Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 11 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu vai rādhike'nādikṛṣṇanārāyaṇo hariḥ |
mātrādipoṣito nityaṃ vardhate bālacandravat || 1 ||
[Analyze grammar]

nityaṃ tābhiśca kanyābhiḥ sevyate puruṣottamaḥ |
nirmalaḥ svacchahṛdayaḥ paramātmā nirāśrayaḥ || 2 ||
[Analyze grammar]

mātrānandakaraḥ pitṛpratibimbāmbakojjvalaḥ |
taṃ vīkṣya bālakaṃ kṛṣṇaṃ sarvarūpānurūpiṇam || 3 ||
[Analyze grammar]

prajā darśanakāriṇyo nijapuṇyaṃ hi menire |
enaṃ ca yogino dṛṣṭvā parameśaṃ hi menire || 4 ||
[Analyze grammar]

lomaśaṃ tvekadā''hūya pitā gopālakṛṣṇakaḥ |
māse ṣaṣṭhe karṇavedhaṃ raupyasūcyā'pyakārayat || 5 ||
[Analyze grammar]

dviguṇena tu sūtreṇa puṣṭyāyuḥ śrīvivṛddhaye |
asmin dine prage snātvā pitā gopālakṛṣṇakaḥ || 6 ||
[Analyze grammar]

lomaśasya tu hastenā'śvinīkumārapūjanam |
kārayāmāsa tanmūrtiṃ kārayitvā tu rājatīm || 7 ||
[Analyze grammar]

tatrā''vāhya tadā devavaidyaṃ pitā yadārcayat |
tāvatra sākṣāt samāyātaḥ sūryatulyaḥ sakuṇḍalaḥ || 8 ||
[Analyze grammar]

gṛhītvā sa kṛtāṃ pūjāṃ pasparśa pāṇinā hareḥ |
karṇau sukomalo ramyau śaṣkulīcakraśobhanau || 9 ||
[Analyze grammar]

sarvaśravaṇasiddhyādikṛtaśāśvatikā''śrayau |
nairugṇyena rasenā'dau praliptau ca śravāvubhau || 10 ||
[Analyze grammar]

tataśca pūjitā sūcī sūkṣmā navā ca kānakī |
dṛḍhayā ca tayā karṇo viddhau yathāsthalaṃ tadā || 11 ||
[Analyze grammar]

devavaidyena tu śanairlāghavena sukhena ca |
sūcīsparśo'ti bālena na jñāto rasavaibhavāt || 12 ||
[Analyze grammar]

atha viddhau yathāpekṣaṃ karṇau sūcī tadā'bhavat |
kanyā mūrtimatī devī divyāmbaravibhūṣaṇā || 13 ||
[Analyze grammar]

sarvāvayavaśobhāḍhyā candrojjvalā ca komalā |
uvāca sā tadā devī mātaraṃ pitaraṃ mudā || 14 ||
[Analyze grammar]

yasyā nārāyaṇasparśastasyā māyākṣayo dhruvam |
mama māyā vinaṣṭā'dya rakṣa māṃ kṛṣṇasannidhau || 15 ||
[Analyze grammar]

mātā śrutvā ca tāmāha kasya tvaṃ vidyase sutā |
vadā'tra kānaki devi taveṣṭaṃsaṃbhaviṣyati || 16 ||
[Analyze grammar]

sūcī śrutvā''ha ca naijaṃ vṛttāntaṃ vai yathodbhavam |
ahaṃ vai mānasī kanyā brahmaṇo'smi samudbhavā || 17 ||
[Analyze grammar]

mama kāryaṃ pāragatvaṃ chidrīkaraṇamityapi |
ekalāyāstathā kaṇṭakādidaityavināśanam || 18 ||
[Analyze grammar]

tunnavāyaḥ śvaśuro me viśvakarmasutaśca saḥ |
tunnavāyasya putrāya dorakāya samarpitā || 19 ||
[Analyze grammar]

sakāntāyā mama kāryaṃ sandhānaṃ vai viyuktayoḥ |
jaḍā'haṃ dhāturūpā'smi cetanā'smi ca devatā || 20 ||
[Analyze grammar]

kuṭumbaṃ me tathā dvedhā kāryaṃ ca kāraṇaṃ sadā |
kāraṇaṃ devatārūpaṃ kāryaṃ bhautikamityapi || 21 ||
[Analyze grammar]

ityevaṃ kathitaṃ te'tra dorakasya priyā'smyaham |
mātaścā'haṃ tava putrabhaktā jātā'smi cādyataḥ || 22 ||
[Analyze grammar]

divyā divyasvarūpā ca kṛtvā viśeṣato'tra vai |
sevāyāṃ tava putrasya rakṣa nārāyaṇasya mām || 23 ||
[Analyze grammar]

śrutvaivaṃ kambharālakṣmīstāmuvāca tadā punaḥ |
svāminā saha deveśi vasā'smiṃllomaśāśrame || 24 ||
[Analyze grammar]

svāmikuṭumbasahitā cāśvapaṭṭasarastaṭe |
vasā'tra nirbharā kṛṣṇaṃ sevituṃ hṛṣṭamānasā || 25 ||
[Analyze grammar]

ityuktā sā prajaharṣa natvā'śvinīkumārakam |
mātaraṃ śrīhariṃ tūrṇaṃ śvaśurasya gṛhaṃ gatā || 26 ||
[Analyze grammar]

vā sammantrya ca śīghraṃ sakuṭumbā samāyayau |
aśvapaṭṭasarasaśca tīre pūrvasthale tu sā || 27 ||
[Analyze grammar]

vartate sakuṭumbā vai kṛṣṇabhaktiparāyaṇā |
kanyakāḥ kṛṣṇamādāya vihartuṃ yānti tatsthalam || 28 ||
[Analyze grammar]

tunnavāyāśramaṃ tīrthaṃ pūrvatīre tato'bhavat |
athaikadā tu sā kṛṣṇaṃ kaṭyāṃ nidhāya modate || 29 ||
[Analyze grammar]

vicārayati nātho me bhagavāṃstu kadā bhavet |
jñātvā manogataṃ tasyāḥ kṛṣṇaḥ prāha hasaṃśca tām || 30 ||
[Analyze grammar]

vitarāmi ca te siddhiṃ bahurūpadharātmikām |
bhava kanyāsvarūpā ca vasa vai lomaśāśramam || 31 ||
[Analyze grammar]

mama prāptiryathākāle bhaviṣyati tavā'naghe |
ityuktamātre sā devī divyarūpā hi kanyakā || 32 ||
[Analyze grammar]

cārucampakavarṇābhā dvitīyarūpadhāriṇī |
babhūva śrībālakṛṣṇasannidhau sarasastaṭe || 33 ||
[Analyze grammar]

sā yayau kṛṣṇakāntena saha vai lomaśāśramam |
dorakasya gṛhiṇyākhyā dorakasya gṛhe sthitā || 34 ||
[Analyze grammar]

sā ca kṛṣaṇārpitasiddhyā koṭirūpadharā'bhavat |
jagatsu sūcikārūpā samavyāpnot prasandhinī || 22 ||
[Analyze grammar]

evaṃ sā'nugrahalābhāt kṛṣṇakāntaṃ sadā'labhat |
aśvinīputrakau vaidyau varadānāya sūcitau || 36 ||
[Analyze grammar]

tāvapyārādhanārthaṃ ca yayācāte nivāsanam |
tathā'stviti ca tau prāha kṛṣṇaḥ prasannamānasaḥ || 37 ||
[Analyze grammar]

tattīrthaṃ cāśvinīputrārāmanāma babhūva ha |
aśvapaṭṭasarasastu pūrve tīre drumeṣu ca || 38 ||
[Analyze grammar]

evaṃ kṛṣṇaprabhurvāsaṃ tābhyāṃ tasyai ca vai dadau |
svayaṃ kanyādhṛtaścāyāt svasaudhaṃ pārameśvaram || 39 ||
[Analyze grammar]

lomaśo'pi munistatra karṇavedhākhyasadvṛṣe |
pūjanaṃ dakṣiṇāṃ lebhe gopālakṛṣṇato bahu || 40 ||
[Analyze grammar]

yayau nijāśramaṃ divyo lomaśo munirāṭ tataḥ |
caitraśuklasya pūrṇāyāṃ tithau māse tu ṣaṣṭhake || 41 ||
[Analyze grammar]

samāgatāyāṃ tatraiva samāhūya ca lomaśam |
kārayāmāsa vidhinā pitā'nnaprāśanaṃ śubham || 42 ||
[Analyze grammar]

dadhyājyamadhumiśraṃ ca bālakṛṣṇasya vai prabhoḥ |
maṃgalasnānamevādau saṃkṛtvā mātṛkārcanam || 43 ||
[Analyze grammar]

pratiṣṭhāpya śuciṃ vahniṃ caruhomaṃ cakāra saḥ |
brahmādipūjanaṃ cakre sadannānyapyabhojayat || 44 ||
[Analyze grammar]

brāhmaṇebhyastathā sadbhyo dīnāndhebhyaśca vai tathā |
satībhyaḥ kanyakābhyaśca kumārebhyo'pyadād dhanam || 45 ||
[Analyze grammar]

gobhyo mṛgebhyo grāsāṃśca kīṭakādibhyaśca piṣṭakam |
jalaukaḥ kūrmamatsyebhyaścāpi kaṇān dadau tadā || 46 ||
[Analyze grammar]

kākapārāvatādibhyaḥ kaṇān dadau tadā pitā |
vṛkṣavallītṛṇādibhyo jalāni pradadau tadā || 47 ||
[Analyze grammar]

pitṛbhyaśca surebhyaśca mānuṣebhyo dadau tadā |
yatheṣṭāni ca bhojyāni tathopakaraṇānyapi || 48 ||
[Analyze grammar]

kumārikābhyaḥ sarvābhyo dravyabhūṣāmbarāṇi ca |
dehayogyāni śṛṅgāravastūni sādhanāni ca || 49 ||
[Analyze grammar]

bhojanāsanayānāni pattrāṇāvaraṇāni ca |
vidyāsādhanagranthāṃśca bhaktisādhanakāni ca || 50 ||
[Analyze grammar]

dadau pitā tu divyāni bhogyāni vividhāni ca |
athauṣadhayo bhūmisthāḥ sasyarūpāḥ kaṇapradāḥ || 51 ||
[Analyze grammar]

havyadāḥ phaladā kandamūladā godhūmādidāḥ |
rasadā madhurā gundrasāradāḥ śarkarāpradāḥ || 52 ||
[Analyze grammar]

patradāḥ puṣpadā bhakṣyabhojyalehyakacoṣyadāḥ |
rogahantryaḥ puṣṭikartryā vṛkṣagulmalatādikāḥ || 53 ||
[Analyze grammar]

svasvajanyā''svādyavastūnyādāya kanyakātmikāḥ |
sthāleṣu sannidhāyaiva navānnādīni sarvaśaḥ || 54 ||
[Analyze grammar]

savāditrakīrtanāni kurvantyaśca vibhūṣitāḥ |
vahnivarṇojjvalāḥ kṛṣṇaṃ bhojayituṃ samāgatāḥ || 55 ||
[Analyze grammar]

kuṃkumavāpikodyāne paścime yojanāyate |
sthālāni rakṣayitvaiva sasmaruḥ śrīpatiṃ prabhum || 16 ||
[Analyze grammar]

kalpodyāne cāgatāstā jñātvā kṛṣṇanarāyaṇaḥ |
lakṣarūpadharo bhūtvā pratyekāṃ'kagato'bhavat || 17 ||
[Analyze grammar]

pratyekayā suvarṇasyā''sane saṃsthāpya vallabhaḥ |
bhojitaḥ pūjito modito muhuścumbitaḥ prabhuḥ || 58 ||
[Analyze grammar]

bhagavānapi kaiśorarūpāṇi prāpya vai tataḥ |
bhojanāni sumṛṣṭāni cakhāda snehatastadā || 59 ||
[Analyze grammar]

sarvābhyaḥ svaprasādaśca pradattaḥ sthālapūritaḥ |
yadyad bhuṃkte ca tatsarvaṃ śrīhareryogatastadā || 60 ||
[Analyze grammar]

lakṣmyā saṃvardhitaṃ nyūnaṃ na kiñcidapi dṛśyate |
tāḥ sarvāḥ karakamalairbhojayanti patiṃ prabhum || 61 ||
[Analyze grammar]

bhagavāṃśca punarbhuṃkte tāsāṃ bhāvānubandhanaḥ |
vāraṃvāraṃ bhojitaḥ pāyitaḥ prapūjitastathā || 62 ||
[Analyze grammar]

tāsāṃ ca pūrayāmāsa saṃkalpān divyarūpadhṛk |
annaprāśanake cādyadine'nnāni cakhāda yat || 63 ||
[Analyze grammar]

aiśvaryaṃ vīkṣya tatsarvaṃ mumuhustatra keśave |
bhagavāṃśca jalaṃ pītvā bālarūpo babhūva ha || 64 ||
[Analyze grammar]

udgāraṃ tṛptidaṃ punaḥ punargṛhṇāti modate |
atha tābhirharistatra vanditaḥ sevanāya ca || 65 ||
[Analyze grammar]

yathā sevāṃ tava kurmo nityaṃ vayaṃ tathā kuru |
tvamātmā tvaṃ parātmā ca tvaṃ rasastvaṃ balaṃ ca naḥ || 66 ||
[Analyze grammar]

tvaṃ phalaṃ tva dalaṃ puṣpaṃ tvaṃ garbhastvaṃ ca mañjarī |
tvaṃ mūlaṃ madhyamastambhastvaṃ śākhā'ṅkura ityapi || 67 ||
[Analyze grammar]

tvaṃ prāṇastvaṃ jīvanaṃ ca khādyaṃ tvaṃ khādako'pi ca |
bhoktā tvaṃ bhojyamevā'si cā'ntarātmā'si nastathā || 68 ||
[Analyze grammar]

sraṣṭā pātā rakṣitā poṣayitā layabhūstathā |
tvamevā'si parabrahma svāmī prāṇapriyaḥ patiḥ || 69 ||
[Analyze grammar]

asmākamāntaraṃ hṛdyaṃ gṛhāṇa puruṣottama |
sevāyāṃ rakṣaya nātha kurmaḥ sevāṃ yathā tava || 70 ||
[Analyze grammar]

ityuktaścāṃ'kago viṣṇuḥ prahasyā''ha ca devatāḥ |
vanadevyo bhavatyo'tra vasantu lomaśāśrame || 71 ||
[Analyze grammar]

kanyārūpāstathā vṛkṣavallīrūpā api dhruvam |
vallīrūpā drumarūpā udyānāvāsamaṃgalāḥ || 72 ||
[Analyze grammar]

tiṣṭhantu phalapuṣpādyaiḥ sevārthaṃ mama sarvadā |
ityuktāstāḥ paraṃ prema jñātvā nārāyaṇasya vai || 73 ||
[Analyze grammar]

gṛhītvā'nugrahaṃ śreṣṭhaṃ babhūvurdvisvarūpikāḥ |
vṛkṣavallīsvarūpāstāḥ kalpodyāne vasanti ca || 74 ||
[Analyze grammar]

atha kanyāsvarūpāstā yāvat paśyanti keśavam |
punaḥ punaścāṃkagaṃ taṃ tāvat saṃhṛtya lomaśaḥ || 75 ||
[Analyze grammar]

rūpāṇi caikarūpo'bhūt śrīvallīkanyakāṃ'kagaḥ |
hasan sasmāra ca muniṃ lomaśaṃ śāśvataṃ gurum || 76 ||
[Analyze grammar]

drāgeva smṛtamātro'sau divyadeha upasthitaḥ |
tuṣṭāva parameśaṃ ca kā tvājñā vad māṃ prabho || 77 ||
[Analyze grammar]

haristasmai kanyakāstā vanadevīrdadau mudā |
lomaśastā namaskṛtyā''śramaṃ nināya devatāḥ || 78 ||
[Analyze grammar]

kṛṣṇanārāyaṇaparā brahmarūpāstu sevikāḥ |
haristato'bhavallupto yayau naijaṃ gṛhaṃ tadā || 75 ||
[Analyze grammar]

lomaśenā''veditaśca pitā putraparākramam |
aiśvaryaṃ cātulaṃ sarvaṃ jñātavān mudamāptavān || 80 ||
[Analyze grammar]

atha vai lomaśaṃ prāha gopālakṛṣṇakastadā |
bālo'yaṃ vidyate bālo vastuto bālako na vai || 81 ||
[Analyze grammar]

camatkārā bhavantyasya divyapuruṣaceṣṭitāḥ |
tasmād bhāvyo'pratarkyaśca kaścit sarveśvaraḥ prabhuḥ || 82 ||
[Analyze grammar]

vṛttirmukhyā kriyā mukhyā kā'sya vai saṃbhaviṣyati |
rājā vā devavaryo vā gururvā tyāgavānapi || 83 ||
[Analyze grammar]

vad kā'sya niścitaikā vṛttirbhāvyā śubhāśrayā |
ityukto lomaśaḥ prāha vastrapātradhanādikam || 84 ||
[Analyze grammar]

nidhehi purataścā'sya yad gṛhṇīyāttu viddhi tat |
ityukto vai pitā śīghraṃ vṛttiṃ jñātuṃ puro'sya ca || 89 ||
[Analyze grammar]

vastraṃ pātraṃ cāyudhaṃ ca dhanaṃ granthaṃ ca lekhinīm |
yaṣṭiṃ darbhaṃ hīrakaṃ ca mālikāṃ kaṇamuṣṭikām || 86 ||
[Analyze grammar]

sruvaṃ pūgīphalaṃ tantuṃ phalaṃ śaṃkhaṃ kapardikām |
jalapātraṃ darpaṇaṃ ca sasyaṃ kṛtrimahaṃsakam || 87 ||
[Analyze grammar]

dīpaṃ chatraṃ ca pāṣāṇaṃ ghṛtaṃ kāṣṭhaṃ tathauṣadham |
puṣpaṃ loṣṭhaṃ pādukāṃ ca sūcīṃ kalgiṃ nyadhāt punaḥ || 88 ||
[Analyze grammar]

dvātriṃśattāni vastūni vilokya bhagavānapi |
dvātriṃśadbhujavān bhūtvā pasparśa yugapat prabhuḥ || 89 ||
[Analyze grammar]

sarvāṇyapi ca vastūni jānātyeva kalānidhiḥ |
sarvavṛttimayo yo'sti kimavedyaṃ parātmanaḥ || 90 ||
[Analyze grammar]

kimasādhyaṃ kimakāryaṃ kimajñātaṃ hareḥ khalu |
āścaryaṃ prāpa ca pitā harirjahāsa vai tadā || 91 ||
[Analyze grammar]

lomaśaḥ prāha ca kalāścatuḥṣaṣṭiranuttamāḥ |
vartante'traiva deveśe purāṇapuruṣe gurau || 92 ||
[Analyze grammar]

sarvakartā sarvavṛttidātā poṣṭā bhaviṣyati |
sarvakāryakaraścāyaṃ paramātmā'sti śāśvataḥ || 93 ||
[Analyze grammar]

mātā jaharṣa saṃśrutvā dṛṣṭvā sutasya vaibhavam |
paśyatāṃ yāvatāṃ tāvat kṛṣṇanārāyaṇo hasan || 94 ||
[Analyze grammar]

pustakaṃ mālikāṃ dvābhyāṃ karābhyāṃ lekhinīṃ kuśam |
anyābhyāṃ ca karābhyāṃ tu dhṛtvā caturbhujo'bhavat || 95 ||
[Analyze grammar]

mālāṃ ca pustakaṃ dhṛtvā dvibhujaśca tato'bhavat |
aṃke kṛtvā pustakaṃ ca kṣiptvā kaṇṭhe ca mālikām || 96 ||
[Analyze grammar]

kalgīṃ cādāya hastena hasan nyadhāt svamastake |
kusumaṃ samajighracca harirbālasvarūpavān || 97 ||
[Analyze grammar]

śaṃkhacakragadāpadmadharo'dṛśyata vai tadā |
bāla eva svayaṃ taistairdhṛtairviśeṣatastadā || 98 ||
[Analyze grammar]

jñāpayāmāsa pitrādyān tattadviśeṣavṛttikam |
lomaśo'pi prasannaśca pūjāmādāya satkṛtim || 99 ||
[Analyze grammar]

yayau nijāśramaṃ nityaṃ bhajate taṃ narāyaṇam |
rādhike te'nādikṛṣṇacamatkāro mayā muhuḥ || 100 ||
[Analyze grammar]

kathito bhaktagamyaḥ sa pāṭhaśravācca mokṣadaḥ |
mayā divyena tā līlāḥ pratyakṣamavalokitāḥ || 101 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne bālakṛṣṇasya prabhoḥ karṇavedhasaṃskāraḥ sūcyai camatkāradarśanam aśvinīkumāratīrtham annaprāśanasaṃskāraḥ vanadevatākāritaprāśanaṃ vanadevatābhyo bahurūpaiścamatkāraḥ kāntaprāptiḥ hare vṛttijñānārthaṃ purodhṛtavastraśastrādivastūni grahītuṃ bahurūpatā divyatā ceti nirūpaṇanāmaikādaśo'dhyāyaḥ || 11 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 11

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: