Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 226 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike śrīmatkṛṣṇanārāyaṇo hariḥ |
yamupadeśaṃ pradadau svātmakalyāṇakārakam || 1 ||
[Analyze grammar]

tamahaṃ te pravakṣyāmi prajābhyaḥ pradadau prabhuḥ |
parabrahmaprayuktena brahmaṇā cākṣareṇa vai || 2 ||
[Analyze grammar]

preryate puruṣo dhāmni sthitaḥ sṛṣṭividhāpane |
yuyuje nijaśaktyā sa māyayā tena māyikāḥ || 3 ||
[Analyze grammar]

māyālīnā'nādino ye ātmānaste svakarmabhiḥ |
preritā īśvarā yadvā jīvā bhavanti dehinaḥ || 4 ||
[Analyze grammar]

dehendriyāntaḥkaraṇatanmātrābhūtasaṃjñakam |
saṃghātaṃ tu nijaṃ matvā badhyate tatra karmabhiḥ || 5 ||
[Analyze grammar]

saṃghātarūpān bhāvān vai gṛhṇanti prāṇino muhuḥ |
punarviyogaṃ saṃyanti cakravatpariyanti ca || 6 ||
[Analyze grammar]

śāntaghoravimūḍhāṃśca bhāvān prayānti sarvataḥ |
romalohitamāṃsāni bhāvā vai mātṛsaṃbhavāḥ || 7 ||
[Analyze grammar]

majjā'sthisnāyavo bhāvā bhavanti pitṛsaṃbhavāḥ |
sukhaduḥkhavimohāḍhyāḥ śītoṣṇadāhakāḥ sadā || 8 ||
[Analyze grammar]

tān bhāvān samavāpyā'pi tairna yo bhāvito bhavet |
so'haṃ so'haṃ vicintya syād bhāvabandhanavarjitaḥ || 9 ||
[Analyze grammar]

navadvāraṃ puraṃ ramyaṃ tattadbhāvaiḥ samanvitam |
vyāpya śete cetanātmā puruṣaḥ so'yamucyate || 10 ||
[Analyze grammar]

tebhyaḥ puruṣasaṃjñebhyo'nantebhyaścottamo'smyaham |
antarātmā virāje'haṃ brahmaloke yathā'smyaham || 11 ||
[Analyze grammar]

puruṣottama evā'haṃ bhavāmi sarvaśāsakaḥ |
sarveṣu cetaneṣu yadvadahaṃ nivasāmi ha || 12 ||
[Analyze grammar]

tathā sarvajaḍe'pyasmi śarīrī tattvavadhārakaḥ |
taṃ māṃ vijñāya bhakto me videho jāyate'cirāt || 13 ||
[Analyze grammar]

ajaraḥ so'maraścaiva sūkṣmo mama vṛṣānvitaḥ |
mama mūrtau mama bhaktau sarvārpaṇo vimucyate || 14 ||
[Analyze grammar]

agniścāste sadā dārau dārunāśe viyujyate |
pare tattve prayātyeva tathā''tmā dehanāśane || 15 ||
[Analyze grammar]

taṃ paraṃ paramātmānaṃ māmāśrityā'pi pāpinaḥ |
puṇyavanto bhavantyevā'ṅgārā ivā'gniyogataḥ || 16 ||
[Analyze grammar]

mama satāṃ prasaṃgena mamaiśvaryātiyogataḥ |
mamāṃ'śaguṇalābhācca bhakto matsamatāṃ vrajet || 17 ||
[Analyze grammar]

svapnadṛśyān padārthān vai tyaktvā cāyāti jāgrati |
tathā māyādikāstyaktvā sarvadraṣṭari yāti vai || 18 ||
[Analyze grammar]

bhūmiṃ tyaktvā yathā vāri sariddvārā mahārṇavam |
yāti tadvad vihāyedaṃ varṣmātmā māṃ pumuttamam || 19 ||
[Analyze grammar]

kṛtakāryā nivartante yathā vai karmacāriṇaḥ |
bhuktabhogā nirvatante tathā''tmānaśca dehinaḥ || 20 ||
[Analyze grammar]

vegahīnaḥ śaro yadvanniṣkriyo yāti bhūtalam |
vāsanāvegahīno'yaṃ jīvo yāti mamā'kṣaram || 21 ||
[Analyze grammar]

nirāśo jāyate yadvannivṛttaḥ karmaṇastathā |
sarvāśāvarjito loke nivṛtto māṃ prayāti vai || 22 ||
[Analyze grammar]

sarvabhāvairvarjito yat tato yāti mamāspadam |
madabhyāsānmayi sakto na yāti prakṛtiṃ punaḥ || 23 ||
[Analyze grammar]

bījānyagnyupadagdhāni na prarohanti sarvathā |
tathā'sya sarvabījāni na prarohanti vai punaḥ || 24 ||
[Analyze grammar]

amṛtāsvādasaṃsaktaḥ svādāntare na sajjate |
mama svāde prasaktaḥ sa guṇasvāde na sajjate || 25 ||
[Analyze grammar]

durlabhā mama vettāro jagatyatra bhavanti vai |
sulabhāḥ sarvato jīvā dehendriyārthapoṣakāḥ || 26 ||
[Analyze grammar]

nimnabhāve vegavanto yānti vāripravāhaṇāḥ |
nimnagrāmye tathāvegā yānti vai prāyaśo janāḥ || 27 ||
[Analyze grammar]

vahnisvabhāvāḥ santastu yāntyūrdhvaṃ brahmavedinaḥ |
satāṃ prasaṃgato bhaktāḥ prayāntūrdhvaṃ mamā'kṣaram || 28 ||
[Analyze grammar]

evaṃ vicārya satataṃ bhajanīyaḥ pareśvaraḥ |
satāṃ saṃgena kartavyā bhaktirme dhāmadāyinī || 29 ||
[Analyze grammar]

sarvārpaṇaṃ mayi kṛṣṇe nārāyaṇe pareśvare |
ye kurvanti na vai teṣāṃ māyā bādhakarī bhavet || 30 ||
[Analyze grammar]

yaḥ snehaḥ putravittādau yaḥ snehaḥ pramadādiṣu |
yaḥ sneho nijadehādau taṃ snehaṃ tvarjayenmayi || 31 ||
[Analyze grammar]

yā tṛṣṇā viṣaye saukhye yā tṛṣṇā bhogasādhane |
yā tṛṣṇā mānayaśasoḥ sā kāryā mayi mādhave || 32 ||
[Analyze grammar]

yo vegaḥ svārthasamprāptau yo vego'rijayādiṣu |
yo vego'haṃkṛtau cāste sa kāryo mayi keśave || 33 ||
[Analyze grammar]

yā tṛptiśceṣṭalābhe'sti yā tṛptirbhoganirgame |
yā tṛptirbahusantoṣe sā kāryā mayi sarvathā || 34 ||
[Analyze grammar]

yatsukhaṃ sāttvike bhāve nirdvandve cāpi yatsukham |
yatsukhaṃ ca vivekena tat kāryaṃ mayi sarvathā || 35 ||
[Analyze grammar]

yā puṣṭiḥ sampadā syācca yā puṣṭirbalasaṃgrahaiḥ |
yā puṣṭiḥ śāstraviṣayaiḥ sā kāryā mayi sarvadā || 36 ||
[Analyze grammar]

yatsthānaṃ cāśraye nityaṃ yatsthānaṃ ca sahāyade |
yatsthānaṃ svasya hṛdaye tatkāryaṃ mayi sarvathā || 37 ||
[Analyze grammar]

yat tādātmyaṃ ca dehādau yattādātmyaṃ ca gaurave |
yattādātmyaṃ nije saukhye tatkāryaṃ mayi satpatau || 38 ||
[Analyze grammar]

yā śubhāśā nije putre yā cā''śā tvāyatau sukhe |
yā cāśā lābhasaṃlagnā sā kāryā mayi sarvadā || 39 ||
[Analyze grammar]

upārjite yā mamatā tādātmye mamatā ca yā |
yā'bhimate ca mamatā sā kāryā mayi muktaye || 40 ||
[Analyze grammar]

yaḥ prayatno viṣayārthaṃ dhanārthaṃ yaḥ prayatnakaḥ |
prāṇārthaṃ yaḥ prayatnaśca kāryaḥ sa mayi mādhave || 41 ||
[Analyze grammar]

śarīravānupādatte mohāt sarvān parigrahān |
tena vai bandhanaṃ syācca nirayaṃ tvabhiyāti saḥ || 42 ||
[Analyze grammar]

nā'śuddhamācarettasmāt samicchan brahmasadgatim |
karmaṇāṃ vighnarūpāṇāṃ phalaṃ necchet subuddhimān || 43 ||
[Analyze grammar]

yaśca karmā''carellobhānmohānmadācca matsarāt |
mokṣapanthānamutkramya sānubandhaḥ sa naśyati || 44 ||
[Analyze grammar]

tasmād rāgayujā naiva bhāvyaṃ kvacid vivekinā |
bāliśena na vai bhāvyaṃ vā mugdhena jaḍātmanā || 451 ||
[Analyze grammar]

mṛnmayaṃ tu gṛhaṃ yadvanmṛdā samparilipyate |
annamayaṃ tathā varṣma lepanīyaṃ tathānnakaiḥ || 46 ||
[Analyze grammar]

pārthivaṃ varṣma caivaitat pārthivaiḥ puṣṭimeti hi |
naitāvatā mamatvena kāryā''saktirhi varṣmaṇi || 47 ||
[Analyze grammar]

miṣṭaṃ tiktaṃ ghṛtaṃ tailaṃ snigdhaṃ dhānyaphalādikam |
mṛdvikārā mṛdo dehe'pekṣaṇīyā hi santi vai || 48 ||
[Analyze grammar]

tāvantaścopayoktavyā bandhanādivivarjitāḥ |
evaṃ yātrāṃ vinirvāhya bhavapāraṃ prayāti vai || 49 ||
[Analyze grammar]

yathā'raṇyaṃ gato yogī kvacidbhojyaṃ hi pattanāt |
gṛhṇātyapi na tatrāpi badhyate rāgatastathā || 50 ||
[Analyze grammar]

saṃsārāraṇyamātiṣṭhan śramavān yātriko bhavan |
yātrārthamadyādāhāraṃ yathā bandhāya no bhavet || 51 ||
[Analyze grammar]

indriyairmanasā buddhyā samīkṣya viṣayānapi |
śāntimicchanna lubdhaḥ syāttadā nirbandhano bhavet || 52 ||
[Analyze grammar]

vāsanābhibhūtalokā mohitā māyayā mama |
cakravat parivartante janmamṛtyubhavabhrame || 53 ||
[Analyze grammar]

tasmādajñānajān doṣān tyaktvā ca bandhanānyapi |
mama mārgaṃ samāśritya mokṣabhāk syādvivekavān || 54 ||
[Analyze grammar]

akālapuruṣāt sarvaṃ cāhaṃkāre bhramatyapi |
phalaṃ cāhaṃkṛtaṃ bhuṃkte punarmāyāṃ pragacchati || 55 ||
[Analyze grammar]

rajojanyaṃ svargarūpaṃ sthānaṃ vai bandhanaṃ param |
tamojanyaṃ rākṣasādi sthānaṃ vai bandhanaṃ param || 56 ||
[Analyze grammar]

tasmādātmavatā varjyaṃ rajaśca tama ityapi |
rajastamobhyāṃ śūnyaṃ ca sattvaṃ nirmalatāmiyāt || 57 ||
[Analyze grammar]

nairmalye cetanaḥ samyak prasādavān prajāyate |
prasādarūpaḥ prāpnuyāt parameśaprasannatām || 58 ||
[Analyze grammar]

nityaprasannatāprāpto mokṣaṃ samadhigacchati |
ātmā nara itiprokto nārī tu vāsanā matā || 59 ||
[Analyze grammar]

kṛtyā hyeṣā ghorabhāvā garte nayati kāminaḥ |
rajastamomayīmūrtirindriyāṇāṃ balapradā || 60 ||
[Analyze grammar]

vāsanā ḍākinī duṣṭā naraṃ kṣipati sāgare |
naradehe ca vā nārīdehe mohasya kāriṇī || 61 ||
[Analyze grammar]

pātayatyeva saṃghāte'śucau malinamandire |
asaṃskṛtamahāmārge rūparāgapralepite || 62 ||
[Analyze grammar]

mohātpatitaḥ puruṣo bījaṃ vapati māyikam |
jāyante jantavo bījāt putraputrītināmakāḥ || 63 ||
[Analyze grammar]

sādṛśye'tra viśeṣo'sti sāmye'pi svedajaiḥ sutaiḥ |
svedajāḥ kramayaḥ proktā dhātujāḥ sutasaṃjñakāḥ || 64 ||
[Analyze grammar]

mokṣārthī tu kramīn putrān svajātān sāmyabhāvavān |
virāgeṇa vivekena visṛjya māṃ samāśrayet || 65 ||
[Analyze grammar]

janau duḥkhe pāravaśye bālabhāve'pi duḥkhakam |
yauvane viṣayecchābhiścendriyaparatantratā || 66 ||
[Analyze grammar]

vārdhakye pāravaśye ca punarduḥkhaṃ taduttaram |
duḥkhādyantairduḥkhamadhyairnaraḥ śārīramānasaiḥ || 67 ||
[Analyze grammar]

vijñāyedaṃ duḥkhasaudhaṃ tadupekṣet māṃ śrayet |
upādānānnimittācca sahakārita ityapi || 68 ||
[Analyze grammar]

āpūrakāttathā sarvaṃ duḥkhameva hi varṣmaṇi |
tādṛśaṃ samanādṛtya tyāgānnirodhamāśrayet || 69 ||
[Analyze grammar]

mayi rodhaṃ prapannasyā'tarṣulasya vivekinaḥ |
bhaktasya mama yogena muktireva na saṃśayaḥ || 70 ||
[Analyze grammar]

tattvajñānāmṛtabhujo bhaktirasapibasya vai |
mama snehasudhāktasya mamā'kṣarapadaṃ matam || 71 ||
[Analyze grammar]

brahmacaryaṃ brahmarūpaṃ śīlaṃ cidambaraṃ matam |
cidākāśaṃ samālambya mamākāśamupāvrajet || 72 ||
[Analyze grammar]

dehākāśaṃ tathendriyākāśaṃ cāntarvikāśakam |
brahmākāśena saṃyujya haryākāśe'rpayet kṛtī || 73 ||
[Analyze grammar]

evaṃ mukto bhavatyeva mama yogamupāgataḥ |
kṛtvaivaṃ nityamabhyāsaṃ kartavyaṃ nāvaśiṣyate || 74 ||
[Analyze grammar]

ityuktvā virarāmā'sau bhagavān kṛṣṇavallabhaḥ |
rādhike sa tato mantrān dadau bhaktebhya ārthitān || 75 ||
[Analyze grammar]

tato rātrau parāṃ śāntiṃ yoganidrātmikāṃ yayau |
prātarvādyādimāṃgalyaiḥ kīrtanairyaśasāṃ śravaiḥ || 76 ||
[Analyze grammar]

jajāgāra svayaṃ nāthastrailokyāṃ maṃgalaṃ vyadhāt |
kṛtāhnikaḥ kṛtapūjaḥ kṛtasambhāvanaḥ prabhuḥ || 77 ||
[Analyze grammar]

sarvān bhaktān mahīmānān saṃbhāvya maṇḍapaṃ yayau |
tadā vādyānyavādyanta makhotsāhapravṛttaye || 78 ||
[Analyze grammar]

maṃgalā gītayaścāsan nārīṇāṃ brahmayoṣitām |
vedaghoṣā abhavaṃśca vaidikānāṃ samantataḥ || 79 ||
[Analyze grammar]

āyayuśca kratusthānaṃ makhīyāḥ karmaṭhā drutam |
avatārāśca muktāśceśvarā devā maharṣayaḥ || 80 ||
[Analyze grammar]

pitaro mānavā daityā yakṣāḥ surāśca dānavāḥ |
kāśyapyaśca prajāḥ sarvā devyaśca brahmayoṣitaḥ || 81 ||
[Analyze grammar]

nāgāḥ sarpāḥ khanijāścāyayurvai jaḍacetanāḥ |
ṣaṣṭhyāṃ prātaryajñakāryaṃ pūrvavanmunibhistadā || 82 ||
[Analyze grammar]

pravartitaṃ yathāyogyaṃ svastivācanapūrvakam |
devānāṃ pūjanaṃ jātaṃ tathā balinivedanam || 83 ||
[Analyze grammar]

havyadānaṃ ca vahnau cāhutipradānakaṃ tathā |
pitṝṇāṃ tarpaṇaṃ cāpi puṣpāñjaliśca dakṣiṇāḥ || 84 ||
[Analyze grammar]

ārārtrikaṃ parihāraḥ sarvaṃ jātaṃ yathocitam |
viprāṇāṃ bhojanaṃ cāpi mahīmānādibhojanam || 85 ||
[Analyze grammar]

yajamānādilokānāṃ bhojanāni śubhānyapi |
jātānyatha suviśramya hariḥ sāyaṃ sabhāṃ śubhām || 86 ||
[Analyze grammar]

akārayat svayaṃ tatra svāmīśrīkṛṣṇavallabhaḥ |
ācāryavaryo bhagavān janebhyaḥ pradadau manūn || 87 ||
[Analyze grammar]

tataścopādideśāpi mokṣadaṃ hitakṛcca vai |
rādhike'nādikṛṣṇaḥ śrīpatirgopālabālakaḥ || 88 ||
[Analyze grammar]

śrīkṛṣṇavallabhācāryaḥ koṭimuktābhivanditaḥ |
dhāmadhāmeśvaranāthaḥ sarvāvatārakāraṇam || 89 ||
[Analyze grammar]

asaṃkhyabrāhmīsevābhiprasāditapareśvaraḥ |
yajñe tṛptaḥ surādyaiśca pūjito mokṣadaḥ prabhuḥ || 90 ||
[Analyze grammar]

kāruṇikaḥ kāṃbhareyo'nantaśaktipatirhariḥ |
upadeśakṣaṇe sarvaistvekavṛttyā vilokitaḥ || 91 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne pañcamyāṃ rātrau prajābhya upadeśanaṃ rātrau viśramaṇaṃ ṣaṣṭhyāṃ prātaścāhnikottaraṃ yajñasamastakāryanirvartanaṃ bhojanādi cetyādinirūpaṇanāmā ṣaḍviṃśatyadhikadviśatatamo'dhyāyaḥ || 226 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 226

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: