 ||
[Analyze grammar]

śiṣyarūpeṇa samprāptaḥ saptamaḥ putra ityapi |
krītaḥ proktastvaṣṭamaścā'nūḍhājo navamaḥ sutaḥ || 10 ||
[Analyze grammar]

manojanyo daśamaśca kathito mānasaḥ sutaḥ |
pathi tyakto jātamātro gṛhītaḥ kṛtrimaḥ sutaḥ || 11 ||
[Analyze grammar]

ekādaśaḥ sa vijñeyaḥ dauhitro dvādaśaḥ smṛtaḥ |
putryaścāpi tathā bodhyā dvādaśadhā tu vaṃśajāḥ || 12 ||
[Analyze grammar]

saṃskārāścātmavatteṣāṃ svāmivat saṃbhavanti hi |
kānīnako hyanūḍhājo mātṛvarṇaṃ prapadyate || 13 ||
[Analyze grammar]

gaṇikānāmapatyāni mātṛvarṇāni tāni vai |
dāsīnāṃ patihīnānāmapatyāni tu yāni vai || 14 ||
[Analyze grammar]

mātṛvarṇāni bodhyāni svāmivarṇāni vā tathā |
bhikṣādīkṣālabhyabālā acyutagotrakā hi te || 15 ||
[Analyze grammar]

sādhvyaśca sādhavaḥ sarve bhavantyacyutagotrakāḥ |
tyāgivargāśca vai putrāḥ putryo nārāyaṇasya ha || 16 ||
[Analyze grammar]

evaṃ vai bhūtale loke vyavasthā'sti tu padmaje |
aicchikī tvanyalokeṣu tathaiṣā'pi pravartate || 17 ||
[Analyze grammar]

bhāryā caturvidhā lakṣmi prāyaśaḥ saṃbhavanti hi |
patnī vivāhitā proktā dāsī yā tu sahāgatā || 18 ||
[Analyze grammar]

upakurvāṇikā yā tu kañcitkālaṃ gṛhe sthitā |
pracchannayogamāpannā rakṣitā sā tu kīrtitā || 19 ||
[Analyze grammar]

svāmino'pi tathā santi caturdhā padmaje śṛṇu |
vivāhitaḥ patiḥ prokto lagnitaḥ śreṣṭha eva saḥ || 20 ||
[Analyze grammar]

devarādirgauṇakānto dvitīyaḥ sa prakīrtitaḥ |
niyogamāptastṛtīyaścopakurvāṇakaḥ sa hi || 21 ||
[Analyze grammar]

pracchannayogamāpanno rakṣitaḥ sa prakīrtitaḥ |
prajāstayoryathāyogaṃ nāryā vā ca narasya vā || 22 ||
[Analyze grammar]

vivāde'patyamevā'tra yamicchet tasya vai hi tat |
deśabhedāt kālabhedād rītibhedāt pṛthagvṛṣaḥ || 23 ||
[Analyze grammar]

dattā kanyā dānarūpā putrī kathaṃ na kalpyate |
kalpyate bhogyarūpā sā tasmād rītirhi kāraṇam || 24 ||
[Analyze grammar]

bhāvanā yādṛśī yatra vyavahāraśca tādṛśaḥ |
bhuktvā krodhena vai tyaktā vairāgyeṇa tathā ca vā || 25 ||
[Analyze grammar]

tyāgenā'pi vivekena tyaktā mātṛsamā hi sā |
tasmāllakṣmi mahāmāyāpravāho mūrchanātmakaḥ || 26 ||
[Analyze grammar]

mūrchanāsu vividhāsu nayanti dehinaḥ sadā |
yathāvidhaḥ pravāho'sti yadā yatra yuge sthale || 27 ||
[Analyze grammar]

tathārītikṛto dharmaḥ sukhadaḥ śāntido bhavet |
devānāṃ rītayaścānyā yogināmitarāśca tāḥ || 28 ||
[Analyze grammar]

mānavānāṃ vibhinnāśca paśvādīnāṃ tathetarāḥ |
yathārītiḥ sa vai dharmo yadyanarthaṃ na cā''vahet || 29 ||
[Analyze grammar]

anarthaṃ prāpayanpanthā dharmātmā naiva gaṇyate |
duḥkhado naiva dharmo'sti sukhadaḥ sarvathā vṛṣaḥ || 30 ||
[Analyze grammar]

artho vṛṣānusañjuṣṭo'nartho'dharmānuyojitaḥ |
kāmo dharmārthasahitastaddhīno na pumarthakaḥ || 31 ||
[Analyze grammar]

dharmārthakāmapāraṃ yo yātaḥ sa vindate'kṣaram |
adharmyanarthī viṣayī vindate yamayātanām || 32 ||
[Analyze grammar]

kuṭumbādivyavasthā'pi puruṣārthaparāyaṇā |
apumarthayutā rītiḥ pāśavī na tu mānuṣī || 33 ||
[Analyze grammar]

śāstraṃ śāsanadharmaṃ vai mānuṣādau pravartate |
tiryagyonau na vai śāstraṃ vidyāśūnyatayā khalu || 34 ||
[Analyze grammar]

balaṃ rītiḥ paśūnāṃ tu mohaśceti nibandhanam |
tadādhārāṇi tiryañci yādāṃsi kīṭayonayaḥ || 35 ||
[Analyze grammar]

athaivaṃ vartamānānāṃ bhavapāro na vidyate |
yadṛcchayā satāṃ yoge bhavapāro bhavet kvacit || 36 ||
[Analyze grammar]

nahyātmā śakyate hantuṃ tasmāduddhāramācaret |
snehena darśanaṃ sādhoḥ saṃvāsaṃ sevayā''caret || 37 ||
[Analyze grammar]

brahmavāsakṛtārambhaṃ sādhuṃ seveta mānavaḥ |
nihatya mānaṃ śokaṃ ca krodhaṃ harṣaṃ ca vāsanām || 38 ||
[Analyze grammar]

viśrambhapātraṃ bhūtānāṃ śuciṃ śrīkṛṣṇadaivatam |
ūrdhvabrahmasthitiṃ śāntaṃ sarveṣāṃ priyadarśanam || 39 ||
[Analyze grammar]

niḥśeṣitasamāraṃbhaṃ dhyānaniṣṭhaṃ vaśendriyam |
niṣṇātaṃ brahmavidyāyāṃ samanetraṃ dayāparam || 40 ||
[Analyze grammar]

etādṛśaṃ sādhujanaṃ cāśrayet prārthayettathā |
ajñānād yatkṛtaṃ pāpaṃ prakṣālaya jagadguro || 41 ||
[Analyze grammar]

mokṣamārgasya sopānaṃ pradarśaya jagadguro |
vāsanāgranthimujjvālya pāvaya svān jagadguro || 42 ||
[Analyze grammar]

bhaktiṃ pradarśya paramāṃ pramokṣaya jagadguro |
evaṃ vai prārthanāṃ kuryād yathā kuryāt kṛpāṃ tathā || 43 ||
[Analyze grammar]

vaktavyaṃ ca satāmagre tavā'smīti punaḥ punaḥ |
karavāṇi yadā''jñā syāt sarvaṃ kartā'smi duṣkaram || 44 ||
[Analyze grammar]

yadi rājyaṃ yadi dhanaṃ yadi gā yadi svaṃ gṛham |
yajñaṃ dānaṃ sutaṃ vāṭīṃ brūhi sarvaṃ dadāmi te || 45 ||
[Analyze grammar]

ityevamarthayet sādhuṃ pratoṣayet samarpaṇaiḥ |
aśaṃkayā'rpayet sarvaṃ muktibhāk sa bhavet khalu || 46 ||
[Analyze grammar]

māyā hi saṃśayaḥ prokto brahmaṇi nāsti saṃśayaḥ |
saṃśayaścet satāṃ yoge sevāyāṃ vacane kṛtau || 47 ||
[Analyze grammar]

kadā muktiḥ kadā śuddhiḥ kathaṃ sevā bhavediha |
kadā śuddhasvarūpasya niṣṭhā vāpi bhavediha || 48 ||
[Analyze grammar]

tasmānniḥsaṃśayo bhūtvā seveta sādhumuttamam |
pāpakṣālanaśaktaṃ ca mokṣadaṃ divyavartanam || 49 ||
[Analyze grammar]

santuṣṭaṃ jñānakośaṃ ca brahmādhānaṃ nirāśrayam |
nirālambaṃ madālambaṃ manmūrtiṃ sevayet sadā || 50 ||
[Analyze grammar]

śṛṇu lakṣmi kathayāmi sādhusevāphalaṃ param |
sasvāmipaśupakṣyāptasuhṛdāṃ mokṣaṇaṃ yataḥ || 51 ||
[Analyze grammar]

āsīt karṇāṭake deśe bhaktimān tāpaso muniḥ |
nāmnā śaṃbhalavāraśca jātyā sūtīyasaṃbhavaḥ || 52 ||
[Analyze grammar]

sa tu nadyāstaṭe vāsaṃ cakāraikala eva ha |
yuvā'pi strīṃ vinā'naṃgabhogecchuḥ samadhārayat || 53 ||
[Analyze grammar]

tapaḥ śreṣṭhaṃ paraṃ kṛtvā bhuktvā bhogān hi dharmataḥ |
yāsyāmyahaṃ tataḥ svargaṃ śāśvataṃ paramaṃ padam || 54 ||
[Analyze grammar]

vicāryetthaṃ tīrthayātrāṃ kartuṃ gṛhādvinirgataḥ |
godāvaryāstaṭe ramye samutsedhasthale śubhe || 55 ||
[Analyze grammar]

grāme satrāśayākhye vai nijāvāsaṃ vyadhāt tataḥ |
ucchraye sa tapaḥ kartuṃ vīkṣyānukūlabhūtalam || 56 ||
[Analyze grammar]

mānavaiḥ kṛtasammāno'nnādibhiḥ sa mano dadhe |
pañcāgniṣu niṣasāda ṣaṇmāsānatha tatparam || 57 ||
[Analyze grammar]

utthito'bhūd varṣamātraṃ tvekapādena tāpasaḥ |
tapaścacāra paramaṃ bhajan viṣṇuṃ narāyaṇam || 58 ||
[Analyze grammar]

varṣānte nijapādau sa baddhvā vallyā vaṭadrame |
śākhāyāṃ nimnamūrddhā'sau vyalambata samāntaram || 59 ||
[Analyze grammar]

evaṃ kṛtvā tapaḥ paścād varṣānte mastakaṃ bhuvi |
nidhāyordhvapado bhūtvā tapaścacāra dāruṇam || 60 ||
[Analyze grammar]

varṣānte cordhvahasto'bhūdaṃguṣṭhamātratolanaḥ |
animeṣo'rkadṛṣṭiśca tapaścacāra dāruṇam || 61 ||
[Analyze grammar]

ṣaṇmāsān tatparaṃ nadyāṃ jalāntare'vasattataḥ |
pañcame vatsare viṣṇurjale matsyasvarūpadhṛk || 62 ||
[Analyze grammar]

āyayau cakracihnāḍhyaścakhāda carma tanmuneḥ |
māṃsaṃ cakhāda ca tathāpi na kampaṃ yayau muniḥ || 63 ||
[Analyze grammar]

viṣṇurmatsyasya vācā taṃ prāha jale'tra vartase |
kastvaṃ kathaṃ sthitastvatra vada ko'rtho'tra te mataḥ || 64 ||
[Analyze grammar]

śrutvā śaṃbhalavārastaṃ matsyamāha śubhāśayam |
tapaḥ karomi saukhyārthaṃ sukhaṃ dharmaphalaṃ yataḥ || 65 ||
[Analyze grammar]

rājyaṃ gṛhaṃ dhanaṃ bhāryāḥ sutāḥ putryaśca dhenavaḥ |
dāsā dāsyo vāhanāni labhyante tapasā sadā || 66 ||
[Analyze grammar]

dharmārthakāmamokṣāśca labhyante gṛhayogataḥ |
bhūtvā gṛhī prayāsyāmi tapaḥ kṛtvā paraṃ padam || 67 ||
[Analyze grammar]

ityukto matsya āhā'pi kiṃ te bhogeṣu vāsanā |
tapaḥ kṛtvā phalaṃ bhuṃkṣva mokṣapade pare pade || 68 ||
[Analyze grammar]

anityāḥ santi bhogā vai duḥkhadā bandhanātmakāḥ |
tān vihāya padaṃ yāhi nārāyaṇasya śāśvatam || 69 ||
[Analyze grammar]

śrutvā śaṃbhalavāraśca prāha matsyaṃ tadā punaḥ |
bhavān matsyo yathā jñānī vartase viṣayeṣvapi || 70 ||
[Analyze grammar]

tathā jñātvā'pi viṣayānabhuktvā na nivartanam |
bhuktvā vividhān viṣayān tṛptimāsādya sarvathā || 71 ||
[Analyze grammar]

vāsanāyāḥ kṣayaṃ kṛtvā tato yāyātparaṃ padam |
ityevaṃ sulabhaḥ panthāstadanyaḥ saṃśayātmakaḥ || 72 ||
[Analyze grammar]

sarāgasya gatirnāsti rāgaṃ praśāmayettataḥ |
ato'haṃ tapasā''rādhya viṣṇuṃ prasādya mādhavam || 73 ||
[Analyze grammar]

vṛttvā bhogān prabhuktvā tān bhaktyā yāsyāmi tatpadam |
śrutvā matsyastadā prāha paśya me rūpamaiśvaram || 74 ||
[Analyze grammar]

tapasā te pratuṣṭo'smi nārāyaṇo'smi cāgataḥ |
vṛṇu yatte yatheṣṭaṃ tad dadāmi sarvathā ciram || 75 ||
[Analyze grammar]

munirvavre dhanaṃ rājyaṃ nārīḥ putrān paśūn sutāḥ |
gajāśvavṛṣabhān gāśca puruṣārthacatuṣṭayam || 76 ||
[Analyze grammar]

tathā'stviti hariḥ prāha datvā varaṃ tiro'bhavat |
atha śaṃbhalavāro'pi jalād bahirviniryayau || 77 ||
[Analyze grammar]

mālāmāvartayannāmnā nārāyaṇasya vai hareḥ |
uvāsotsedhabhāge ca nadyāstaṭe manohare || 78 ||
[Analyze grammar]

atha satrāśayo grāmo daśasāhasramānavaḥ |
varṣāyāṃ saritaḥ pūraiḥ samāvṛṇot samantataḥ || 79 ||
[Analyze grammar]

jalamagno'bhavaccāpi tadrājā maraṇaṃ yayau |
anye'pi bahavo lokā narā nāryo janāḥ prajāḥ || 80 ||
[Analyze grammar]

jalaplavena nidhanaṃ yātāḥ pañcasahasriṇaḥ |
tataḥ pare yayurdeśāntare vāsārthameva ca || 81 ||
[Analyze grammar]

sahasraṃ mānavāstatra nyūṣurdhairyaprapālitāḥ |
bhaktāḥ sarve tāpasāśca nārāyaṇaparāyaṇāḥ || 82 ||
[Analyze grammar]

atha śaṃbhalavāro'pi mānapātraṃ paraṃ śubham |
tadgrāmavāsināṃ tatra cābhavattāpaso yataḥ || 83 ||
[Analyze grammar]

grāmarājyaṃ pracakāra prajābhirmānitastataḥ |
evaṃ rājā'bhavattatra sahasramānavārcitaḥ || 84 ||
[Analyze grammar]

grāmaprajā dadustasmai kanyakāścaikaviṃśatim |
gāvaḥ paśavo dāsāśca dāsyaḥ prajājanāstathā || 85 ||
[Analyze grammar]

ajāvayo'śvavṛṣabhāḥ sarve tasyā'bhavaṃstataḥ |
evaṃ sa tapasā rājyaṃ bhogān strīśca sutādikān || 86 ||
[Analyze grammar]

prāpa nārāyaṇabhaktiṃ cakre satāṃ prasevanam |
asya bhaktyā dharmabhṛtyā vyavardhanta prajāḥ punaḥ || 87 ||
[Analyze grammar]

daśasāhasrasaṃkhyordhvā abhavan satranāgarāḥ |
sarvā anena muninā vaiṣṇvyastā kṛtāstathā || 88 ||
[Analyze grammar]

nāmasaṃkīrtanaṃ cāpi pūjanaṃ śrīharestathā |
akārayad yathāyogyaṃ mandiraṃ cāpyakārayat || 89 ||
[Analyze grammar]

sādhavo'sya gṛhe nityaṃ nivasanti sahasraśaḥ |
bhaktiṃ ca navadhā nityamakārayat sumandire || 90 ||
[Analyze grammar]

athā'yaṃ vigate kāle prajāḥ prāha vivekavān |
putrā me cāsate daivācchataṃ pañca tathā striyaḥ || 91 ||
[Analyze grammar]

ekaviṃśatisaṃkhyāśca putryo me dve śate tathā |
gāvaḥ santi sahasrāṇi vṛṣabhā vājinastathā |
śukāśca sārikāścāpi hastinaḥ saramāsutāḥ || 92 ||
[Analyze grammar]

dāsā dāsyo bhavantyatra prajā yūyaṃ sukhāstathā |
dharmaḥ kṛtastathā cārthaḥ kāmo dṛṣṭo'tha mokṣaṇam || 93 ||
[Analyze grammar]

kartumicchāmi sahasā datvā rājyaṃ sutāya me |
jyeṣṭhāya ca tato yāsye nārāyaṇākṣaraṃ padam || 94 ||
[Analyze grammar]

prajāstathāstviti prāhuḥ prāhuścānyacchubhā''spadam |
vayaṃ sarvāḥ prayāsyāmaḥ sahaiva paramaṃ padam || 95 ||
[Analyze grammar]

svasvasutān prasaṃsthāpya yathādhikārakarmasu |
evaṃ sammantrya rājā'sau samādhau yogamāptavān || 96 ||
[Analyze grammar]

sarvaṃ putre sannidhāya mokṣe vṛttiṃ samādadhat |
rājñyaḥ sarvāḥ prajāḥ sarvāstatsthale śrīharau tadā || 97 ||
[Analyze grammar]

yojayitvendriyaprāṇān lagnā āsan nijātmasu |
bhajantaḥ śrīpatiṃ nārāyaṇaṃ priyaṃ prabhuṃ patim || 98 ||
[Analyze grammar]

āyayau tatra vai viṣṇurvimānaiḥ saha pārṣadaiḥ |
prabhāsayan diśaḥ sarvā garjayadbhirdigantarān || 99 ||
[Analyze grammar]

prāha bhaktaṃ śaṃbhalaṃ taṃ samāgaccha vimānake |
natvā''rcya bhagavantaṃ taṃ prāha śaṃbhalavārakaḥ || 100 ||
[Analyze grammar]

bhagavan kṛpayā sarvāḥ prajā yāstu samutsukāḥ |
āgantuṃ mokṣamevā'tra sajjāstā naya vai saha || 101 ||
[Analyze grammar]

gavā'śvavṛṣabhā'jāścāvayo gāvaḥ śukādayaḥ |
tathā'nye ye bhavantyatra tava prasādapāvitāḥ || 102 ||
[Analyze grammar]

mama putrāśca putryaśca rājñyaścāpi kuṭumbinaḥ |
sajjā ye ye bhavantyatra tāṃstān naya nijaṃ padam || 103 ||
[Analyze grammar]

itīcchāṃ me hare kṛṣṇa prapūraya kṛpāṃ kuru |
hariḥ prāha tathāstvevaṃ tava bhaktyā karomyaham || 104 ||
[Analyze grammar]

putrāste bhinnajātīyā bhinnanārīsamudbhavāḥ |
brāhmaṇāḥ kṣatriyāścānye vaiśyāḥ śūdrāstathā'pare || 105 ||
[Analyze grammar]

bhinnajātīyarājñīnāṃ sutāḥ putrāstathā'nugāḥ |
dāsā bhṛtyāśca dāsyaśca ye'nye'nyā bhaktimārgagāḥ || 106 ||
[Analyze grammar]

ārohantu vimānaṃ me nayāmi mama dhāma tān |
ityuktāḥ sarva evaite ye ye mumukṣavo'bhavan || 107 ||
[Analyze grammar]

āruruhurvimānaṃ te navasāhasrasaṃkhyakāḥ |
paśavaḥ pakṣiṇaḥ sarve kṛpayā śrīharestadā || 108 ||
[Analyze grammar]

āruruhurvimānaṃ tad divyadehāścaturbhujāḥ |
caturbhujyaśca kamalā nāryaḥ śarvāstadā'bhavan || 109 ||
[Analyze grammar]

prajāḥ sarvā āruruhurvimānaṃ divyabhāsvarāḥ |
ekaikaputraṃ santyajya vaṃśabījaṃ yathāyatham || 110 ||
[Analyze grammar]

sarvāḥ prajāstathā rājā rājakuṭumbasaṃyutaḥ |
sarve yayurvimānena vaikuṇṭhaṃ paramaṃ padam || 111 ||
[Analyze grammar]

evaṃ śaṃbhalavāro vai sādhurgṛhe sthito'pi san |
tāpaso'pi bhuvo bhogān bhuktvā prapūjya keśavam || 112 ||
[Analyze grammar]

yayau padaṃ tu paramaṃ bhaktyā nārāyaṇāśritaḥ |
bhinnajātīyapatnīnāṃ patiḥ putrādisaṃyutaḥ || 113 ||
[Analyze grammar]

evaṃ sādhuprasaṃgena kuṭumbaṃ sarvathā rame |
prayāti paramaṃ dhāma yogyāyogye na tatra vai || 114 ||
[Analyze grammar]

paṭhanācchravaṇādasya bhogavairāgyavān bhavet |
bhaktyā bhuktiṃ samālabhya muktiṃ vrajed balāddhareḥ || 115 ||
[Analyze grammar]

sādhuvṛttyā vrajenmuktiṃ nayenmuktiṃ sahasraśaḥ |
yayā śaṃbhalavāro'sau yayau muktiṃ prajāyutaḥ || 116 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vividhaputrāḥ vividhapatnyo vividhapatayaḥ sādhuyoge muktiḥ sūtajātīyasya śaṃbhalavārasya sādhubhaktasya bhaktyā tapasā rājyasutapaśupakṣyādiprāptyuttaraṃ saprajasya muktirityādinirūpaṇanāmā ṣaḍadhikaśatatamo'dhyāyaḥ || 106 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 106

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: