Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 250 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike'śvapāṭalastu śrutvā śrīlomaśaṃ punaḥ |
papraccha tyāgamārgaṃ ca pratyakṣaṃ phaladaṃ tathā || 1 ||
[Analyze grammar]

aśvapāṭala uvāca |
tyāgamārgeṇa pratyakṣaṃ yatphalaṃ samajāyate |
tadvadā'tra maharṣe me kiṃ pratyakṣaṃ ca kiṃ phalam || 2 ||
[Analyze grammar]

kimatra pratyakṣatamaṃ yadupāste bhavāniha |
pratyakṣe khalu sarveṣāṃ samānatā'valokyate || 3 ||
[Analyze grammar]

bhavānapīha śokaṃ ca yathā harṣaṃ ca vindati |
indriyārthāśca bhavataḥ samānāḥ sarvadehinām || 4 ||
[Analyze grammar]

samānānāṃ hi sarveṣāṃ kiṃ pratyakṣaṃ nirāmayam |
bhavato hi kimādhikyaṃ gṛhamedhita eva yat || 5 ||
[Analyze grammar]

śrīlomaśa uvāca |
harau tyāgastyāgamārgaḥ kimanyat tyajanena vai |
sarvasvārpaṇarūpo'yaṃ tyāgaḥ sarvottamo harau || 6 ||
[Analyze grammar]

tenā''tmano hi sākṣāttvaṃ tatpradattadṛśā khalu |
phalaṃ cātmasukhaṃ cāpi parameśaprasādataḥ || 7 ||
[Analyze grammar]

ahamupāsse pratyakṣaṃ bālakṛṣṇanarāyaṇam |
anādiśrīkṛṣṇanārāyaṇaṃ śrīkaṃbharāsutam || 8 ||
[Analyze grammar]

cakṣuṣormanasaścāpi yaḥ pratyakṣatamo'tra vai |
ātmanyeva parabrahma sa evā''ste śriyāḥ patiḥ || 9 ||
[Analyze grammar]

lakṣmīpatiḥ satāṃ svāmīmuktapatiḥ pareśvaraḥ |
kuṃkumavāpikākṣetralālaḥ śrīkṛṣṇavallabhaḥ || 10 ||
[Analyze grammar]

brahmapriyāpatiścātmapatirvidyāpatiḥ prabhuḥ |
muktipatiścā'kṣareśo dhāmeśādhipatirhariḥ || 11 ||
[Analyze grammar]

sa pratyakṣatamo me'tra rājaṃstaṃ tvaṃ vilokaya |
harṣaṃ śokaṃ pravindāmi rājan nāṭyasya veṣavat || 12 ||
[Analyze grammar]

samānānīndriyāṇyeva dehe samānatā'pi ca |
grahaṇādivyavahāraḥ samāno'pi tathāpi tu || 13 ||
[Analyze grammar]

bhūtāveśitavannityaṃ carāmi paramātmanā |
sa bhoktā sa niyantā ca sa evā''locanādimān || 14 ||
[Analyze grammar]

sarvabhūtādhibhūtenā''veśito'haṃ carāmi yat |
harṣaṃ śokaṃ sa evā'tra dehe vetti na dehyayam || 15 ||
[Analyze grammar]

tathāpi nāṭyavatsarvaṃ darśayāmi yathā mayi |
ahaṃ vedmi tathā vetti mārkaṇḍeyo mahāmuniḥ || 16 ||
[Analyze grammar]

vetti sanatkumāraśca nārado vā narāyaṇaḥ |
svayaṃprakāśaḥ śaṃbhurvā vetti nānyo bhuvaṃgataḥ || 17 ||
[Analyze grammar]

kapilādyāśca vartante jale kamalavaddhi te |
nirlepāste vayaṃ kṛṣṇaliptā api vilepinaḥ || 18 ||
[Analyze grammar]

rājādyāḥ svārthaliptāśca pratyakṣaṃ sukhiduḥkhinaḥ |
vayaṃ santaḥ kṛṣṇanārāyaṇā'jasraparāyaṇāḥ || 19 ||
[Analyze grammar]

tadarthakṛtasarvasvāstanmayāstadviśeṣitāḥ |
cintārogo na cāsmākaṃ sādhūnāṃ vidyate yataḥ || 20 ||
[Analyze grammar]

yo rogo jīvatāṃ dehendriyātmavādināṃ tviha |
sa rogo vigato naśca tasmānnirāmayā vayam || 21 ||
[Analyze grammar]

vāsanā rogamūlaṃ ca sā ca nārāyaṇe'rpitā |
dhanvantarimahāvaidye nāḍikā sarvato'rpitā || 22 ||
[Analyze grammar]

tasyānnirāmayāḥ smo'tra rājaṃstvaṃ tādṛśo bhava |
haripradattajñānena viharāmo'tra varṣmasu || 23 ||
[Analyze grammar]

tatpreritaṃ prakurmaśca sarvamarthyaṃ nirāmayam |
tatkṛtaṃ samanuṣṭhānaṃ sarvaṃ cāste nirāmayam || 24 ||
[Analyze grammar]

tatpradattaṃ ca vijñānaṃ śokaṃ jahāti mūlataḥ |
taṃ vinā svārthavṛttyutthaṃ jñānaṃ nāśayati prajāḥ || 25 ||
[Analyze grammar]

ato vayaṃ jñānavanto nirāmayā hi bhūpate |
aikātmyaṃ brahmaṇā nārāyaṇenāptaṃ nirāmayam || 26 ||
[Analyze grammar]

tattvamabuddhvā bahavaścāhaṃkāravaśaṃgatāḥ |
vādabalā na jānanti nirāmayatvamīdṛśam || 27 ||
[Analyze grammar]

tato bhavanti te brahmastenā mohavaśaṃgatāḥ |
tamobhāvanimagnānāmeṣāṃ tamaḥ parāyaṇam || 28 ||
[Analyze grammar]

prakṛtiṃ svāṃ doṣarūpāṃ daṃbhā'nṛtamadātmikām |
prākṛtāḥ samprayāntyeva brāhmāstadūrdhvavartanāḥ || 29 ||
[Analyze grammar]

evamāntarabodhāste santyajanti śubhāśubham |
parāṃ gatiṃ prapaśyantaḥ santo nārāyaṇe ratāḥ || 30 ||
[Analyze grammar]

dānamadhyayanaṃ yajñaḥ prajā santānamārjavam |
hariṃ vinā sā''mayaṃ tanmokṣaḥ kṛtvā'pi nāsti cet || 31 ||
[Analyze grammar]

dhikkārapadametad vai śramaḥ sarvo nirarthakaḥ |
rājyeṣu strīṣu lokeṣu dehendriyā'rthabhuktiṣu || 32 ||
[Analyze grammar]

vartamāno'pi cet kṛṣṇārpaṇaḥ so'yaṃ nirāmayaḥ |
nirvastro nirjanaścāpi niṣpātro niṣparigrahaḥ || 33 ||
[Analyze grammar]

sarvasaho'pi vai kṛṣṇārpaṇaṃ vinā kṣayā''mayaḥ |
tasmād rājan bhava kāṇḍaistrībhiścāpi nirāmayaḥ || 34 ||
[Analyze grammar]

śuṣkajñaptyā karmaṇā vā kā nirāmayatā bhavet |
kṛṣṇabhaktyā'rpaṇabhaktyā dhruvaṃ nirāmayo bhavet || 35 ||
[Analyze grammar]

nāmasaṃkīrtanaṃ śabdabrahma bodhyaṃ nirāmayam |
tatra niṣṇātatāṃ prāpya parabrahmā''gamaṃ vrajet || 36 ||
[Analyze grammar]

evaṃ śuddhasamācāraścātmā bhavati brāhmaṇaḥ |
kṛṣṇe tyāgakriyāvāṃśca parigrahavivarjitaḥ || 37 ||
[Analyze grammar]

manaḥsaṃkalpasaṃsiddho viśuddhabodhaniścayaḥ |
janma karma ca vidyā ca śuklā yasya harau matāḥ || 38 ||
[Analyze grammar]

pratyakṣabrahmaparamaḥ śraddadhānaḥ parāvare |
satsaṃgato bhāvitātmā śīlasantoṣasadvrataḥ || 39 ||
[Analyze grammar]

dharma bhāgavataṃ kṛcchre satyapyācaratīha yaḥ |
tasya brahmasutasyaiva brahmāṃkaśayanasya vai || 40 ||
[Analyze grammar]

nirāmayatvaṃ cāstyeva śāśvataṃ nirupadravam |
nāsya vai vartate kiṃcid vidhātavyaṃ divaṃ prati || 41 ||
[Analyze grammar]

prāyaścittaṃ na caivāsya karmaṇāṃ cārpaṇāddharau |
evaṃ bahuvidhā viprā yajñakarmaparāyaṇāḥ || 42 ||
[Analyze grammar]

śucayo vratavantaśca tryavadānā haristhitāḥ |
yajanto'haraharyajñairāśābandhanavarjitāḥ || 43 ||
[Analyze grammar]

ṛjavaḥ śamajityāśca brahmakarmaparāyaṇāḥ |
brahma yeṣāṃ paro dharmaḥ parārtho brahma nityadā || 44 ||
[Analyze grammar]

kāmo'pi brahma caiteṣāṃ mokṣo brahma sanātanam |
nyūnaṃ vā''dhikyamevāpi vartanaṃ brahma śāśvatam || 45 ||
[Analyze grammar]

vyutkramaśca kramaścāpi yeṣāṃ brahma parātparam |
teṣāṃ kṛṣṇātmanāṃ brahmasattamānāṃ tu śāśvatam || 46 ||
[Analyze grammar]

svargaṃ svargottamaṃ nityaṃ nirāmayaṃ mahāsukham |
śāśvatānandapūrṇaṃ te yanti tatparamaṃ padam || 47 ||
[Analyze grammar]

gṛhe yadvā vane yadvā nyāse vā brahmaṇi sthitāḥ |
yanti te sātvatā rājan parabrahma pareśvaram || 48 ||
[Analyze grammar]

sakāmāste tu dṛśyante divi jyotirmayāḥ surāḥ |
dhiṣṇyeṣu bahubhogāśca nakṣatratārakāgaṇāḥ || 49 ||
[Analyze grammar]

akāmā naiva dṛśyante dūraṃ pāraṃ paraṃ gatāḥ |
sakāmāśca punaḥ santo bhūtvā yāsyanti tatpadam || 50 ||
[Analyze grammar]

brahmātmanāmatṛṣṇānāṃ teṣāmanāmayaṃ dhruvam |
dhāmā'kṣaraṃ parabrahmasthānaṃ paraṃ nirāmayam || 51 ||
[Analyze grammar]

sāmayasya kṛte dharmaḥ paropakārasaṃjñakaḥ |
puṇyadaḥ puṇyaśīlasya gṛhe janmapradastathā || 52 ||
[Analyze grammar]

puṇyajanmatayā cārthaḥ puṇyalābho'sya jāyate |
kāmanā rāgahīnā ca kṛtātmanaḥ prajāyate || 53 ||
[Analyze grammar]

tyāgasantoṣasiddhiśca prajñā viśāradī bhavet |
apavargamatiścāpi brahmadharmaparo bhavet || 54 ||
[Analyze grammar]

brahmaṇaḥ padamanvicchan brahmalokaṃ prayāti ca |
gacchan kṣemaṃ samanvicchan durbalo'trā'vasīdati || 55 ||
[Analyze grammar]

bhuṃkte datte ca yajate prāptābhirvastubhiryadi |
parigrahaḥ śubho'pyasya na tyāgasukhasadṛśaḥ || 56 ||
[Analyze grammar]

karmapākaḥ śarīraṃ vai jñānapāko nirīhatā |
bhaktipāko brahmatā ca brahmapākaḥ paraṃ padam || 57 ||
[Analyze grammar]

dayā kṣamā ca santoṣaḥ satyaṃ śāntirahiṃsanam |
ārjavaṃ hrīstitikṣā ca mānagarvavivarjanam || 58 ||
[Analyze grammar]

satsaṃgo bhaktibhāvaśca sevā satāṃ surārcanam |
panthāno brahmaṇastvete prāpnotyetaiḥ paraṃ padam || 59 ||
[Analyze grammar]

gatiṃ gacchanti santo yāṃ tāmāhuḥ paramāṃ gatim |
saṃsāro vāsanāvargaḥ santoṣastvapavargakaḥ || 60 ||
[Analyze grammar]

sāmye'pīndriyavarge'pi sāmayā'mayate nṛpa |
ete nideśite te'tra nirāmayatvamāvaha || 61 ||
[Analyze grammar]

aśvapāṭala uvāca |
dharmārthakāmān satataṃ cāmanantīha dehinaḥ |
mokṣaṃ kecit samicchanti tasmādvai balinastrayaḥ || 62 ||
[Analyze grammar]

tatra lābho viśiṣṭo vai kasyāśrayeṇa dehinaḥ |
kiṃ phalaṃ kīdṛśaṃ ceti tanme lomaśa darśaya || 63 ||
[Analyze grammar]

lomaśa uvāca |
rājanpurā hyahaṃ kalpe gato'bhavaṃ vanāntare |
puṣkarāraṇyasaṃjñe ca tatra vipro viśālikaḥ || 64 ||
[Analyze grammar]

āsīttena kṛtā me ca pūjā phalajalādibhiḥ |
tapasvinā durbalena nirdhanena ca rāgiṇā || 65 ||
[Analyze grammar]

tato'haṃ pṛṣṭavāṃstasya kuśalaṃ sa jagāda mām |
dāridryaṃ duḥkhadaṃ loke tannirākuru lomaśa || 66 ||
[Analyze grammar]

tatastaṃ ca samādāya gato'haṃ cottarāṃ diśam |
kuberanagaraṃ divyaṃ vyomnā dravyapralipsayā || 67 ||
[Analyze grammar]

kuberaḥ svāgataṃ cakre dadau dhanaṃ yatheṣṭakam |
viśālikaḥ prasanno'bhūd dravyaṃ jagrāha śevadhim || 68 ||
[Analyze grammar]

athāpi dhanarājena niśi nijapure śubhe |
rakṣitau mandire ramye tvāvāmāsva ca nidritau || 69 ||
[Analyze grammar]

ahaṃ jānāmi tatsarvaṃ nidrāyāṃ brāhmaṇena yat |
vilokitaṃ mahāścaryaṃ kalmaṣāḍhyaṃ hi tacchṛṇu || 70 ||
[Analyze grammar]

apaśyata janān kāṃściddharmāḍhyān śuddhamānasān |
kāṃścitkāmābhibhūtāśca nṛtyagītaparāyaṇān || 71 ||
[Analyze grammar]

kāṃścitsvarṇamaṇiratnadravyābhūṣaṇasaṃbhṛtān |
kuberād dravyamādāya gacchataḥ svapurīṃ prati || 72 ||
[Analyze grammar]

tāvad bhūkampanaṃ jātaṃ bhūtanāśakaraṃ muhuḥ |
pṛthvīgartagatāste vai mṛtā niṣpeṣitā mṛdā || 73 ||
[Analyze grammar]

tatrāyātā yamadūtā netuṃ mṛtānanekaśaḥ |
kāmino nītavantaste dṛḍhabandhanabandhitān || 74 ||
[Analyze grammar]

dhanino'pi nītavanto vinā bandhanameva tān |
tato dadarśa kāmaṃ ca krodhaṃ lobhaṃ bhayaṃ madam || 75 ||
[Analyze grammar]

nidrāṃ tandrāṃ mahālasyaṃ pāpaṃ cāvṛtya tāna sthitān |
nirodhayitṝn svargāṇi bhayadān yāmyaduḥkhadān || 76 ||
[Analyze grammar]

vividhān nirayākhyāṃśca puruṣān paritaḥ sthitān |
tāneva vipraḥ svadravye dadarśa līnatāṃ gatān || 77 ||
[Analyze grammar]

bhayaṃ cāvāpa vai svapne vipro doṣān vilokya ca |
tāvad devāḥ samāyātā dhārmikān netumeva ha || 78 ||
[Analyze grammar]

vimānaiḥ śubhaśobhaiśca smṛddhaiḥ sammānitān mṛtān |
dhārmikān devatulyāṃśca kṛtvā ninyurhi tāpasān || 79 ||
[Analyze grammar]

harṣitān dhārmikān prāptadivyalokān vilokya saḥ |
vipro vicārayāmāsa tapodravyaṃ paraṃ sukham || 80 ||
[Analyze grammar]

dhanaṃ doṣabhṛta cāste kāmaḥ kalmaṣasaṃbhṛtaḥ |
nirayāṇāṃ kāraṇe tau dhanakāmau na śāntidau || 81 ||
[Analyze grammar]

atho'narthasvarūpo'sti kāmo duḥkhasvarūpavān |
tapodharmaḥ svarga eva dharmaṃ carāmi vai tataḥ || 82 ||
[Analyze grammar]

cariṣye'pi tato dharmaṃ lomaśasya kṛpāvaśāt |
asyā'nugrahamāpyaiva sukhaṃ prāpsye vṛṣodbhavam || 83 ||
[Analyze grammar]

pṛthivīṃ ratnapūrṇāṃ vā mahāntaṃ ratnasaṃcayam |
avāpya yāmyalokānāṃ dvāraṃ naiṣye kadācana || 84 ||
[Analyze grammar]

ityuktvā tu dhanaṃ prātastyaktvā tatraiva mandire |
taṃ kuberaṃ namaskṛtya yayau vai tapase dvijaḥ || 85 ||
[Analyze grammar]

lomaśena samaṃ śreṣṭhaṃ tapo divyaṃ cakāra ha |
devārcanaparo nityaṃ nityaṃ cātithipūjanaḥ || 86 ||
[Analyze grammar]

lomaśāśrayamāsādya parṇāhāro babhūva ha |
jalāhārastataścāsīd vāyubhakṣo babhūva ca || 87 ||
[Analyze grammar]

divyadṛṣṭyā dvijaścāpi yamapuryāṃ nṛpān gatān |
kuṇḍe rājasahasrāṇi magnāni niraye tadā || 88 ||
[Analyze grammar]

dadarśa tapasā cāpi nārakān kāmamohitān |
tataḥ svapnaṃ kṣaṇāttasya tatraivāntaradhīyata || 89 ||
[Analyze grammar]

viśāliko drutaṃ śayyāṃ tyaktvā śrīlomaśaṃ munim |
praṇanāma jagādāpi dṛṣṭaṃ sarvamaniṣṭakam || 90 ||
[Analyze grammar]

kāmo'rthaśca sadā yāmyalokadau duḥkhadau guro |
mayā dṛṣṭau yamapuryāṃ dharmaḥ svargaprado mataḥ || 91 ||
[Analyze grammar]

dharmād dṛṣṭā gatiḥ śreṣṭhā tapasā svargasaṃbhṛtā |
devatāḥ savimānāśca pūjayantīha dhārmikān || 92 ||
[Analyze grammar]

na dhanāḍhyānnāpi cātra kāminaḥ pūjayanti te |
dharme sukhakalā cāste cariṣyāmi vṛṣaṃ hitam || 93 ||
[Analyze grammar]

nedaṃ dhanaṃ mayā grāhyaṃ duḥkhadoṣānusevitam |
sarve doṣā nivasanti dhane dṛṣṭā mayā guro || 94 ||
[Analyze grammar]

adya svapne mayā dṛṣṭaṃ kampanaṃ vai bhuvaḥ khalu |
dhanāraṃbhe mahadduḥkhabharaṃ yaddarśanaṃ tviha || 95 ||
[Analyze grammar]

tadevā'maṃgalaṃ me'dya taddhanaṃ na prarocaye |
ityuktvā dhanadāyaiva dhanaṃ datvā tu bhūsuraḥ || 96 ||
[Analyze grammar]

lomaśena mayā sārdhaṃ cāyāt kuṃkumavāpikām |
bheje kṛṣṇaṃ parabrahma tapasā dharmasaṃbhṛtā || 97 ||
[Analyze grammar]

bhaktiṃ jagāma paramāṃ bhaktyā nārāyaṇasya ca |
vaiśālikaṃ hi tattīrthaṃ jātaṃ cātra purā nṛpa || 98 ||
[Analyze grammar]

tasmāddharmo mahāsvargamokṣadaḥ sukhaśāntidaḥ |
nirdoṣaḥ śrīharo nyasto dharmo niṣkāmasāttvataḥ || 99 ||
[Analyze grammar]

sāttvatānāṃ samācārastapo dhyānaṃ kratukriyā |
bhajanaṃ sevanaṃ devadevasyāśrayaṇaṃ sadā || 100 ||
[Analyze grammar]

tanmayatvaṃ tatparatvaṃ tadarthatvaṃ tadātmatā |
tasya sambandhavat sarvaṃ divyācaraṇameva yat || 101 ||
[Analyze grammar]

snānasandhyādikaṃ daihyaṃ smṛtyārādhanamāntaram |
pūjārcādyaṃ sāmayikaṃ satsaṃgādyaṃ tu sārthajam || 102 ||
[Analyze grammar]

sarvaṃ vai pāvanaṃ puṇyaṃ dharmākhyaṃ cātmano hitam |
pāpanāśakaraṃ cāpi yāmyadūtanirodhakam || 103 ||
[Analyze grammar]

viṣṇudhāmapradaṃ svargyaṃ śāśvatānandadāyakam |
ityuktvā rādhike śrīmān lomaśo virarāma ha || 104 ||
[Analyze grammar]

rājā dharme manaḥ kṛtvā punaḥ papraccha vai gurum |
lomaśaṃ jñānadaṃ divyātmānaṃ brahmaparāyaṇam || 105 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne |
lomaśagītāyāmaśvapāṭalakṛtastyāgamārgapratyakṣaphalapraśraḥ nirāmayapraśraḥ trivargeṣu kiṃśreṣṭhapraśnaḥ lomaśakṛtottaraṃ cetyādinirūpaṇanāmā pañcāśadadhikadviśata |
tamo'dhyāyaḥ || 250 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 250

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: