Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 532 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi camatkāraṃ munergauramukhasya vai |
āsīt kṛtayuge rājā supratīko balādhikaḥ || 1 ||
[Analyze grammar]

tasya bhāryādvayaṃ vidyutprabhā kāntimatī tathā |
aputrastoṣayāmāsa citrakūṭe tu sevayā || 2 ||
[Analyze grammar]

durvāsasaṃ varaṃ tasmāllebhe suputravān bhava |
rājā vidyutprabhāyāṃ durjayākhyaṃ prāptavān sutam || 3 ||
[Analyze grammar]

kāntimatyāṃ sudyumnākhyaṃ dvitīyaṃ prāptavān sutam |
durjayasya dadau vārāṇasīrājyaṃ nṛpastataḥ || 4 ||
[Analyze grammar]

svayaṃ tu citrakūṭādriṃ tapo'rthaṃ prajagāma ha |
durjayaścintayāmāsa rājyavṛddhiṃ prati prabhuḥ || 9 ||
[Analyze grammar]

triṃśadakṣauhiṇīsainyayutaḥ sa uttarāṃ diśam |
jitvā kiṃpuruṣaṃ harivarṣaṃ romāvrataṃ kurum || 6 ||
[Analyze grammar]

bhadrāśvaṃ merumadhyaṃ ca jitvā jetuṃ divaṃ yayau |
meruparvatamāruhya yāvat prayāti tāvatā || 7 ||
[Analyze grammar]

nārado durjayajayaṃ devarājāya coktavān |
indraḥ sainyaṃ samādāya prati yuddhaṃ cakāra ha || 8 ||
[Analyze grammar]

śaṃkarasya triśūlena durjayena parājitaḥ |
indrastadvaśatāṃ yātaḥ surāḥ sarve vaśaṃgatāḥ || 9 ||
[Analyze grammar]

durjayo lokapālāṃstu vihāyaiva bhuvaṃ yayau |
tatra dvāvasurau vidyutsuvidyunnāmakau tataḥ || 10 ||
[Analyze grammar]

āgatya durjayaṃ cobhau prāhatuḥ śṛṇu bhūpate |
lokapālānavijitya sukhaṃ na syāt kadācana || 11 ||
[Analyze grammar]

āvāṃ jeṣyāva evaitān dehi svargaṃ ca nau yadi |
omityuktvā dadau tābhyāṃ dyurājyaṃ tatsuhṛdvarau || 12 ||
[Analyze grammar]

hetuprahetṛnāmānau bahusainyaparicchadau |
manoḥ svāyaṃbhuvaḥ putrau kanye dve dadaturhiṃ te || 13 ||
[Analyze grammar]

hetukanyā sukeśī tu miśrakeśī prahetṛjā |
durjayaste hyubhe labdhvā nijaṃ rāṣṭraṃ jagāma ca || 14 ||
[Analyze grammar]

sukeśyāḥ prabhavākhyaśca miśrakeśyāḥ sudarśanaḥ |
putrau dvau durjayasyā''stām mahābalaparākramau || 15 ||
[Analyze grammar]

evaṃ rājā vardhamānastvekadā sa himālayam |
araṇyeṣu jagāmā'sau mṛgayārthaṃ sasainyakaḥ || 16 ||
[Analyze grammar]

grīṣmakālamaraṇyeṣu nināya bahusainyakaḥ |
hāstine nagare yasya rājadhānī tadā'bhavat || 17 ||
[Analyze grammar]

araṇye vāsite tenā'kṣauhiṇīpañcakaṃ balam |
pañcaviṃśatisaṃkhyākaṃ hāstine nagare dhṛtam || 18 ||
[Analyze grammar]

durjayo himabhūmīnāmaraṇye vicaraṃstadā |
dadarśāraṇyake deśe nāmnā gauramukhaṃ munim || 19 ||
[Analyze grammar]

anekarṣisusañjuṣṭaṃ mahābhāgavatottamam |
yatra vedān pāṭhayanti kumārān vai maharṣayaḥ || 20 ||
[Analyze grammar]

kanyakābhyo munibhiśca pāṭhyante vedakāṇḍikāḥ |
durjayo darśanārthaṃ vai gatastvāśramamaṇḍalam || 21 ||
[Analyze grammar]

cakāra svāgataṃ rājñastadā gauramukho muniḥ |
jagāda ca yathāśaktyā te sānugasya bhojanam || 22 ||
[Analyze grammar]

kariṣyāmi pramucyantāṃ sādhu vāhā vane'bhitaḥ |
rājā prasannastadbhaktyā''śramasyāntikameva saḥ || 23 ||
[Analyze grammar]

pañca cākṣauhiṇīsainyaṃ vāsayāmāsa satvaram |
ṛṣiḥ saṃsmṛtya manasā kṛṣṇanārāyaṇaṃ prabhum || 24 ||
[Analyze grammar]

kiṃ mayā bhojanaṃ cāsya deyamiti vicārya ca |
gaṃgājale praviśyā'yaṃ tuṣṭāva śrīnarāyaṇam || 25 ||
[Analyze grammar]

namaste śrīkṛṣṇanārāyaṇāyākṣaradhāmine |
namaste cādyarūpāya vīṇādhṛkdvibhujāya ca || 26 ||
[Analyze grammar]

śaṃkhacakrānvitalakṣmīpataye'rthadhṛge namaḥ |
sarvapradāya divyāya bhaktagoptre ca te namaḥ || 27 ||
[Analyze grammar]

pañcabhūtasthitāyā'tra hṛdayasthāya te namaḥ |
āpūrakāya sarveṣāmakṣayāya ca te namaḥ || 28 ||
[Analyze grammar]

brahmavratadharāyā'bdhau śeṣasthāya ca te namaḥ |
tvatto bhūtamidaṃ sarvaṃ sarvadātre ca te namaḥ || 29 ||
[Analyze grammar]

tvatto yajñastathā havyaṃ kavyaṃ bhojyaṃ ca vāri ca |
sarvaṃ cāsti śarīraṃ te tasmai bhojyaṃ pradehi vai || 30 ||
[Analyze grammar]

mamā'tra śrīkṛṣṇanārāyaṇa rājā hi durjayaḥ |
āgato'bhyāgatastasya cātithyaṃ kuru mādhava || 31 ||
[Analyze grammar]

ahaṃ ca tava dāso'smi kuruṣvannādisañcayam |
yaṃ yaṃ spṛśyāmi hastena yaṃ ca paśyāmi cakṣuṣā || 32 ||
[Analyze grammar]

kāṣṭhaṃ vā tṛṇakandaṃ vā tattadannaṃ caturvidham |
tathā peyaṃ jalaṃ miṣṭaṃ dugdhaṃ dadhi ghṛtādikam || 33 ||
[Analyze grammar]

tatsarvaṃ siddhyatāṃ mahyaṃ yaddhyātaṃ manasā mayā |
tavaiva tu pratāpena bhavedātithyamacyuta || 34 ||
[Analyze grammar]

iti stutaḥ prasannātmā sākṣādbabhūva sannidhau |
śrīyutaḥ śrīkṛṣṇanārāyaṇo garuḍasaṃsthitaḥ || 35 ||
[Analyze grammar]

śaṃkhacakradhanurvajradhvajaśūlakaraṃ harim |
dṛṣṭvā taṃ sa munirnatvā kṛtāñjalirathā'bravīt || 36 ||
[Analyze grammar]

idānīmeṣa nṛpatiryathā sabalavāhanaḥ |
mamāśrame kṛtāhāraḥ śvaḥ prayātā svakaṃ gṛham || 37 ||
[Analyze grammar]

tathā kuru mahārāja kṛṣṇanārāyaṇa prabho |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine namaḥ || 38 ||
[Analyze grammar]

ityuktaḥ śrīharistasmai cittaśuddhiṃ dadau purā |
tataścintāmaṇiṃ divyaṃ dadau tasmai mahāprabham || 39 ||
[Analyze grammar]

taṃ datvā'ntardadhe kṛṣṇaḥ sa tu gauramukho muniḥ |
maṇiṃ spṛṣṭvā mahāsaudhaṃ cintayāmāsa connatam || 40 ||
[Analyze grammar]

himavacchikharākāraṃ gṛhaṃ vai śatabhūmikam |
śaśāṃkaraśmisaṃvyāptaṃ svarṇarājatavastukam || 41 ||
[Analyze grammar]

tādṛśānāṃ sahasrāṇi lakṣalakṣāṇi sarvaśaḥ |
gṛhāṇi nirmame vipro viṣṇormaṇeḥ prabhāvataḥ || 42 ||
[Analyze grammar]

prākārāṇi tathopānte tallagnodyānakāni ca |
kokilāhaṃsamenāsārasamayūravanti ca || 43 ||
[Analyze grammar]

campakāśokapunnāganāgakesaravanti ca |
vṛkṣavallīstambapuṣpanānādvijayutāni ca || 44 ||
[Analyze grammar]

hastināṃ hastiśālāśca turagāṇāṃ ca mandurāḥ |
uṣṭrāṇāṃ ca gavayānāṃ vṛṣabhāṇāṃ ca śālikāḥ || 45 ||
[Analyze grammar]

racayāmāsa saṃkalpāccakāra bhakṣyasañcayān |
bhakṣyaṃ bhojyaṃ tathā lehyaṃ coṣyaṃ pānaṃ saśarkaram || 46 ||
[Analyze grammar]

cakārā'nnā'dyaviṣayaṃ śākāni vyañjanāni ca |
haimarājatapātrāṇi phalāni vividhāni ca || 47 ||
[Analyze grammar]

evaṃ kṛtvā sa viprastu rājānaṃ bhūritejasam |
uvāca sarvasainyāni svasvanāmā'ṅkitagṛhān || 48 ||
[Analyze grammar]

praviśantu sukhaṃ tatra vasantu muditāni ca |
daśayojanavistāraṃ triṃśadyojanadīrghakam || 49 ||
[Analyze grammar]

sainyāni viviśurdivyaṃ nagaraṃ sūryasannibham |
rājā svabhavanaṃ tvadripronnataṃ praviveśaha || 50 ||
[Analyze grammar]

gauramukho'tha saṃgṛhya maṇiṃ rājānamāha yat |
majjanā'bhyavahārārthaṃ dāsān vilāsinīstathā || 51 ||
[Analyze grammar]

preṣayāmi ca saṃprocya maṇiṃ spṛṣṭvā jagāda saḥ |
dāsā dāsyo navāvasthā bhavantyasya prabhāvataḥ || 52 ||
[Analyze grammar]

niśceruryoṣitastāvad rājñastasya prapaśyataḥ |
sukumārāṃgarāgādyā divyāśca navayauvanāḥ || 53 ||
[Analyze grammar]

sukapolāḥ sucārvaṃgyaḥ sukeśāntāḥ sulocanāḥ |
svarṇacampakavarṇābhāḥ kumārā lakṣaśastathā || 54 ||
[Analyze grammar]

surūpāśca samārabdhayauvanā devasadṛśāḥ |
kāścit sauvarṇapātrīśca gṛhītvā sampratasthire || 55 ||
[Analyze grammar]

evaṃ sarvāḥ kumāryaśca kumārāśca prasevakāḥ |
rājñaḥ sainyasya ca kṛte cakruḥ siddhaṃ hi bhojanam || 56 ||
[Analyze grammar]

paridhānaṃ parāścakruḥ snāpayāmāsuranyakāḥ |
pādasaṃvāhanaṃ cakruranyā āstaraṇaṃ vyadhuḥ || 57 ||
[Analyze grammar]

tāmbūlāni daduścānyā miṣṭaṃ jalaṃ dadustathā |
vījayāmāsuraparāścakruḥ parāstu gāyanam || 58 ||
[Analyze grammar]

bhṛtyā yathā'bhyapekṣaṃ ca cakruḥ sevāṃ janasya vai |
nānāvidhāni tūryāṇi tatrā'vādyanta bhūriśaḥ || 59 ||
[Analyze grammar]

majjato nṛpatestasya nanṛtuścānyayoṣitaḥ |
evaṃ divyopacāreṇa snātvā rājā mahābalaḥ || 60 ||
[Analyze grammar]

vibidhānnaṃ tu vidhinā bubhuje sainyamityapi |
yathā rājñastathā bhṛtyajanasyāpi prapūjanam || 61 ||
[Analyze grammar]

gajāśvādipaśūnāṃ ca mānanaṃ cottamottamam |
cakāra munirāṭ svīyadāsadāsībhiruttamam || 62 ||
[Analyze grammar]

atha rātriḥ samāyātā candrakāntisamanvitā |
pradarśanāni ramyāṇi muninā darśitāni ca || 63 ||
[Analyze grammar]

nṛtyānyapi ca nārīṇāṃ mahotsavāśca darśitāḥ |
mallānāṃ carayuddhāni darśitāni śubhānyapi || 64 ||
[Analyze grammar]

saṃgītāni ca daivāni vādyāni cottamāni ca |
gāndharvarāgarāgiṇyo darśitā maṇimūlikāḥ || 65 ||
[Analyze grammar]

vyākhyānāni rañjanāni hāsyānyapi kṛtāni ca |
dyūtānyapīndrajālāni naṭanartanakāni ca || 66 ||
[Analyze grammar]

dṛṣṭibandhāni cānyāni darśitāni niśārdhake |
atha teṣāṃ śayaneṣu ratnasvarṇamayeṣu ca || 67 ||
[Analyze grammar]

puṣpānviteṣu mṛduṣu nāryaḥ sevāṃ pracakrire |
rājā divyāṃganābhiśca sevyate śayanottame || 68 ||
[Analyze grammar]

evaṃ sumanasastasya ṛṣermaṇeḥ prabhāvataḥ |
rājā sainyāni ca sukhaṃ hṛṣṭāḥ prasuṣupustataḥ || 69 ||
[Analyze grammar]

prātarutthānakāryārthaṃ vādyāni vividhāni ca |
avādyanta kumārīṇāṃ gāyanaiḥ saha sarvaśaḥ || 70 ||
[Analyze grammar]

snātvā rājā jalapānaṃ kṛtvā bhakṣyaṃ vidhāya ca |
sasainyastvarito gauramukhasya pūjanāya vai || 71 ||
[Analyze grammar]

āyayau parṇaśālāyāṃ yatrāste tu maṇirmuniḥ |
tataḥ kumāryo bhṛtyāśca sarvāṇyapi gṛhāṇi ca || 72 ||
[Analyze grammar]

gṛhopaskaraṇādīni bhojyapeyāni sarvaśaḥ |
antardhānaṃ gataṃ sarvaṃ kṣaṇād vanaṃ babhūva tat || 73 ||
[Analyze grammar]

sa rājā vismayāpannaścintayāmāsa vīkṣya tat |
kathamevaṃ maṇirmahyaṃ bhavatīti punaḥ punaḥ || 74 ||
[Analyze grammar]

cintāmaṇimimaṃ tvasya harāmīti vicintya saḥ |
natvā''śramabahirbhāge gatvā tūvāca mantriṇam || 75 ||
[Analyze grammar]

virocana muniṃ yāhi yācanāṃ kuru vai maṇeḥ |
sa tamṛṣiṃ samāgatya maṇiṃ yācitumudyataḥ || 76 ||
[Analyze grammar]

ratnānāṃ bhājanaṃ rājā maṇiṃ tasmai pradīyatām |
amātyenaivamuktastu kruddho gauramukho'bravīt || 77 ||
[Analyze grammar]

rājā dātā bhavennityaṃ pratigrāhī tu bhūsuraḥ |
tvaṃ ca rājā svayaṃ bhūtvā yācase dīnavat katham || 78 ||
[Analyze grammar]

ayogyastvaṃ maṇeḥ pātraṃ nāsi mā yācanāṃ kuru |
trailokyaṃ yasya vaśagaṃ svargaṃ pātālamityapi || 79 ||
[Analyze grammar]

meruḥ ratnākarāścāpi tathāpyaho daridratā |
brāhmaṇasya dhane vāñchāṃ karoṣi nyāyavarjitām || 80 ||
[Analyze grammar]

atṛptasyā'jñāninastu sarve syurviṣayā gṛhe |
tathāpi tṛṣṇayā śāntiṃ nādhigacchati pāpavān || 81 ||
[Analyze grammar]

evaṃ brūhi durācāraṃ rājānaṃ durjayaṃ svayam |
gaccha drutaṃ ca yāvatte vighnaḥ kaścinna jāyate || 82 ||
[Analyze grammar]

dūto jagāma rājānaṃ proktavāṃśca yathocitam |
krudhā nīlākhyasāmantaṃ rājā''ha gaccha mā ciram || 83 ||
[Analyze grammar]

viprasya maṇimāhṛtya tūrṇamehi mamāntikam |
nīlo yayau tathā śīghraṃ maṇeḥ kuṭyāṃ pragacchati || 84 ||
[Analyze grammar]

tāvanmaṇestu nirjagmuḥ koṭiśaḥ śastrapāṇayaḥ |
yoddhāraḥ sarathāścānye sadhvajāścāsicarmiṇaḥ || 85 ||
[Analyze grammar]

sadhanustūṇīrabāṇāḥ śaktibhūśuṇḍikānvitāḥ |
pañcadaśākṣauhiṇyaśca pañcadaśa ca nāyakāḥ || 86 ||
[Analyze grammar]

nāmabhiḥ suprabho dīptitejāśca śubhadarśanaḥ |
sukāntiḥ sundaraḥ sundaḥ pradyumnaḥ sumanāḥ śubhaḥ || 87 ||
[Analyze grammar]

suśīlaḥ sukhadaḥ śambhuḥ sudāntaḥ soma ityapi |
suraśmiśceti te sarve yodhayāmāsurulbaṇāḥ || 88 ||
[Analyze grammar]

bhūśuṇḍikāstathā śūlāḥ khaḍgāni ca dhanūṃṣi ca |
patanti ca gadā vajrāḥ śaktayaśca suyodhinām || 89 ||
[Analyze grammar]

ratho rathaṃ parivārya tasthau gajo gajaṃ tathā |
hayo hayaṃ padātiśca padātiṃ prasasāra vai || 90 ||
[Analyze grammar]

raṇe tvavirate tatra nadī raktasamutthitā |
rājñaḥ sacivo visaṃjñaḥ sasainyaśca hato raṇe || 91 ||
[Analyze grammar]

durjayastu svayaṃ tatra maṇijaiḥ saṃyuyodha ha |
avaśiṣṭasya sainyasya sarvaṃ kadanamābabhau || 92 ||
[Analyze grammar]

atha hetṛprahetṛbhyāṃ śruto jāmeḥ raṇo mahān |
yudhyatastau sahāye'sya camvaḥ pañcadaśolbaṇāḥ || 93 ||
[Analyze grammar]

nāyakāḥ pañca ca daśa preṣitā raṇamūrdhani |
ye punarnotthitā naṣṭā nāmatastān prakarṇaya || 94 ||
[Analyze grammar]

praghaso vighasaścāpi saghasaścāśaniprabhaḥ |
vidyutprabhaḥ sughoṣaśca pronmattākṣaḥ pratardanaḥ || 95 ||
[Analyze grammar]

agnidanto'gnitejāśca bāhuḥ śakro virodhakaḥ |
bhīmakarmā vipracittiḥ daiteyāḥ paramāyudhāḥ || 96 ||
[Analyze grammar]

mahāmāyā yuyudhuste maṇijairyodhṛpuṃgavaiḥ |
pañcadaśākṣauhiṇyaśca daiteyānāṃ hatāstu tāḥ || 97 ||
[Analyze grammar]

tāvat hetā prahetā cāyayatuḥ sainyakoṭibhiḥ |
vidyut suvidyuśca tāvat svargeśāvasurāvubhau || 98 ||
[Analyze grammar]

triṃśadakṣauhiṇīyuktau śrutvā yuddhe sahāyadau |
āyayaturhimadeśe kampitā'bhūdvasundharā || 99 ||
[Analyze grammar]

raktavāhā nadī tatra tvabdhiṃ prāptuṃ drutaṃ gatā |
atha gauramukho dṛṣṭvā'nantaṃ sainyaṃ tu rakṣasām || 100 ||
[Analyze grammar]

sasmāra śrīkṛṣṇanārāyaṇaṃ maṇipatiṃ prabhum |
śrīhariḥ puratastasya pītavāsāḥ khagāsanaḥ || 101 ||
[Analyze grammar]

samāgatya samuvāca vada kiṃ kāryamatra me |
ṛṣiḥ provāca bhagavan jahīmaṃ durjayaṃ nṛpam || 102 ||
[Analyze grammar]

daiteyāṃśceti vai śrutvā cakraṃ mumoca daityahā |
koṭisūryasamaṃ cakraṃ bhasmīcakāra durjayam || 103 ||
[Analyze grammar]

sainyānyapi ca rakṣāṃsi naiko'pyatrā'vaśiṣyate |
uvāca nimiṣeṇedaṃ nihataṃ dānavaṃ kulam || 104 ||
[Analyze grammar]

araṇye'smiṃstatasvetannamiṣāraṇyasaṃjñitam |
bhaviṣyati yathārthaṃ ca ṛṣīṇāṃ sanniveśanam || 105 ||
[Analyze grammar]

ahaṃ ca yajñapuruṣa etasmin vanagocare |
nāmnā yājyāḥ sadā ceme pañcadaśa ca nāyakāḥ || 106 ||
[Analyze grammar]

kṛte yuge kramādete syurnṛpā maṇijā ime |
evamuktvā maṇiṃ nītvā devo'ntardhānamāgataḥ || 107 ||
[Analyze grammar]

dvijo'pi svāśrame tasthau mudā paramayā yutaḥ |
sainyānyapi ca sarvāṇi śrīviṣṇau līnatāṃ yayuḥ || 108 ||
[Analyze grammar]

durjayaḥ śrīharau tatra līno babhūva yogataḥ |
cakrahatāni sainyāni svargaṃ gatāni yogataḥ || 109 ||
[Analyze grammar]

evaṃ nārāyaṇasyāṃśā uktā maṇyudbhavāḥ priye |
paṭhanāchravaṇāccāsya muktiḥ syāt svargamityapi || 110 ||
[Analyze grammar]

atha gauramukho vipra ārirādhayiṣurharim |
yuddhadurītanāśārthaṃ prabhāsakṣetramāyayau || 111 ||
[Analyze grammar]

saurāṣṭre raivatī bhūmau snātvā dāmodarāhvaye |
kuṇḍe nārāyaṇahrade samudre gomatīyute || 112 ||
[Analyze grammar]

prācyāṃ cāpi sarasvatyāṃ cāśvapaṭṭasaro yayau |
kuṃkumavāpikākṣetre lomaśasyāśrame śubhe || 113 ||
[Analyze grammar]

tatrā''jagāma ṛṣirāṭ mārkaṇḍeyo mahāmuniḥ |
lomaśaṃ prathamaṃ natvā mārkaṇḍeyaṃ nanāma saḥ || 114 ||
[Analyze grammar]

maṇeḥ samarpayitāraṃ kṛṣṇanārāyaṇaṃ prabhum |
pratyakṣaṃ vartamānaṃ taṃ gopālakṛṣṇanandanam || 115 ||
[Analyze grammar]

ātmānaṃ ca kṛtārthaṃ vai mene gauramukho muniḥ |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine namaḥ || 116 ||
[Analyze grammar]

itimantraṃ japan devaṃ mārkaṇḍeyaṃ papraccha saḥ |
mṛtānāṃ mokṣaṇārthaṃ ca durītakṣayakārakam || 117 ||
[Analyze grammar]

mayā'tra kimanuṣṭheyaṃ śādhi mamātra tīrthake |
mārkaṇḍeyaśca taṃ prāha kṛṣṇanārāyaṇo hariḥ || 118 ||
[Analyze grammar]

sarveṣāmeva devānāmādyo'tra vartate prabhuḥ |
pratyakṣaṃ taṃ bhaja kṛṣṇanārāyaṇaṃ śriyaḥ patim || 119 ||
[Analyze grammar]

tena muktiśca sarveṣāṃ durītānāṃ ca nāśanam |
bhaviṣyatyeva kṣetre'smin śrāddhāni kuru cātra vai || 120 ||
[Analyze grammar]

ityuktaḥ sa muniḥ śrāddhāni cakre mokṣakāṃkṣayā |
yuddhe mṛtāśca ye teṣāmuddhāraṃ kṛtavān svayam || 121 ||
[Analyze grammar]

vimānaiste gatāḥ sarve'kṣaraṃ dhāma parātmanaḥ |
ayaṃ gauramukhaḥ pūrve janmanyāsīd bhṛguḥ svayam || 122 ||
[Analyze grammar]

tadanvayātmajastveṣo mārkaṇḍeyo munīśvaraḥ |
śrāddhena bodhayāmāsa putrastaṃ pitaraṃ punaḥ || 123 ||
[Analyze grammar]

atha gauramukhastatra jñātvā kṛtvā ca tarpaṇam |
sasmāra sarvajanmāni smṛtvā kṛṣṇanarāyaṇe || 124 ||
[Analyze grammar]

sarvātmanā'rpito bhūtvā yayau dhāmā'kṣarā'bhidham |
layaṃ jagāma sarveśe cā'punarbhavasaṃjñite || 125 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne durjayasya trilokarājyaṃ gauramukhāśrame śrīkṛṣṇanārāyaṇārpitamaṇinā susvāgataṃ cintāmaṇyarthe yuddhaṃ durjayādivināśaḥ gauramukhasya prabhāsā''gamanaṃ muktiścetyādinirūpaṇanāmā dvātriṃśadadhikapañcaśatatamo'dhyāyaḥ || 532 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 532

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: