Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 136 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike devāyatanako bhaktarāṭ punaḥ |
papraccha śrīhariṃ jñātuṃ prāsādanirmitiṃ tadā || 1 ||
[Analyze grammar]

lokānāmupakārārthaṃ jñātumaṃgapramāṇakam |
antarmānāni sarvāṇi vijñātuṃ mandirasya vai || 2 ||
[Analyze grammar]

bhagavan devadeveśa devālaye yathā yathā |
aṃgāni mūlato yāni bhavanti cā''dhvajaṃ vada || 3 ||
[Analyze grammar]

yenā'haṃ ca mamāṃ'gāni jānīyāṃ yatra devatāḥ |
ādhyātmikyaṃ imāścāpi nivatsyanti tanau mama || 4 ||
[Analyze grammar]

ityasya vai svarūpaṃ ca jñātvā prāsādakasya ca |
anye prāsādavaryāśca bhaviṣyanti sajātayaḥ || 5 ||
[Analyze grammar]

śilpino viśvakarmāṇo yadādhārān svabuddhibhiḥ |
prāsādān kalpayiṣyanti naikarūpāṃstaduttaram || 6 ||
[Analyze grammar]

tasmād vada harekṛṣṇa prāsādāṃgavivecanām |
hitakṛd devavāsānāṃ yanmūlaḥ śilpivistaraḥ || 7 ||
[Analyze grammar]

itipṛṣṭo harikṛṣṇastamuvāca samāsataḥ |
rekhālakṣyātmarūpaṃ vai devāyatanakaṃ munim || 8 ||
[Analyze grammar]

saptayavodarairmītaścā'ṅgulo madhyamaḥ smṛtaḥ |
caturviśatyaṃgulaiśca hasto vai parikīrtitaḥ || 9 ||
[Analyze grammar]

hasto'yaṃ gajasaṃjño'sti devaprāsādke tathā |
pratimāyāṃ ca liṅge ca pīṭhe ca maṇḍape tathā || 10 ||
[Analyze grammar]

rājaprāsādike cāpi mahādīrghanivāsake |
dīrghaharmye pṛthivyāṃ ca hastenā'nena māpayet || 11 ||
[Analyze grammar]

devaprāsādake cāpi maṇḍape bhittibāhyataḥ |
mānaṃ grāhyaṃ ca śikhare mandire devatālaye || 12 ||
[Analyze grammar]

pṛthivyā dīrghatāyāṃ vai hastasaṃkhyā tu yāvatī |
guṇitā sā prakartavyā vyāsatā hastasaṃkhyayā || 12 ||
[Analyze grammar]

utpannā yā hastasaṃkhyā bhañjanīyā'ṣṭasaṃkhyayā |
śeṣasaṃkhyā bhavedaiva āyanāmnīti viśrutā || 14 ||
[Analyze grammar]

ekā'ṅkastu dhvajāyaḥ syāt pañcā'ṅkastu vṛṣāyakaḥ |
saptasaṃkhyā gajāyaḥ syād devālaye ta uttamāḥ || 11 ||
[Analyze grammar]

dhvajāye tvarthalābhaḥ syād vṛṣāyo dhanadhānyadaḥ |
kalyāṇado gajāyaśca mandirādau matā ime || 16 ||
[Analyze grammar]

prāsāde ca pratimāyāṃ liṅge pṛthvyāṃ ca maṇḍape |
pīṭhe siṃhāsane vedyāṃ kuṇḍe dhvaje ca cāmare || 17 ||
[Analyze grammar]

chatre vāpyāṃ taṭāke ca kūpe devāsane'mbare |
bhūṣāyāṃ pīṭhikāyāṃ ca hāre mukuṭake tathā || 18 ||
[Analyze grammar]

dhvajāyaḥ sarvathā śreṣṭho grāhyaḥ śilpikalāvidā |
śeṣe tritve tu siṃhāyaḥ siṃhāsane śubho mataḥ || 19 ||
[Analyze grammar]

devālaye dhvajāyaḥ syācchreṣṭha eva na saṃśayaḥ |
vṛṣāyo vā gajāyo vā na grāhyo devatālaye || 20 ||
[Analyze grammar]

dhvajāyo na bhaveccedvai gajāyastatra gṛhyate |
pūrvāyāstu dhvajaḥ svāmī paścimāyā vṛṣāyakaḥ || 21 ||
[Analyze grammar]

uttarāyā gajāyo'sti siṃhāyo dakṣiṇādiśaḥ |
kṣetrāyāmaṃ guṇayecca vistāreṇa tataśca tām || 22 ||
[Analyze grammar]

saṃkhyāṃ vibhañjyācca saptaviṃśatyā śeṣakaṃ ca yat |
bhavettadaṃkasaṃkhyākaṃ nakṣatraṃ veśmano bhavet || 23 ||
[Analyze grammar]

nakṣatraṃ bhañjayitvā vai aṣṭākhyasaṃkhyayā tataḥ |
śeṣasaṃkhyā vyayasaṃjñā nyūnā sā cā''yato yadi || 24 ||
[Analyze grammar]

śreṣṭhā sā narasaṃjñā'sti dhanadhānyādidāyinī |
vyayo'dhiko rākṣasaḥ syāt samānastu piśācakaḥ || 25 ||
[Analyze grammar]

aśubhau tau sadā bodhyau naravyayo hi lābhadaḥ |
aṣṭau vyayāśca te bodhyāḥ śeṣaike śāntanāmakaḥ || 26 ||
[Analyze grammar]

dhvajāyena samaṃ śānto vyayo deyaḥ phalapradaḥ |
siṃhāyena samaṃ pauro vyayo deyo dvitīyakaḥ || 27 ||
[Analyze grammar]

vṛṣāyena samaṃ deyaḥ śriyānandastu pañcamaḥ |
gajāyena samaṃ deyaḥ śrīvatso vyaya eva ca || 28 ||
[Analyze grammar]

kṣetrapāste prakīrtyante pūjitā vighnanāśakāḥ |
maṇiratnasuvarṇādyaiḥ prāsādā devatāpriyāḥ || 29 ||
[Analyze grammar]

nadyāstaṭe pure tīrthe siddhāśrame ca gahvare |
udyāne ca taṭāke ca kāryā devālayāḥ śubhāḥ || 30 ||
[Analyze grammar]

nagarābhimukhāḥ śreṣṭhāḥ prāsādāḥ sukhadāḥ sadā |
teṣu madhye ca bāhye ca devatāḥ sukhadā sadā || 31 ||
[Analyze grammar]

śrīḥ kubero gaṇeśaśca gopure sukhadāḥ sadā |
madhye vā svasya nilaye sukhadāḥ santi vaiṣṇavāḥ || 32 ||
[Analyze grammar]

rātrau pṛthvyāṃ pradīpaṃ ca saṃsthāpya dhruvatārake |
avalambanasūtreṇa rekhaikyaṃ lekhayed budhaḥ || 33 ||
[Analyze grammar]

uttarā sā diśā śuddhā kīlakairniścitāṃ tu tām |
kuryādāvāri niravanedāśilābhāgabhūtalam || 34 ||
[Analyze grammar]

pāṣāṇānte jalānte vā kūrmaśilāṃ niveśayet |
yaddiśi syātsarpamukhaṃ tasyāṃ khātaṃ na cācaret || 35 ||
[Analyze grammar]

catuṣṣaṣṭicatuṣkīnāṃ kāryamekaṃ hi koṣṭhakam |
samakoṇaṃ catuṣkoṇaṃ kṛtvā cobhayatodiśi || 36 ||
[Analyze grammar]

ravyādivāsarāṃstatra likhedaṣṭau kramādapi |
catuṣkoṇe raviryathā patellikhettathāvidham || 37 ||
[Analyze grammar]

tatra koṣṭhe maṃgalasya paṃktau nāgamukhaṃ mahat |
śaneḥ paṃktau maṃgalasya paṃktau deho mato'sya vai || 38 ||
[Analyze grammar]

śanaiḥ paṃktau tathā pucchaṃ bhavennāgāsyakoṣṭhake |
dehasthale na vai khātaṃ kartavyaṃ kvacideva ca || 39 ||
[Analyze grammar]

kanyātulāvṛścike ca ravau pūrve mukhaṃ bhavet |
bhādreṣorjeṣvapi nāgamukhaṃ pūrve bhavet sadā || 40 ||
[Analyze grammar]

tatastrike ca dakṣe syāt tatastrike tu paścime |
tatastrike uttare syāt tatra khātaṃ na kārayet || 41 ||
[Analyze grammar]

kukṣidvayasya vai pārśve khātaṃ śastaṃ mataṃ yathā |
yadi nāgamukhaṃ pūrve vāyavye khātamācaret || 42 ||
[Analyze grammar]

dakṣiṇe cet sarpamukhaṃ tvaiśānyāṃ khātamācaret |
paścime cennāgamukhaṃ khātaṃ vahnau tadācaret || 43 ||
[Analyze grammar]

uttare cennāgamukhaṃ nairṛtye khātamācaret |
devālayeṣu sarvatra nikhaned vāmakukṣike || 44 ||
[Analyze grammar]

gajaikamānaprāsāde caturaṃgulakūrmakaḥ |
tato daśagajaṃ yāvad dvyaṃgulāṃ pratihastakam || 45 ||
[Analyze grammar]

kūrmaṃ saṃvardhayet kūrmaśilā yogyā tu sā matā |
daśato viṃśatiṃ yāvadekāṃgulāṃ vivardhayet || 46 ||
[Analyze grammar]

viṃśatitaśca pañcāśadgajaṃ cārdhāṃgulaṃ dharet |
iṣṭakānāṃ tu prāsāde iṣṭakākūrmakaḥ smṛtaḥ || 47 ||
[Analyze grammar]

pāṣāṇānāṃ mandirādau pāṣāṇasya hi kūrmakaḥ |
kūrmaśilā'dhobhāge'ṣṭāṃ'śakaṃ padmaṃ samācaret || 48 ||
[Analyze grammar]

ekagajāyatā cā'ṣṭāṃ'gulordhvā caturasrikā |
pāṣāṇasaudhe dātavyā svasthākhyā sā sahāyadā || 49 ||
[Analyze grammar]

iṣṭikānāṃ tu saudheṣu kūrmārdhāṃgulamānataḥ |
kṛtvā kūrmaśilā deyā sthaulye sā syād dhruvapradā || 50 ||
[Analyze grammar]

kūrmaśilopari kāryā nava vai koṣṭhakāstataḥ |
agnisthe koṣṭhake vāridṛśyaṃ matsyaṃ tu dakṣiṇe || 51 ||
[Analyze grammar]

nairṛte maṇḍukadṛśyaṃ paścime makaradṛśiḥ |
vāyavye tu grāsamukhamuttare śaṃkhadarśanam || 52 ||
[Analyze grammar]

caiśāne sarpadṛśyaṃ ca pūrve kuṃbhasya darśanam |
navame madhyabhāge vai kūrmaḥ kārya itisthitiḥ || 53 ||
[Analyze grammar]

nandā bhadrā jayā riktā tathā'jitā'parājitā |
śuklau saubhāginī cātha dharaṇī navamī matā || 54 ||
[Analyze grammar]

kūrmaḥ kāryaścaikahaste devālaye'ṅgulā'rdhakaḥ |
suvarṇasyā'thavā raupyakasya śreṣṭhaḥ sa sammataḥ || 55 ||
[Analyze grammar]

paścāt pratyekahastena āpaṃcadaśahastakam |
ardhāṃ'gulena kūrmo'yaṃ vardhanīyo bhavediti || 56 ||
[Analyze grammar]

pañcadaśādekatriṃśadgajaparyantameva tu |
caturthāṃśāṃ'gulavṛddhiḥ kūrmasyaiveṣyate sadā || 57 ||
[Analyze grammar]

ekatriṃśādāpañcāśadgajaparyantameva tu |
ekaikadorakasyaiva vṛddhiḥ kūrme pradīyate || 58 ||
[Analyze grammar]

dugdhadadhighṛtamadhuśarkarābhiḥ sakūrmakaḥ |
snapanīyastataḥ sthāpyo dharaṇīnāmako hi saḥ || 59 ||
[Analyze grammar]

patrā''yo naiva kartavyaḥ kartavyaśchidravarjitaḥ |
madhye ca vyomaśūnyaśca kartavyo bhāgavarjitaḥ || 60 ||
[Analyze grammar]

maṇibhiḥ pūjanīyaścācchādanīyaḥ pravālakaiḥ |
yā nandādyāścāṣṭadikṣu śilāstāśca śubhā yathā || 61 ||
[Analyze grammar]

prāsāde tvekahaste tu matā saptāṃgulā śilā |
tataḥ pañcagajaṃ yāvat dvyaṃgulāstāḥ śilāḥ matāḥ || 62 ||
[Analyze grammar]

tato vai daśahaste tu tryaṃgulāstāḥ śilā matāḥ |
tato viṃśatihaste tu pādonacaturaṃgulā || 63 ||
[Analyze grammar]

pañcāśadgajaparyantaṃ sapādacaturaṃgulāḥ |
samakoṇāścaturthāṃ'śasthūlāḥ kāryāḥ śilā nava || 64 ||
[Analyze grammar]

śilānāmupari cāgnikoṇe śaktiṃ pradāpayet |
dakṣiṇāyāṃ ca daṇḍaṃ tu nairṛtyāyāṃ tu khaṅgakam || 65 ||
[Analyze grammar]

paścimāyāṃ tu pāśaṃ vai vāyavyāyāṃ tathāṃ'kuśam |
uttarāyāṃ gadāṃ dadyād aiśānyāṃ tu triśūlakam || 66 ||
[Analyze grammar]

pūrvasyāṃ vajrakaṃ dadyānmakhaṃ tāsāṃ bahiryathā |
raktaṃ śyāmaṃ cābhravarṇaṃ pāṇḍuraṃ śvetamambaram || 67 ||
[Analyze grammar]

haritaṃ śvetaṃ pītaṃ ca bastramācchādayet kramāt |
khāte śilā'dhaḥ saṃpuṭāḥ sthāpanīyā nidhernava || 68 ||
[Analyze grammar]

śaṃkhaḥ padmo mahāpadmo makaraḥ kundanālakau |
kacchapaśca mukundaśca kharvaśca nidhayo nava || 69 ||
[Analyze grammar]

īśānādagnikoṇādvā dakṣe śilā'ṣṭakā'rpaṇam |
madhye kūrmaśilā paścād vedamāṃgalyagītikaiḥ || 70 ||
[Analyze grammar]

pūrve nandā sthāpanīyā tato'nyā dharaṇī tataḥ |
śilāṣṭakodaraṃ sāvakāśaṃ rakṣyaṃ puṭādivat || 71 ||
[Analyze grammar]

abhitaḥ pālikāḥ kṛtvopari sthāpyāḥ puṭādivat |
dharaṇīnābhinālaṃ tu sāvakāśaṃ tadūrdhvake || 72 ||
[Analyze grammar]

āsiṃhāsanaparyantaṃ cānayet sukhado hi saḥ |
kūrmasya sthāpane śilāsthāpane ghṛtapakvakam || 73 ||
[Analyze grammar]

miṣṭānnaṃ devatābhyaśca dikpālebhyo'pi miṣṭakam |
baliṃ dadyād divyavastraṃ śilpine śrīphalānvitam || 74 ||
[Analyze grammar]

brāhmaṇāyā'rpayed bhojyaṃ dakṣiṇāṃ vaidikāya ca |
prāsādānāmadhiṣṭhānaṃ jagatī vedikā matā || 75 ||
[Analyze grammar]

yāvatkoṇo bhavet devaprāsādo jagatī tathā |
caturasrā tathā'ṣṭāsrā vartulā cā'yatā'thavā || 76 ||
[Analyze grammar]

prāsādarūparūpā tu vedikā vai praśasyate |
vedikā jagatī pradakṣiṇā ceti samarthakāḥ || 77 ||
[Analyze grammar]

prāsādājjagatī kāryā ṣaḍguṇā śobhanā matā |
brahmaviṣṇumaheśānāṃ saptaguṇā tu mandire || 78 ||
[Analyze grammar]

dviguṇā vā caturguṇā pañcaguṇā kvacinmatā |
tribhramā jagatī śreṣṭhā dvibhramā tu ca madhyamā || 79 ||
[Analyze grammar]

ekabhramā kaniṣṭhā ca tribhramā viṣṇumandire |
ucchrāyasya tribhāgena nyūnā dvitīyabhrāmiṇī || 80 ||
[Analyze grammar]

taducchrāyavibhāgena nyūnā tṛtīyabhrāmiṇī |
evaṃ samucchrayaḥ kāryo bhramaṇīnāṃ tribhāgataḥ || 81 ||
[Analyze grammar]

catuṣkoṇā dvādaśakoṇā vā viṃśatikoṇakāḥ |
aṣṭāviṃśatikoṇāḥ ṣaṭatriṃśatkoṇāstu cottamāḥ || 82 ||
[Analyze grammar]

prāsādaśced dvādaśahastā''yato jagatī tadā |
āyatā'rthapramāṇena samucchrayavatī matā || 83 ||
[Analyze grammar]

dvāviṃśatigajā''yatye tattṛtīyāṃ'śakocchrayā |
dvātriṃśadāyatabhāve caturthāṃ'śocchrayo mataḥ || 84 ||
[Analyze grammar]

pañcāśadāyatabhāve turye'pi caturaṃśikā |
ucchraye samatā cāpi sadā nirvighnatākarī || 85 ||
[Analyze grammar]

jagatyucchrāyamānasya bhāgāḥ kāryāḥ samāḥ purā |
aṣṭāviṃśatirevā'tha jāḍyakuṃbhastribhāgakaḥ || 86 ||
[Analyze grammar]

dvibhāgā karṇikā kāryā tribhāge sarapaṭṭikā |
padmapatrayutā kāryā dvibhāgaḥ khurako mataḥ || 87 ||
[Analyze grammar]

saptabhāgo bhavet kuṃbhastribhāgaḥ kalaśo bhavet |
ekabhāgā''ntarapatrī kapotālistribhāgajā || 88 ||
[Analyze grammar]

caturbhāgaḥ puṣpakaṇṭhaḥ kartavyaḥ sukhadā ime |
nirgame puṣpakaṇṭho vai caturbhāgo hi gṛhyate || 89 ||
[Analyze grammar]

jāḍyakuṃbho'pi ca tathā caturbhāgo hi gṛhyate |
karṇikāsu pūrvato vai samārabhya pradakṣiṇam || 90 ||
[Analyze grammar]

aṣṭānāṃ dikprapālānāṃ sthāpyāḥ supratimāḥ śubhāḥ |
śilāḥ prāsādadhartryastu dīrghāḥ puṣṭā nīrandhrakāḥ || 91 ||
[Analyze grammar]

sthāpyā dṛḍhāḥ sucūrṇādyairavakāśavivarjitāḥ |
jagatīdāśikāyāścopari bhīṭaṃ tato bhavet || 92 ||
[Analyze grammar]

gajaprāsādakabhīṭaṃ caturaṃgulamucchritam |
kṛtvā tataśca pañcāśadgajaparyantameva tu || 93 ||
[Analyze grammar]

ardhāṃgulaṃ pratigajaṃ bhīṭamucchritameva ca |
ekadvitrīṇi bhīṭāni coparyupari mānataḥ || 94 ||
[Analyze grammar]

caturthāṃśanyūnamānaiḥ kāraṇīyāni sarvathā |
nikāso'pi caturthāṃ'śaḥ svasvocchrayapramāṇataḥ || 95 ||
[Analyze grammar]

bhīṭasyāṃ'śatrayaṃ kṛtvoparibhāge parārdhake |
puṣpakacippikāḥ kāryāḥ pīṭhaṃ bhīṭopari nyaset || 96 ||
[Analyze grammar]

prāsāde tvekahaste tu pīṭhaṃ vai dvādaśāṃgulam |
pañcahastāvadhiṃ pañcāṃgulaṃ pratigajaṃ tataḥ || 97 ||
[Analyze grammar]

daśāvadhiṃ tato vṛddhiścaturaṃgulamānataḥ |
viṃśāvadhiṃ tato vṛddhistryaṃgulā vai matā śubhā || 98 ||
[Analyze grammar]

ṣaṭtriṃśadavadhiṃ vṛddhiḥ sārdhaikāṃgulamānataḥ |
pañcāśadgajaparyantamūnapādaḥ samucchrayaḥ || 99 ||
[Analyze grammar]

pañcamāṃśā'dhikā śreṣṭhā pīṭhavṛddhiḥ śubhā matā |
ekaviṃśatisaṃbhāgāḥ prāsādasyocchraye ca ye || 100 ||
[Analyze grammar]

pañcādinavabhāgāntaḥ pīṭhotsedho yatheṣṭakaḥ |
śubhadaṃ sarvatobhadraṃ padmaṃ vasundharaṃ tathā || 101 ||
[Analyze grammar]

siṃhaṃ vyomaṃ garuḍaṃ ca haṃsaṃ vṛṣaṃ ca pīṭhakam |
navadhā pīṭhameva syāt pīṭhaṃ prāsādadhārakam || 102 ||
[Analyze grammar]

pīṭhocchrāye tripaṃcāśad bhāgāḥ kāryāstataḥ param |
dvāviṃśatibhāgāstu nirgame'rpyā vidhānataḥ || 103 ||
[Analyze grammar]

navabhāgā jāḍyakubhe saptabhāgāstu karṇake |
andhārīsahite bodhyāścāthāpi saptabhāgakāḥ || 104 ||
[Analyze grammar]

chajjikāsahitagrāsapaṭṭikāyā matāstathā |
hastistaro dvādaśāṃśe vājistaro daśāṃśake || 105 ||
[Analyze grammar]

aṣṭabhāge narastaraḥ kartavyaḥ śubhadarśanaḥ |
aśvastare mukhyadevavāhanasya staro'pi vā || 106 ||
[Analyze grammar]

karṇakāgraprabhāvādvai pañcabhāgātmanirgamaḥ |
jāḍyakuṃbho hi kartavyaḥ sārdhatribhāgakarṇakaḥ || 107 ||
[Analyze grammar]

āntarālaścārdhabhāgaścaturbhāgā tataḥ param |
chajjikāyuggrāsapaṭṭī kartavyā śobhanā parā || 108 ||
[Analyze grammar]

hastistaraścaturbhāge nirgamo vājinirgamāt |
prabhāgako hi kartavyonarastaro dvibhāgakaḥ || 109 ||
[Analyze grammar]

starāṇāmantarāle ca tathordhve karṇikā tathā |
chajjikā ca prakartavyā śobhākarī tu rādhike || 110 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne prāsādarūpe mandiranirmāṇe khātādyārabhya pīṭhakarṇīparyantaṃ mandirāṃgānāṃ nirdeśapramāpaṇādināmā ṣaṭtriṃśa |
dadhikaśatatamo'dhyāyaḥ || 136 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 136

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: