Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 103 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
kadā kāle pradānena svarṇagobhūmayaḥ phalam |
kīdṛśaṃ samadadati tanme bodhaya keśava || 1 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
datvā dānāni prathame dine śuklasya padmaje |
śrāddhabhojanayuktāni prāpnuyāt subhagāḥ priyāḥ || 2 ||
[Analyze grammar]

dvitīyāyāṃ tathā datvā labhate kanyakāḥ sutān |
tṛtīyāyāṃ tathā datvā labhate śreṣṭhavājinaḥ || 3 ||
[Analyze grammar]

caturthyāṃ tu tadā datvā labhate paśugodhanam |
pañcamyāṃ tu tathā datvā labhate sadguṇān sutān || 4 ||
[Analyze grammar]

ṣaṣṭhyāṃ tu ca tathā datvā labhate sadyaśo balam |
saptamyāṃ tu tathā datvā labhate kṣetravāṭikām || 5 ||
[Analyze grammar]

aṣṭamyāṃ tu tathā datvā labhate dravyamuttamam |
navamyāṃ tu tathā datvā hastyuṣṭrā'śvādikān labhet || 6 ||
[Analyze grammar]

daśamyāṃ tu tathā datvā kāmadhenuyuto bhavet |
ekādaśyāṃ tathā datvā rūpyaśevadhimān bhavet || 7 ||
[Analyze grammar]

dvādaśyāṃ tu tathā datvā svarṇaratnādimān bhavet |
trayodaśyāṃ tathā datvā lokarājastathā bhavet || 8 ||
[Analyze grammar]

caturdaśyāṃ tathā datvā sāmrājyaṃ samavāpnuyāt |
pūrṇamāsyāṃ tathā datvā camatkārī jano bhavet || 9 ||
[Analyze grammar]

amāyāṃ tu tathā datvā sarvān kāmānavāpnuyāt |
me jayantyāṃ tathā datvā mokṣaṃ paramamāpnuyāt || 10 ||
[Analyze grammar]

nakṣatreṣu viśeṣeṇa dānaphalaṃ vadāmi ca |
kṛttikāyāṃ pradānena bhavedvai vigatajvaraḥ || 11 ||
[Analyze grammar]

rohiṇyāṃ sampradānena cāpatyavān bhavejjanaḥ |
dānena mṛgaśirasi tejasvī mānavān bhavet || 12 ||
[Analyze grammar]

ārdrāyāṃ tu pradānena jayavān sarvadā bhavet |
punarvasau pradānena dhanavān ṛddhimān bhavet || 13 ||
[Analyze grammar]

puṣye dānapradātā tu sarvathā puṣṭimān bhavet |
āśleṣāyāṃ pradānena dhīrān putrānavāpnuyāt || 14 ||
[Analyze grammar]

maghāyāṃ tu pradānena prajāprādhānyamāpnuyāt |
pūrvāphālgunikādānācchreṣṭhabhāgyayuto bhavet || 15 ||
[Analyze grammar]

uttarāphālgunīdānādbahvapatyo bhavejjanaḥ |
haste dānaprakartā tu kāryaphalāni cāpnuyāt || 16 ||
[Analyze grammar]

citrāyāṃ tu pradānena labhed rūpavataḥ sutān |
svātau dānapradātā tu vāṇijyaratnavān bhavet || 17 ||
[Analyze grammar]

viśākhāyāṃ pradātā tu suputro bahuputravān |
anurādhāsu dātā syāccakravartī pradhānakaḥ || 18 ||
[Analyze grammar]

jyeṣṭhāyāṃ sampradātā vai cādhipatyaṃ labhediha |
mūle dānaprakartā tu labhedārogyamuttamam || 19 ||
[Analyze grammar]

pūrvāṣāḍhāpradānena yaśobhāṅmānavān bhavet |
uttarāṣāḍhikādānād vītaśoko bhavet sadā || 20 ||
[Analyze grammar]

dānaṃ tvabhijiti kurvan bhiṣaksiddhimavāpnuyāt |
śravaṇe dānakartā tu labhetsuparamāṃ gatim || 21 ||
[Analyze grammar]

dhaniṣṭhāyāṃ pradātā syādācāryo gururāṇnṛpaḥ |
śatabhiṣāpradānena dhātusiddhimavāpnuyāt || 22 ||
[Analyze grammar]

pūrvabhādrapadādānaphalaṃ cājāvikādikam |
uttaraproṣṭhapadādo govājigajavān bhavet || 23 ||
[Analyze grammar]

revatyāṃ tu pradānena svarṇarūpyādimān bhavet |
aśvinīdānakartā syānmahiṣyaśvādimān janaḥ || 24 ||
[Analyze grammar]

bharaṇyāṃ dānado dīrghajīvī bhavenna saṃśayaḥ |
gobhūsvarṇapradātā vai sarvaphalānyavāpnuyāt || 25 ||
[Analyze grammar]

parīkṣeta na vai dānapātrāṇi dānadharmavit |
daive paitrye ca sādhavye parīkṣeta na vai kvacit || 26 ||
[Analyze grammar]

vidyāvanto bhaktimanto brahmiṣṭhāḥ sarvapāvanāḥ |
sadācāraparā brahmadeyāśca sāmagā dvijāḥ || 27 ||
[Analyze grammar]

mātāpitṛsevakāśca devānāṃ sevakāstathā |
brahmacaryaparāḥ śuddhā yatayaḥ sarvapāvanāḥ || 28 ||
[Analyze grammar]

satyadharmavrataśīlāḥ puṇyatīrthaniṣeviṇaḥ |
makhābhiṣekavantaścā'vabhṛthasnānakāriṇaḥ || 29 ||
[Analyze grammar]

pārāyaṇapravaktārastāpasāḥ kīrtane ratāḥ |
mokṣamārgaparāḥ kathāvācakā dharmadeśakāḥ || 30 ||
[Analyze grammar]

gurumantrapradā vṛddhādarā gosevakāśca ye |
sādhavaḥ sādhusevāḍhyāḥ pātrāṇi sarvapāvanāḥ || 31 ||
[Analyze grammar]

agryā dharmapralekheṣu mokṣalekheṣu cāgragāḥ |
vidyāśrayā jñānaśīlāḥ śāntā vai paṃktipāvānāḥ || 32 ||
[Analyze grammar]

yāvadete prapaśyanti paṃktiṃ punanti tatkṣaṇāt |
dhyānajñānaparā bhaktiparāstapaḥparāstathā || 33 ||
[Analyze grammar]

nirguṇakriyayā yuktāḥ sādhavaḥ paṃktipāvanāḥ |
pretānāṃ muktidāḥ santo bhojitāḥ pūjitā natāḥ || 34 ||
[Analyze grammar]

bhaktimantastāpasāśca santo brahmāṇḍapāvanāḥ |
tapaścaiṣāmindriyāṇāṃ nigrahaḥ paramaṃ matam || 35 ||
[Analyze grammar]

manaso nigrahaścāpi śrīharerdhāraṇaṃ sadā |
tyāgasya cāpi sampattistapa uttamameva tat || 36 ||
[Analyze grammar]

upavāso brahmacaryaṃ maunaṃ kṣamā tapaḥ param |
titikṣā tuṣṭiraudāryaṃ sahanaṃ tapa uttamam || 37 ||
[Analyze grammar]

ṛtavāditvamevā'pi vighasāśitvamityapi |
amṛtāśitvamevāpi paramaṃ tapa ucyate || 38 ||
[Analyze grammar]

ekabhukto bhavedeva sadopavāsivat khalu |
ekapatnīvrataścāpi brahmacārī sadā bhavet || 39 ||
[Analyze grammar]

ṛtumātraprasaṃgī ca sādhureva bhaveddhi saḥ |
strīmātrasaṃgarahito mukto bhūmau na saṃśayaḥ || 40 ||
[Analyze grammar]

svarṇastrīpāśarahito dvibhujaḥ parameśvaraḥ |
tādṛśī strī dharmayuktā sākṣānnārāyaṇī matā || 41 ||
[Analyze grammar]

sādhvī sā dānapātraṃ ca satī pātraṃ tathottamam |
vidhavā dānapātraṃ cā'pyanāthā dānapātrakam || 42 ||
[Analyze grammar]

kanyakā dānapātraṃ ca vṛddhā dānasya pātrakam |
nirāśrayā dānapātraṃ yadi bhaktivṛṣānvitā || 43 ||
[Analyze grammar]

dānadātā pavitro vai sadā bhavati bhaktimān |
vibhajya ca tato bhuṃkte'mṛtabhojī bhaveddhi saḥ || 44 ||
[Analyze grammar]

devebhyaḥ sannivedyā'ttā vighasāśī bhaveddhi saḥ |
etādṛśasya bhavane hyadṛśyā api ṛddhayaḥ || 45 ||
[Analyze grammar]

mūrtarūpaṃ paraṃ prāpya modante modayanti tam |
devatāḥ pitaraḥ siddhā yogino yatayastathā || 46 ||
[Analyze grammar]

santa īśā īśvarāṇyo ramante dātṛmandire |
apsarasaśca gandharvāḥ surā devyaśca sādhavaḥ || 47 ||
[Analyze grammar]

satyaśca bhāgyavatyaśca tathā ca kāmadhenavaḥ |
putrāḥ pautrāḥ sutāḥ putryo gāvaścāsya bhavanti hi || 48 ||
[Analyze grammar]

evaṃ dātuḥ kuṭumbaṃ vai sarvaṃ devakulaṃ bhavet |
paśavo devapaśavaḥ sasyāni daivatānyapi || 49 ||
[Analyze grammar]

svarṇarūpyādikaṃ sarvaṃ lakṣmīrūpaṃ sudaivatam |
bhāgyānyapi ca sarvāṇi rūpaṃ bhūṣāśca daivatam || 50 ||
[Analyze grammar]

evaṃ dāturbhavedeva divyaṃ daivaṃ kuṭumbakam |
tasmāllakṣmi pradātavyaṃ svarṇaṃ gauḥ pṛthivī śubhā || 51 ||
[Analyze grammar]

yadi pācanaśaktiḥ syād grahītavyaṃ na cānyathā |
alpaśakteḥ puṇyanāśo bhavatyeva pratigrahāt || 52 ||
[Analyze grammar]

saptarṣibhyaḥ purā rājā vṛṣādarbhiḥ samutsukaḥ |
ratnānyadarśayad dātuṃ nā'gṛhṇan ṛṣayastadā || 53 ||
[Analyze grammar]

vṛṣādarbhiḥ svayaṃ prāha samarthāḥ stha pratigrahe |
pratigrahastārayati vṛṇudhvaṃ vittamuttamam || 54 ||
[Analyze grammar]

suvarṇāni rūpyakāṇi mauktikāni ca hīrakān |
maṇīn śvetagajānaśvān śvetān govṛṣabhāṃstathā || 55 ||
[Analyze grammar]

gṛṣṭīścāgnyāḥ kāmadhenūrgrāmān kṣetrāṇi cārpaye |
rājyaṃ rājñīrdāsavargān dāsīdāsye mahāsabhāḥ || 56 ||
[Analyze grammar]

prāsādān saritaścādrīn dāsye vanāni sarvaśaḥ |
gṛhṇantu brāhmaṇā me'dya viprāśca sādhavo mama || 57 ||
[Analyze grammar]

adeyaṃ me vidyate na mokṣārthaṃ prayate yataḥ |
datvā pātrebhya evā'tra lapsye'haṃ śāśvataṃ phalam || 58 ||
[Analyze grammar]

ityevaṃ tvarthayantaṃ vai dānaṃ dātuṃ hyupasthitam |
ṛṣayaḥ prāhuravyagrā dhīrāḥ śāntāḥ pratoṣiṇaḥ || 59 ||
[Analyze grammar]

rājan pratigraho rājñāṃ madhvāsvādo viṣopamaḥ |
tad dāva iva nirdahyāt prāpto rājaparigrahaḥ || 60 ||
[Analyze grammar]

apratigrāhyamevā'taḥ pretyeha ca sukhepsunā |
rājadhanaṃ pratīcchan vai pāpiṣṭhāṃ labhate gatim || 61 ||
[Analyze grammar]

yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ |
sarvaṃ tannā'lamekasya tasmād vidvān śame vaset || 62 ||
[Analyze grammar]

utpannasya ruroḥ aṃgaṃ vardhamānasya vardhate |
puruṣasya striyāścāpi tathecchā vardhate sadā || 63 ||
[Analyze grammar]

na talloke dravyamasti yallokān paritarpayet |
samudratṛṣṇaḥ puruṣo na kadāpi pratuṣyati || 64 ||
[Analyze grammar]

kāmaṃ kāmayamānasya kāmo yadopayujyate |
prakāmaḥ sa pravardheta satṛṣṇaścāti vidhyati || 65 ||
[Analyze grammar]

pratigrahe saṃyamo vai tapo dhārayate dhruvam |
parigrahe tapaḥ sarvaṃ naśyatyeva na saṃśayaḥ || 66 ||
[Analyze grammar]

tapaḥsaṃcaya eveha viśiṣṭo dravyasañcayāt |
tasmād rājān dhanaṃ te'stu mā viṣaṃ secaya dvije || 67 ||
[Analyze grammar]

dāvaṃ rājadhanaṃ naivecchāmaḥ śāntā maharṣayaḥ |
svasti te'stu mahārāja yāmo vayaṃ divaṃ punaḥ || 68 ||
[Analyze grammar]

ityuktvā prayayuḥ sarvarṣayo dānagrahaṃ vinā |
vṛṣādarbhistataḥ samyajjñātavān dānaghoratām || 69 ||
[Analyze grammar]

apātre'rpitadānasyā'pathyatvaṃ sutarāṃ khalu |
tasmāt pātraṃ hi dānānāṃ puṇyāśrayā dvijāstathā || 70 ||
[Analyze grammar]

santo'pi bhagadbhaktāstebhyo deyaṃ viśeṣataḥ |
viprā api harerbhaktāstebhyo deyaṃ viśeṣataḥ || 71 ||
[Analyze grammar]

ye lobhaṃ naiva kurvanti svārthamātravivarjitāḥ |
śrīhareḥ pūjakāstebhyo deyaṃ dānaṃ viśeṣataḥ || 72 ||
[Analyze grammar]

pātrajanaḥ sarvarītyā lobhaṃ sadā vivarjayet |
haraye cā'rpaṇaṃ matvā gṛhṇīyānnānyathā kvacit || 73 ||
[Analyze grammar]

vṛṣādarbhistato lakṣmi prayāge kuṃbhayogake |
dadau dānāni gatvaiva sādhubhyastāni bhāvavān || 74 ||
[Analyze grammar]

athā''gataṃ vimānaṃ ca vaikuṇṭhād yāmune taṭe |
gaṃgāyāḥ saṃgame viṣṇupārṣadaiḥ śobhitaṃ tadā || 75 ||
[Analyze grammar]

rājānaṃ pārṣadā nītvā yayurvikuṇṭhadhāma ha |
evaṃ sādhujanānāṃ vai sevayā mokṣaṇaṃ rame || 76 ||
[Analyze grammar]

bhavatyeva na sandehastasmāt pātraṃ samarjayet |
dadyādbhāvena tasmai ca haraye'rpaṇamastviti || 77 ||
[Analyze grammar]

atha dadyācchatradānaṃ copānaddānamityapi |
dhotrakañcukadānaṃ ca śirastrāṇasamarpaṇam || 78 ||
[Analyze grammar]

bhavecchatrapatistena bhavedvimānagastathā |
dadyāt siṃhāsanadānaṃ rājyādhipo bhavettataḥ || 79 ||
[Analyze grammar]

dadyāccāmaradānaṃ ca vetradānaṃ tathā'rpayet |
dhvajadānaṃ prakuryācca rathadānaṃ carettathā || 80 ||
[Analyze grammar]

kośadānaṃ prakuryācca kaṇasañcayadānakam |
ikṣukṣetrapradānaṃ ca sasyakṣetrapradānakam || 81 ||
[Analyze grammar]

sarovarā'rpaṇaṃ cāpi śākavāṭīpradānakam |
udyānapuṣpavāṭyāderdānaṃ kuryātprayatnataḥ || 82 ||
[Analyze grammar]

śāṭībhūṣākañcukīna kuryād dānāni vai tathā |
khadvāśayyāpradānāni kuryāt pretasya muktaye || 83 ||
[Analyze grammar]

pātragargarikādānaṃ kalaśasthālikā'rpaṇam |
śṛṃgāravastudānāni dadyāt pretasya muktaye || 84 ||
[Analyze grammar]

udakuṃbhīdugdhakuṃbhīdadhikuṃbhīpradānakam |
jaladroṇīghṛtakuṃbhīkaṇḍanyādisamarpaṇam || 85 ||
[Analyze grammar]

muśalasya pradānaṃ ca mārjanīsampradānakam |
vyajanādeḥ pradānaṃ ca dīpapeṭīpradānakam || 86 ||
[Analyze grammar]

śayyādhrīsampradānaṃ ca pātradhrīsampradānakam |
cullikāpeṣaṇīdānaṃ darvīcīpiṭikā'rpaṇam || 87 ||
[Analyze grammar]

sandaṃśadānaṃ kāṃgakeśīdānaṃ darpaṇadānakam |
raśanārajjudānāni kārayet pretamuktaye || 88 ||
[Analyze grammar]

jaladānaṃ randhitānnapradānaṃ ca phalārpaṇam |
payaḥpākādidānaṃ ca miṣṭānnānāṃ pradānakam || 89 ||
[Analyze grammar]

godhūmaśālitilānāṃ dānāni vividhāni ca |
kuryād rasamadhukṣārārpaṇaṃ pretasya muktaye || 90 ||
[Analyze grammar]

mahākambaladānāni mahāmbarapradānakam |
mahāśṛṃgāradānāni kuryāt pretasya muktaye || 91 ||
[Analyze grammar]

ekādaśyādipuṇyānāṃ dānaṃ kuryāt prayatnataḥ |
vratadānaṃ tapodānaṃ bhaktidānaṃ kathā'rpaṇam || 92 ||
[Analyze grammar]

japadānaṃ dharmadānaṃ kuryāt pretasya muktaye |
vāyuvāhanadānaṃ ca vahnivāhanadānakam || 93 ||
[Analyze grammar]

jalavāhanadānaṃ ca bhūvāhanapradānakam |
narayānapradānaṃ ca yantravāhanadānakam || 94 ||
[Analyze grammar]

saudhadānaṃ mandirasya dānaṃ prāsādadānakam |
grāmadānaṃ varmadānaṃ kuryāt pretasya muktaye || 95 ||
[Analyze grammar]

śṛṇu lakṣmi purā naije cāśrame saṃvasan ṛṣiḥ |
krīḍan vai dhanuṣā bāṇān jamadagnirmumoca ha || 96 ||
[Analyze grammar]

tānānīya śarān patnī reṇukā'dāt punaḥ punaḥ |
madhyāhne viṣatāpaśca sūryasyogro'bhavattadā || 97 ||
[Analyze grammar]

dagdhapādā tu sā patnī śanairāyāt patiṃ prati |
muniḥ prāha kathaṃ kānte cirāyate śarā''hṛtau || 98 ||
[Analyze grammar]

patnī prāhā'rkatāpena dagdhāpādā bhavāmi vai |
munistūrṇaṃ samākarṇya śarānmumoca bhāskaram || 99 ||
[Analyze grammar]

sūryastrastaścāyayau ca viprarūpo muniṃ prati |
uvācarṣe hata mā māṃ prasādaye kṣamasva mām || 100 ||
[Analyze grammar]

muniḥ prāha mama patnyāḥ panthāḥ sukhagamo yathā |
bhavet tāpavihīno vai tathā sūrya vidhāpaya || 101 ||
[Analyze grammar]

śrutvā sūryo dadāvasmai chatropānahamāśu vai |
svalpaṃ yānaṃ kāmagaṃ ca bhūṣāmbarāṇi vai tathā || 102 ||
[Analyze grammar]

pātramakṣayamevā'pi kalpachāyāṃ vitānajām |
hāraṃ tāpahāraṃ cāpi tṛptidaṃ cāmṛtaṃ tathā || 103 ||
[Analyze grammar]

upakaraṇānyanyāni dadau sūryaḥ sukhāni ca |
yayau natvā divaṃ cā'rko reṇukā'bhūt sukhāśrayā || 104 ||
[Analyze grammar]

apādadagdhā mṛdulā ṛṣiḥ prasannatāṃ gataḥ |
evaṃ chatrādidānaṃ vai pravṛttaṃ sūryamūlakam || 105 ||
[Analyze grammar]

tattaddānapradānena jīvatāṃ pretadehinām |
duḥkhaśāntirbhavatyeva puṇyena mokṣaṇaṃ bhavet || 106 ||
[Analyze grammar]

paṭhanācchravaṇādasya sarvadānaphalaṃ bhavet |
lakṣmi dānaphalaṃ sarvaṃ punarāyāti dātari || 107 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vividhadānaiḥ pretoddhāro bhavati dānapātraṃ śreṣṭhaṃ sādhujanaścetyādau vṛṣādarbheḥ sūryasya ca nidarśanamityādinirūpaṇanāmā tryadhikaśatatamo'dhyāyaḥ || 103 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 103

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: