Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 268 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tataśca vai tīrthaṃ gatvā sādhusamāśritam |
papraccha lomaśaṃ rādhe cāśvapāṭalabhūpatiḥ || 1 ||
[Analyze grammar]

aśvapāṭala uvāca |
kimidaṃ sādhubhirvyāptaṃ tīrthaṃ paramapāvanam |
sthāvaraṃ jaṃgamaṃ cāpi guro tīrthadvayaṃ vada || 2 ||
[Analyze grammar]

śrīlomaśa uvāca |
amohākṣo'bhavad rājā himācalasya sannidhau |
prabodhākhyaṃ guruṃ prāpya toṣayāmāsa sevayā || 3 ||
[Analyze grammar]

gurustasmai dadau naije rūpe śrīharidarśanam |
caturbhujaṃ śaṃkhacakragadāpadmādirājitam || 4 ||
[Analyze grammar]

punargurusvarūpaścā'bhavat tatra kṣaṇāntare |
amohākhyo vismitaśca saṃśiśye śrīpatiṃ prati || 5 ||
[Analyze grammar]

guruścāyaṃ mānavo'sti dṛśyate ca caturbhujaḥ |
manye nārāyaṇaṃ tvenaṃ militaṃ mama bhāgyataḥ || 6 ||
[Analyze grammar]

tasmādenaṃ bhajāmyeva seve tvenaṃ samastataḥ |
dhyātvā sampūjya vai bhaktyā paraṃ śreyo vrajāmi ca || 7 ||
[Analyze grammar]

ityevaṃ hṛdaye kṛtvā niścayaṃ ca prabodhakam |
sevate parayā bhaktyā rājā guruṃ janārdanam || 8 ||
[Analyze grammar]

rājñī putrāḥ prajāḥ putryaḥ sevante sma guruṃ harim |
annajalapradānena pādasaṃvāhanādibhiḥ || 9 ||
[Analyze grammar]

vacasāṃ pālanenāpi vastrakṣālanakādibhiḥ |
śayanāsanadānaiśca patraphaladalārpaṇaiḥ || 10 ||
[Analyze grammar]

candanā'kṣatatailaiśca sugandhihārabhūṣaṇaiḥ |
rājabhogaiḥ sadā rājakuṭumbaṃ vai samastakam || 11 ||
[Analyze grammar]

sevate sma prabhuṃ matvā guruṃ harimatandritam |
bhajate sma prabodheti nāmnāṃ saṃkīrtanena ca || 12 ||
[Analyze grammar]

gururvicārayāmāsa bandhanaṃ samupasthitam |
rājabhogā bandhanāni jāyante nirayāya vai || 13 ||
[Analyze grammar]

tasmādbhogāḥ parihāryā dūrato muktirodhinaḥ |
prabodhaṃ māyikaṃ parābhāvayituṃ na cārhati || 14 ||
[Analyze grammar]

ityevaṃ niścayaṃ kṛtvā prabodho vai śanaiḥ śanaiḥ |
upadeśairniyamaiśca bhogatyāgaṃ cakāra ha || 15 ||
[Analyze grammar]

amohākṣāya ca prāha dharmavārtāṃ śubhāvahām |
rājan rājñāṃ pṛthagdharmo dharmaścānyastapasvinām || 16 ||
[Analyze grammar]

ahaṃ sādhuḥ prabodho'smi na bhogo mama yujyate |
gṛhasthānāṃ bhūṣaṇāni sādhūnāṃ dūṣaṇāni vai || 17 ||
[Analyze grammar]

gṛhasthānāṃ dūṣaṇāni sādhūnāṃ bhūṣaṇāni vai |
sādhudharmaḥ kṣamā proktā rājadharmo hi śāsanam || 18 ||
[Analyze grammar]

sādhudharmastriṣavaṇaṃ rājadharmo hyavabhṛtham |
sādhudharmaḥ śīlarakṣā gṛhidharmaḥ strīyogitā || 19 ||
[Analyze grammar]

sādhudharmaścāvamānaṃ gṛhidharmo hi mānanam |
sādhurbhikṣājīvanaśca gṛhī bhujārjitādanaḥ || 20 ||
[Analyze grammar]

sādhurjīrṇāmbaraścāpi gṛhī svarṇāmbarādimān |
sādhurvihāraśīlaśca gṛhī caikatra saudhavān || 21 ||
[Analyze grammar]

sādhuḥ snehavihīnaśca gṛhī kuṭumbavāsanaḥ |
sādhuścātmaparo nityaṃ gṛhī gṛhyaparastathā || 22 ||
[Analyze grammar]

sādhuścāpyaniketaśca gṛhī sambandhiketanaḥ |
mitāhāraḥ sadā sādhurgṛhī puṣṭyadanaḥ sadā || 23 ||
[Analyze grammar]

dvandvahīnaḥ sadā sādhurgṛhī dvandvasamanvitaḥ |
nirāśaśca sadā sādhurgṛhī tvāśābhirāvṛtaḥ || 24 ||
[Analyze grammar]

mokṣadaḥ sādhudharmaśca gṛhadharmo hi nākadaḥ |
ityevaṃ dharmamārgeṣu pārthakyaṃ vidyate hi nau || 25 ||
[Analyze grammar]

atha jñāne'pi vai rājan śṛṇu pārthakyamatra nau |
mama putro mama patnī mama dravyaṃ gajādikam || 26 ||
[Analyze grammar]

mama kṣetraṃ mama rājyaṃ gṛhasthasya vibhāti hi |
na me putro na me patnī na me dravyaṃ gajādikam || 27 ||
[Analyze grammar]

na me kṣetraṃ kuto rājyaṃ sādhulokasya bhāti ha |
mama sambandhinaśceme kuṭumbinastathā mama || 28 ||
[Analyze grammar]

mama bhṛtyā me prajāśca gṛhasthasya vibhāti ha |
na me sambandhinaścāpi na me kuṭumbinastathā || 29 ||
[Analyze grammar]

na me bhṛtyāḥ kutaḥ prajāḥ sādhulokasya bhāti ha |
mama deho mama rūpaṃ mamā''jñā ca balaṃ mama || 30 ||
[Analyze grammar]

mama sattā mama sarvaṃ gṛhasthasya vibhāti ha |
na me deho na me rūpaṃ na cā''jñā me balaṃ na me || 31 ||
[Analyze grammar]

na me sattā kutaḥ sarvaṃ sādhulokasya bhāti ha |
mama puṣṭirmama rogo me miṣṭaṃ mama śītalam || 32 ||
[Analyze grammar]

mama duḥkhaṃ mama garvo gṛhasthasya vibhāti ha |
na me puṣṭirna me rogo miṣṭaṃ śaityaṃ na me na me || 33 ||
[Analyze grammar]

na me duḥkhaṃ na me garvaḥ sādhulokasya bhāti ha |
ahaṃ vṛkṇo hyahaṃ sthūlaḥ kuṣṭhyahaṃ khañjako'smyaham || 34 ||
[Analyze grammar]

ahaṃ buddho jaḍaścā'haṃ gṛhasthasya vibhāti ha |
nā'haṃ vṛkṇo na ca sthūlo na kuṣṭhī na ca khañjakaḥ || 35 ||
[Analyze grammar]

na vā buddho jaḍo naiva sādhulokasya bhāti ha |
mama janma mama mṛtyurmama svargaṃ bhavediti || 36 ||
[Analyze grammar]

mama pūjā mama kīrtirgṛhasthasya vibhāti vai |
na me janma na me mṛtyurna me svargaṃ na bandhanam || 37 ||
[Analyze grammar]

na me pūjā na me kīrtiḥ sādhulokasya bhāti ha |
tava grāmastava vāṭī tavodyānaṃ tava kṣitiḥ || 38 ||
[Analyze grammar]

tavedaṃ ca mamedaṃ ca gṛhasthasya vibhāti ha |
na te grāmo na te vāṭī te nodyānaṃ na te kṣitiḥ || 39 ||
[Analyze grammar]

tavedaṃ na mamedaṃ na sādhulokasya bhāti hi |
evaṃ jñāne'pi pārthakyaṃ vairāgye śṛṇu pārthiva || 40 ||
[Analyze grammar]

kamanīyā mama bhāryā kamanīyaṃ gṛhaṃ mama |
kamanīyaśca me deho gṛhasthasya hi raktatā || 41 ||
[Analyze grammar]

na me bhāryā gṛhaṃ dehaḥ kutaśca kamanīyatā |
pratyuta kledamiśrāste kalmaṣāśca jugupsitāḥ || 42 ||
[Analyze grammar]

ityevaṃ sādhulokasya svabhāvād rāgahīnatā |
aho dravyamaho bhogā aho tatsādhanāni ca || 43 ||
[Analyze grammar]

aho'haṃ ca madarthaṃ yad gṛhasthasya tu vismayaḥ |
kiṃsvid dravyaṃ ca ke bhogāḥ kānisvit sādhanāni ca || 44 ||
[Analyze grammar]

ko'haṃkāro mamakāraḥ sādhornaivā'sti vismayaḥ |
utsavo'dya vivāho'dya nṛtyamadya ca gāyanam || 45 ||
[Analyze grammar]

raṅgo'dya nāṭakaṃ cā'dya gṛhasthasya tu vibhramaḥ |
ātmotsavo mokṣavāho nṛtyagītī harau sadā || 46 ||
[Analyze grammar]

raṅganāṭye pareśārthaṃ sādhoḥ kṛṣṇe samarpaṇam |
idaṃ dyūtamidaṃ labdhaṃ jitaṃ grastaṃ nijīkṛtam || 47 ||
[Analyze grammar]

dattaṃ cāpi gṛhītaṃ ca gṛhasthasya sarāgatā |
ātmadyutaṃ brahmalabdhaṃ jitaṃ manaḥ sthirīkṛtam || 48 ||
[Analyze grammar]

adattamagṛhītaṃ ca sādhoḥ rāgavihīnatā |
sukhānuśayitā nityaṃ tṛṣṇātantvanupātitā || 49 ||
[Analyze grammar]

gṛdhnabhāvānuyāyitvaṃ gṛhasthasya sarāgatā |
ātmānuśayitā nityaṃ brahmasūtrānupātitā || 50 ||
[Analyze grammar]

sādhubhāvānuyāyitvaṃ sādhorvirāgatā sadā |
evaṃ vairāgyapārthakyaṃ bhaktau cāpi niśāmaya || 51 ||
[Analyze grammar]

gṛhasthasya gṛhe bhaktiḥ sādhorbhaktistu mādhave |
gṛhasthasya ratau bhaktiḥ sādhostu viratau hi sā || 52 ||
[Analyze grammar]

svārthe ca gṛhiṇo bhaktiḥ sādhorbhaktiḥ parārthake |
gṛhasthasyaihike bhaktiḥ sādhoḥ sā paramārthikā || 53 ||
[Analyze grammar]

gṛhasthasya sthitau bhaktiḥ sādhorbhaktiḥ parasthitau |
gṛhasthasya rase bhaktiḥ sādhoḥ sarvarasātmani || 54 ||
[Analyze grammar]

gṛhasthasya bhrame bhaktiḥ sādhorbhaktirbhramātige |
gṛhasthasya ṛtau bhaktiḥ sādhorbhaktiḥ ṛte harau || 55 ||
[Analyze grammar]

bhaktiḥ sādhoranāvartte hyāvarte gṛhiṇastu sā |
bhaktirgarbhe gṛhasthasya sādhorbhaktirhiraṇmaye || 56 ||
[Analyze grammar]

gṛhabhaktā gṛhasthāśca sādhavo grahasevinaḥ |
bhaktabhaktā gṛhasthā vai sādhavo naktabhaktakāḥ || 57 ||
[Analyze grammar]

bahubhaktā gṛhasthāśca sādhavaścaikabhaktakāḥ |
sabhaktā vai gṛhasthāśca nirbhaktāḥ sādhavaḥ sadā || 58 ||
[Analyze grammar]

sarvabhaktā gṛhasthāśca hyabhaktāḥ sādhavaḥ khalu |
evaṃ rājan bhaktimārge pārthakyaṃ gṛhiṇāṃ satām || 59 ||
[Analyze grammar]

gatau cāpi sāhacaryaṃ bhavatyeva nahi kvacit |
gṛhasthasya gatirnimnā sādhorgatiḥ sadordhvikā || 60 ||
[Analyze grammar]

gṛhī tvārāmagatikaḥ sādhuḥ rāmagatiḥ sadā |
gṛhastho raktagatimān sādhuḥ śuklagatiḥ sadā || 61 ||
[Analyze grammar]

gṛhastho dvandvagatikaḥ sādhurdvandvā'gatistathā |
gṛhagatirgṛhasthaśca sādhurgrahagatiḥ sadā || 62 ||
[Analyze grammar]

karmagatirgṛhasthasya sādhorbrahmagatistathā |
ātmagatirgṛhasthasya sādhoścātmā''tmasadgatiḥ || 63 ||
[Analyze grammar]

sādhorgatirbhagavati gṛhasthasya bhage gatiḥ |
evaṃ rājan gateścāpi pārthakyaṃ gṛhiṇāṃ satām || 64 ||
[Analyze grammar]

vad tvayā samaṃ me'tra kathaṃ syāt sahayojanam |
rāgā'rāgau sahanastastejastamasī naiva ca || 65 ||
[Analyze grammar]

bandhamokṣau sahayogau na sto na staḥ kadācana |
tasmād vāsaṃ vane sādhusammataṃ samarocaye || 66 ||
[Analyze grammar]

paśya rājan śarīraṃ vai kalalaṃ kalalodbhavam |
apānasya pradeśena dhātudvārā prajāyate || 67 ||
[Analyze grammar]

apānasya sthale garbhe pacyate kalalaiḥ sadā |
puṣṭimeti bahiryāti payasā randhitānnakaiḥ || 68 ||
[Analyze grammar]

sarvaṃ kalalasaṃvyāptaṃ nidhānaṃ kalalasya vai |
kalalaṃ ca malaṃ vāpi salilaṃ tatra vartate || 69 ||
[Analyze grammar]

bhautikaṃ cāpi durgandhaṃ tvāpādanakhamasti yat |
malātmakaṃ nidhānaṃ ca malasyaiva vilokyate || 70 ||
[Analyze grammar]

sugandhāḍhyaṃ prabhuktaṃ ca pītaṃ galādadhogatam |
durgandhaṃ jāyate śīghraṃ malaṃ kṛtvā prarakṣati || 71 ||
[Analyze grammar]

sugandho gandhasāraśca ghrāṇena yaḥ prapūritaḥ |
koṣṭhale sa tu durgandho bhūtvā bahiḥ prayāti ca || 72 ||
[Analyze grammar]

navadvāreṣu sarvatra durgandhāni malāni vai |
kṣarantyeva hi sarveṣāṃ nārakaṃ kuṇḍameva yat || 73 ||
[Analyze grammar]

paśya svāṃgajugupsāṃ ca mā saṃsargaṃ paraiḥ kuru |
jalānnagrahaṇe yogyaṃ kalalakledavikṛtau || 74 ||
[Analyze grammar]

malamūtrasarjane ca kā tatra śubhavāsanā |
aśubhaṃ śubhamāvidya ramate nigaḍe yathā || 75 ||
[Analyze grammar]

bhuktavikārarūpād vai lālātmasalilāt khalu |
bhūtejovāyusammiśrājjāyate kalalodbhavaḥ || 76 ||
[Analyze grammar]

tasmād dehastatastatrendriyāṇi golakādayaḥ |
tanmātrādyāstathā teṣāṃ sañcālikā praśaktayaḥ || 77 ||
[Analyze grammar]

grāhyagrāhakabhāvāśca tasmādeva bhavanti vai |
tatra ko nāma saṃvidvān pramodaṃ labhate'vaśaḥ || 78 ||
[Analyze grammar]

kṣaṇe kṣaṇe'nyarūpāṇi dṛśyante'tarkitāni vai |
kutrakṣaṇe'yaṃ saṃghāto vighātaṃ saṃprayāsyati || 79 ||
[Analyze grammar]

abbhravad dhūmravadvā ca dhūlīpaṭalavattathā |
jñātvaivaṃ dehapaṭalaṃ jño na viśvāsamāpnuyāt || 80 ||
[Analyze grammar]

śūnyaṃ kṣaṇāntare tvetatprāṇasya vigame bhavet |
duḥkhaṃ cālokyate sākṣād yataḥ svalakṣaṇaṃ hi tat || 81 ||
[Analyze grammar]

śarīraṃ cedṛśaṃ tasya sambandhiṣu tu kā kathā |
tasmād rājannivatsye'haṃ tvātmanyaraṇyasaṃjñake || 82 ||
[Analyze grammar]

anaraṇye parameśe vāsaṃ lapsye tataḥ param |
maduktaṃ yadi miṣṭaṃ te taṃ sumārgaṃ prasādhaya || 83 ||
[Analyze grammar]

eṣa yāmi viyogasya mā śokaṃ vara vijñaka |
gurau deho yathoktaśca sadā cettādṛśo'sti vai || 84 ||
[Analyze grammar]

araṇye'pi tathaivāste tatsaṃgastu bhayāvahaḥ |
tatsaṃge cedaraṇye'pi vāsaste saṃbhaviṣyati || 85 ||
[Analyze grammar]

samadraṣṭuśca te'raṇyaṃ gṛhaṃ me'pi samaṃ yataḥ |
vāsaṃ tvatraiva satataṃ vidhehi yāhi mā prabho || 86 ||
[Analyze grammar]

prabuddha uvāca |
satyaṃ rājan tvaduktaṃ vai mayoktaṃ cāpi tattathā |
avighne bhavane gatvā mokṣaṃ yāsyāmi durlabham || 87 ||
[Analyze grammar]

bahuvighnamayaṃ rājan bhavanaṃ te vilokyate |
svalpavighnamaraṇyaṃ vai yatiṣye ca yathābalam || 88 ||
[Analyze grammar]

ātmavittiṃ prāpya pravekṣyāmi vai brahmavittike |
brahmavittyā parabrahma sādhayiṣyāmi śāśvatam || 89 ||
[Analyze grammar]

amohākṣa uvāca |
pūrṇabrahmasvarūpasya darśanaṃ me kathaṃ bhavet |
guro tvaṃ me pradehyatra pūrṇabrahmapradarśanam || 90 ||
[Analyze grammar]

prabuddha uvāca |
karmakaṣāyadāhena pūrṇaṃ brahma prakāśate |
rājannā'haṃ tathā yuktaḥ karmajālasamāvṛtaḥ || 91 ||
[Analyze grammar]

amohākṣa uvāca |
dehasyā'sya na viśvāsaḥ kṣaṇānte'yaṃ vinaśyati |
guroḥ sakāśāllābho na parabrahmapragocaraḥ || 92 ||
[Analyze grammar]

tadā śiṣyeṇa tu kadā kva sa lābho hyavāpsyate |
tvaṃ pradehi guro jñānaṃ cā'parokṣaṃ parātmanaḥ || 93 ||
[Analyze grammar]

prabuddha uvāca |
nāhaṃ tādṛk samartho'smi sāmarthyaṃ bhajanāśrayam |
mādṛśā avatārāstu buddhā jātāḥ sahasraśaḥ || 94 ||
[Analyze grammar]

bhaktyopāsanayā yasya parabrahmaṇa eva ha |
tadupāstyā bhavān rājan tariṣyati na saṃśayaḥ || 95 ||
[Analyze grammar]

yāsyāmyahaṃ vane rājan tvaṃ cedicchasi satvaram |
brahmadarśanamatraiva vinā sādhanasampadam || 96 ||
[Analyze grammar]

kṛpayā'haṃ kathayāmi deśe surāṣṭrasaṃjñake |
aśvapaṭṭasaraḥkṣetre'kṣarakṣetre śubhāvahe || 97 ||
[Analyze grammar]

kuṃkumavāpikātīrthe pratyakṣo bhagavān svayam |
anādiśrīkṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ || 98 ||
[Analyze grammar]

virājate parabrahma dhṛtamānuṣavigrahaḥ |
yāhi śīghraṃ ca taṃ deśaṃ parabrahma miliṣyati || 99 ||
[Analyze grammar]

prāsāde māṃ guruṃ tatra sthāpayitvā tataḥ param |
yāsyasi brahmalokaṃ ca yāhi śīghraṃ hi mā ciram || 100 ||
[Analyze grammar]

eṣa yāsyāmi rājaṃste svasti bhavatu sarvadā |
ityuktvā nṛpate buddho niryayau vanavistaram || 101 ||
[Analyze grammar]

amohākṣo drutaṃ sajjo bhūtvā samājagāma ha |
kṣetrametatsamāgatyā'nādikṛṣṇanarāyaṇam || 102 ||
[Analyze grammar]

pratyakṣaṃ sandadarśāpi tīrthe'tra nyavasattathā |
prabuddhaṃ sthāpayitvā'tra yayau mokṣaṃ parātparam || 103 ||
[Analyze grammar]

divyavimānamāruhyā'kṣaraṃ dhāma sanātanam |
tadidaṃ buddhatīrthaṃ vai tathā tīrthamamohakam || 104 ||
[Analyze grammar]

mohanāśakaraṃ pūrṇabrahmaprāptikaraṃ sadā |
snāhi rājan guruṃ dhyātvā dānānyapi pradehi ca || 105 ||
[Analyze grammar]

ityukto rādhike rājā cāśvapāṭalakastadā |
lomaśoktadiśā snānaṃ dānaṃ cakāra śobhanam || 106 ||
[Analyze grammar]

yayau tato'yaṃ sahasā tīrthaṃ cā'parameva saḥ |
paṭhanācchravaṇāccāsya parabrahmagatirbhavet || 107 ||
[Analyze grammar]

viveko jāyate cāpi tathā brahmasthitirbhavet |
bhuktirmuktirbhaveccāpi svargaṃ ca śāśvataṃ bhavet || 108 ||
[Analyze grammar]

atra dānena tapasā bhajanenā''plavena ca |
jalapānena yajñasyā'śvamedhasya phalaṃ bhavet || 109 ||
[Analyze grammar]

api pāpijanaścātrā''gatya prāṇān jahāti cet |
prabuddhaścātra saṃbhūtvā mokṣapadaṃ prayāsyati || 110 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne amohākṣanṛpateḥ prabuddhagurorupadeśena kuṃkumavāpīkṣetrā''game sākṣātparabrahmaprāptiḥ buddhatīrthaṃ mokṣaścetyādinirūpaṇa |
nāmā'ṣṭaṣaṣṭyadhikadviśatatamo'dhyāyaḥ || 268 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 268

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: