Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 200 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
nāradasya punarjanma dāsīputratvamityapi |
kadā jātamiti brūhi śrotumicchāmi mādhava || 1 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi kathāṃ divyāṃ sarvathā pāpanāśinīm |
brahmā viśvaṃ vinirmāya sāvitryāṃ gṛhadharmataḥ || 2 ||
[Analyze grammar]

cakāra vīryādhānaṃ ca śatavarṣottaraṃ tu sā |
suṣuve caturo vedān tadaṃgāni ca sarvathā || 3 ||
[Analyze grammar]

ṣaṭtriṃśadrāgiṇīścaiva ṣaḍrāgān tālasaṃyutān |
caturyugāṃśca kālaśca yogāṃśca ṣaṭsukṛttikāḥ || 4 ||
[Analyze grammar]

devasenāṃ mahāṣaṣṭhīṃ kārtikeyapriyāṃ satīm |
mātṛkāsu pradhānāṃ tāṃ bālānāmiṣṭadevatām || 5 ||
[Analyze grammar]

caturvidhaṃ layaṃ mṛtyukanyāṃ vyādhigaṇāṃstathā |
pṛṣṭhādadharmaṃ cālakṣmīṃ vāmapārśvata eva ca || 6 ||
[Analyze grammar]

nābhestu viśvakarmāṇaṃ vasūnaṣṭau mahābalān |
mānasāt caturaḥ putrān kumārān sanakādikān || 7 ||
[Analyze grammar]

mukhāt svāyaṃbhuvaṃ putraṃ śatarūpāsamanvitam |
tānsarvān sṛṣṭikṛdbrahmā sṛṣṭiṃ kartumuvāca ha || 8 ||
[Analyze grammar]

jagmuste ca nahītyuktvā taptuṃ kṛṣṇaparāyaṇāḥ |
cukopa hetunā tena brahmā tasya lalāṭataḥ || 9 ||
[Analyze grammar]

rudrā ekādaśotpannāsteṣāmeko vināśakṛt |
pulastyo dakṣakarṇācca pulaho vāmakarṇataḥ || 10 ||
[Analyze grammar]

dakṣanetrāttathā'triśca vāmanetrāt kratuḥ svayam |
araṇirnāsikārandhrādaṅgirāśca mukhādruciḥ || 11 ||
[Analyze grammar]

bhṛgustu vāmapārśvācca dakṣo dakṣiṇapārśvataḥ |
chāyāyāḥ kardamo jāto nābheḥ paṃcaśikhastathā || 12 ||
[Analyze grammar]

vakṣasaścaiva voḍuśca kaṇṭhadeśācca nāradaḥ |
marīciḥ skandhadeśāccaivā'pāntaratamā galāt || 13 ||
[Analyze grammar]

vasiṣṭho rasanādeśātpracetā adharauṣṭhataḥ |
haṃsaśca vāmakukṣeśca dakṣakukṣeryatistathā || 14 ||
[Analyze grammar]

sṛṣṭiṃ kartuṃ sutānsarvānājñāṃ cakāra viśvasuṭ |
nāradastu tadā prāha yuktiyuktaṃ śubhaṃ vacaḥ || 15 ||
[Analyze grammar]

pūrvamānaya majjyeṣṭhānsanakādīn pitāmaha |
kārayitvā dārayuktānasmānvada jagatpate || 16 ||
[Analyze grammar]

te tapaḥsu yojitāścet saṃsārāya vayaṃ katham |
ekasmāyamṛtaṃ dattamanyasmai tu viṣaṃ katham || 17 ||
[Analyze grammar]

ghore saṃsāravārdhau saṃpatitasya na nistariḥ |
koṭikalpe'pi bhavati tasmātsaṃsārasāgare || 18 ||
[Analyze grammar]

mā'smānpātaya hitakṛtpitā bhūtvā'jñavat pitaḥ |
nārāyaṇaḥ svayaṃ bījaṃ nistārasyeha kathyate || 19 ||
[Analyze grammar]

sarvado bhaktido mokṣapradaścāpi sa eva hi |
bhaktekaśaraṇo bhaktavatsalaḥ karuṇānidhiḥ || 20 ||
[Analyze grammar]

bhaktapriyo bhaktanātho bhaktānugrahakārakaḥ |
bhaktārādhyo bhaktasādhyaḥ sa eva tārakaḥ svayam || 21 ||
[Analyze grammar]

vihāya taṃ paraṃbrahma ko mūḍho viṣaye bhramet |
kṛṣṇasevāmṛtaṃ tyaktvā viṣamaśnāti ko'budhaḥ || 25 ||
[Analyze grammar]

viṣayā naśvarāḥ sarve tucchāśca mṛtyuhetavaḥ |
svapnavanna sthirāḥ santi dīpajvālāgravartanāḥ || 23 ||
[Analyze grammar]

baḍiśapiṣṭavat matsyāpātā'bhikārakā iva |
duḥkhadā mṛtyudāstāpāḥ kastānseveta sanmatiḥ || 24 ||
[Analyze grammar]

tasmādayaṃ brahmabhājo brahmānvayaprakāśakāḥ |
vicintayāmo brahmaiva na kurmaḥ sarjanaṃ pitaḥ || 25 ||
[Analyze grammar]

ityuktvā nārado mauno'bhavat pratyuttarecchukaḥ |
tāvadbrahmā'bhavat kruddhaḥ provāca sphuritā'dharaḥ || 16 ||
[Analyze grammar]

nārad tvaṃ piturvākyamanādṛtyā'bhimānavān |
jñānīvopadiśanmāṃ ca niṣedhasi tu sarjanam || 27 ||
[Analyze grammar]

tasmājjñānavihīnastvaṃ bhava yoṣitsu lampaṭaḥ |
sthirayauvanayuktānāṃ surūpāṇāṃ vilāsakṛt || 28 ||
[Analyze grammar]

pañcāśatkāminīnāṃ tvaṃ bhartā śṛṃgāravidbhava |
śṛṃgāraśāstravettā ca mahāśṛṃgārakārakaḥ || 29 ||
[Analyze grammar]

nānāśṛṃgāravijñānāṃ gurūṇāṃ ca gururbhava |
gandharvāṇāmagragaṇyo gāyakaḥ susvaro bhava || 30 ||
[Analyze grammar]

vīṇāvādananiṣṇātaḥ sarvadā sthirayauvanaḥ |
bhaviṣyasi na sandeho dvilakṣābdasujīvanaḥ || 31 ||
[Analyze grammar]

punarmadīyaśāpena dāsīputro bhaviṣyasi |
tadā vaiṣṇavasaṃsargād vaiṣṇavocchiṣṭabhojanāt || 32 ||
[Analyze grammar]

śrīkṛṣṇasya prasādena bhaviṣyasi mamātmajaḥ |
jñānaṃ dāsyāmi te divyaṃ punareva purātanam || 33 ||
[Analyze grammar]

adhunā bhava naṣṭastvaṃ matsuto nipata dhruvam |
nāradaḥ prāha pitaraṃ krodhaṃ saṃhara viśvasṛṭ || 34 ||
[Analyze grammar]

śapetparityajedvidvān putramutpathagāminam |
tapasvinaṃ sutaṃ śaptuṃ kathamarhasi me pitaḥ || 35 ||
[Analyze grammar]

yatra janiśca me tatra vaiṣṇavatvaṃ sadā bhavet |
na jahātu harerbhaktirmāṃ vedo dehi me varam || 26 ||
[Analyze grammar]

janma yadi mahallakṣmīsampadvatsu bhavedapi |
bhaktihīnaṃ tu tatsarvamadhamaṃ cā'gatipradam || 37 ||
[Analyze grammar]

sūkare'pi yadi janma jātismaraṃ bhavedyadi |
bhaktiyuktaṃ tu tacchreṣṭhaṃ golokadhāmadaṃ hi tat || 38 ||
[Analyze grammar]

śrīhareścaraṇe bhaktirmadhu divyaṃ prakīrtitam |
tadaśnatāṃ vaiṣṇavānāṃ pādapūtā dharā bhavet || 39 ||
[Analyze grammar]

tīrthāni vaiṣṇavānāṃ tu sparśamicchanti sarvadā |
pāpināṃ snānasaṃsṛṣṭapāpānāṃ kṣālanāya vai || 40 ||
[Analyze grammar]

śrīkṛṣṇamantragrahaṇānnarā muktā bhavanti vai |
koṭimuktā nāmagrahājjātā jāyanta eva ca || 41 ||
[Analyze grammar]

bhaviṣyanti tathā muktā nāmabhaktyā tu koṭiśaḥ |
koṭijanmārjita pāpapuñjā naśyanti mantrataḥ || 42 ||
[Analyze grammar]

śuddhyanti ca bhavantyeva muktā naiṣkarmyamātrataḥ |
pūrvaṃ cāpi kṛtaṃ karma nāmnā nirmūlayanti te || 43 ||
[Analyze grammar]

gṛhaṃ dāsāṃstathā dāsīrapatyāni ca bāndhavān |
sutāndārāṃstathā śiṣyānsevakāṃśca kuṭumbinaḥ || 44 ||
[Analyze grammar]

yo darśayati sanmārgaṃ sopi sadgatimṛcchati |
sa kiṃguruḥ sa kiṃtātaḥ sa kiṃsvāmī sa kiṃsutaḥ || 45 ||
[Analyze grammar]

yo darśayatyasanmārgaṃ taistairviśvasito janaḥ |
yaśca kṛṣṇapadāmbhoje bhaktiṃ dātumanīśvaraḥ || 46 ||
[Analyze grammar]

tvaṃ na dadāsi me bhaktiṃ nirodhayasi māmuta |
tatastvamapi vedā''syā'pūjyo bhava jagattraye || 47 ||
[Analyze grammar]

ityuktvā nāradastatra virarāma kṣaṇaṃ yataḥ |
viśvasṛjaśca śāpena gandharvaśca babhūva ha || 48 ||
[Analyze grammar]

gandharvarājasya patnyāmupabarhaṇanāmadhṛk |
kathayāmi suvistīrṇaṃ tadvṛttāntaṃ niśāmaya || 49 ||
[Analyze grammar]

gandharvarājaḥ sarveṣāṃ gandharvāṇāmadhiprabhuḥ |
paramaiśvaryasaṃyuktaḥ putrahīno'bhavaddhi saḥ || 50 ||
[Analyze grammar]

gurvājñayā puṣkare saḥ tapaścacāra dāruṇam |
dadau tasmai vaśiṣṭhaśca stotraṃ tu dvādaśākṣaram || 51 ||
[Analyze grammar]

śivasya kavacaṃ mantraṃ varṣaśataṃ jajāpa saḥ |
nirāhārastapaḥ kurvan dadarśa purataḥ śivam || 52 ||
[Analyze grammar]

mahattejaḥsvarūpaṃ ca bhaktānugrahakārakam |
īṣaddhāsaṃ prasannāsyaṃ tapasyāphaladāyakam || 53 ||
[Analyze grammar]

śaraṇāgatabhaktāya dātāraṃ sarvasampadām |
triśūlapaṭṭiśadharaṃ vṛṣasthaṃ candraśekharam || 54 ||
[Analyze grammar]

taptasvarṇajaṭājūṭaṃ nīlakaṇṭhaṃ trinetrakam |
nāgayajñopavītaṃ ca carmavastraṃ subhaktidam || 55 ||
[Analyze grammar]

dṛṣṭvā nanāma gandharvarājaḥ sa daṇḍavat bhuvi |
tuṣṭāva paramantreṇa prasannaṃ dhavalaṃ haram || 56 ||
[Analyze grammar]

varaṃ vṛṇuṣveti harastaṃ provāca tapasvinam |
sa yayāce harerbhaktiṃ bhaktaṃ putraṃ ca vaiṣṇavam || 57 ||
[Analyze grammar]

śaṃbhuḥ prāha kṛtārthastvaṃ sarvaṃ bhaktau pratiṣṭhitam |
varādekād vṛtaṃ sarvamanyaccarvitacarvaṇam || 58 ||
[Analyze grammar]

yasya bhaktirharau tasya sarvaṃ caiśvaryamasti hi |
sarvāśca siddhayastasya na nyūnaṃ vidyate'pyaṇu || 59 ||
[Analyze grammar]

saḥ samarthaḥ sarvaviśvān pātuṃ kartuṃ bhavediha |
ātmanaḥ kulakoṭiṃ ca śataṃ mātāmahasya ca || 60 ||
[Analyze grammar]

puruṣāṇāṃ samuddhṛtya golokaṃ dhāma yāti saḥ |
koṭijanmaprapāpāni hatvā dāsyaṃ harerlabhet || 61 ||
[Analyze grammar]

tāvatpatiśca patnī ca sutāḥ putrā dhanādayaḥ |
sukhaṃ duḥkhaṃ nṛṇāṃ tāvad yāvadbhaktirharau nahi || 62 ||
[Analyze grammar]

harau bhaktiḥ kalpavṛkṣaḥ sarvepsitaṃ dadāti vai |
bhaktirmahāṃstīkṣṇakhaḍgaḥ karmadrumūlakṛntanaḥ || 63 ||
[Analyze grammar]

harau tu mānase lagne sarvaṃ siddhaṃ bhavatyapi |
yeṣāṃ tu sukṛtaṃ śreṣṭhaṃ teṣāṃ putrāstu vaiṣṇavāḥ || 64 ||
[Analyze grammar]

bhavantyuddhārayantyeva kulakoṭiṃ tu sevayā |
sukhe vaiṣayike yadvā sāmrājye pārameṣṭhyake || 65 ||
[Analyze grammar]

prāpte sarvavidhe cāpi maṃgale naiva tuṣyati |
bhaktirbhaktaśca putraḥ syādityekātsarvamarthitam || 66 ||
[Analyze grammar]

caritārthaḥ pumānekādīdṛśāttu varottamāt |
kiṃ vareṇa dvitīyena yasmāt tṛptirna śāśvatī || 67 ||
[Analyze grammar]

vaiṣṇavānāṃ dhanaṃ śreṣṭhaṃ kṛṣṇe bhaktirhi śāśvatī |
sañcitaṃ bhaktidāsyaṃ yat sarvaṃ tena hi sañcitam || 68 ||
[Analyze grammar]

yadyapi tvarthitaṃ śreṣṭhaṃ sarvasmāchreṣṭhameva ca |
tathāpi na vayaṃ dātuṃ samarthāstādṛśaṃ varam || 69 ||
[Analyze grammar]

varayā'nyaṃ varaṃ rājan yatte manasi vartate |
mahendratvamamaratvaṃ brahmatvamīśatāṃ labha || 70 ||
[Analyze grammar]

siddhīryogaṃ ca vijñānaṃ mṛtyuñjayabalaṃ tathā |
sarvaṃ dāsyāmi labha tat kṛṣṇadāsyaṃ tyaja dhruvam || 71 ||
[Analyze grammar]

śrutvā gandharvarājaścovāca śrīśaṃkaraṃ tadā |
yatpakṣmacālanenaiva brahmādeḥ patanaṃ bhavet || 72 ||
[Analyze grammar]

tadbrahmatvaṃ mahendratvamamaratvaṃ na me priyam |
siddhayaśca mahaiśvaryaṃ yogo mṛtyuñjayastathā || 73 ||
[Analyze grammar]

na me'styatipriyaṃ deva jñānaṃ ca bhaktimantarā |
sālokyasārṣṭisāmīpyasāyujyaikatvamityapi || 74 ||
[Analyze grammar]

vaiṣṇavā nahi vāñcchanti vinā tatsevanaṃ kvacit |
vāñcchanti dāsyabhaktiṃ ca śāśvatīṃ svāpajāgratoḥ || 75 ||
[Analyze grammar]

tasmāt taddāsyabhaktiṃ ca bhaktaputraṃ vṛṇomyaham |
anyatsarvaṃ parityajya tuṣṭāt tvatto varapradāt || 76 ||
[Analyze grammar]

na vā dāsyasi cecchaṃbho duṣkṛtaṃ me'sti niścitam |
śiraśchitvā sannidhau te pradāsyāmi hutāśane || 77 ||
[Analyze grammar]

śrutvā kṛpānidhirbhaktadayāluḥ prāha śaṃkaraḥ |
labhasva śrīharerdāsyabhaktiṃ putraṃ suvaiṣṇavam || 78 ||
[Analyze grammar]

gāndharvavidyākuśalaṃ cirāyuṣaṃ jitendriyam |
jñāninaṃ gurubhaktaṃ ca śaśvatsusthirayauvanam || 79 ||
[Analyze grammar]

varaṃ datvā yayau śaṃbhurgandharvaḥ svālayaṃ yayau |
kālena tasya bhāryāyāṃ lebhe janma ca nāradaḥ || 80 ||
[Analyze grammar]

vaśiṣṭhastannāma cakre gandhamādanaparvate |
upabarhaṇanāmā'sau gandharvaḥ khyātimāptavān || 81 ||
[Analyze grammar]

upārthaścādhiko bodhyaḥ pūjyaśca barhaṇārthakaḥ |
adhikapūjya ityarthe upabarhaṇa nāma tat || 82 ||
[Analyze grammar]

cakāra saḥ sutajanmamahotsavaṃ mudānvitaḥ |
dadau ratnāni dhānyāni dravyāṇi hīrakāṇi ca || 83 ||
[Analyze grammar]

dhanāni kṣetravastrāṇi paśūn dānāni bhūriśaḥ |
upabarhaṇagandharvo vaśiṣṭhānmantramuttamam || 84 ||
[Analyze grammar]

prāpya kṛṣṇā''rādhanāyāścakāra duṣkaraṃ tapaḥ |
gaṇḍakyāḥ saritastīre vṛkṣajālasamāvṛte || 85 ||
[Analyze grammar]

tapantaṃ projjvalaṃ prāptayauvanaṃ sumanoharam |
dṛṣṭvā kāmāt tadā mūrchāmavāpuḥ pramadā muhuḥ || 86 ||
[Analyze grammar]

snānārthaṃ ca jalāptyarthaṃ yā yāstatra samāgatāḥ |
gandharvapatnyastāḥ sarvā mumuhuḥ kāmabhāvataḥ || 87 ||
[Analyze grammar]

tāśca tīvraṃ tapaḥ kṛtvā prāṇān santyajya yogataḥ |
pañcāśat tā babhūvuśca kanyāścitrarathasya vai || 88 ||
[Analyze grammar]

upabarhaṇagandharvaṃ tāśca taṃ vavrire patim |
kāmukyaḥ kanyakā mālā dadustasmai tapasvine || 89 ||
[Analyze grammar]

patnyastasya babhūvuśca tābhiḥ saha yayau gṛham |
divyaṃ dvilakṣavarṣaṃ ca tābhiḥ reme sa kāmukaḥ || 90 ||
[Analyze grammar]

atha kālāntare satyaloke devasamājake |
sabhāyāṃ brahmaṇastatra jagāma gāyanaṃ jagau || 91 ||
[Analyze grammar]

tatra rambhā'psaronṛtyakrame tu samupasthite |
tasyā ūrū stane rūpaṃ dṛṣṭvā mūrchāmavāpa saḥ || 92 ||
[Analyze grammar]

kāmavegena sattvapraskhalanaṃ saṃbabhūva ha |
tyaktvā saṃgītamevā'yaṃ niṣasāda sabhātale || 93 ||
[Analyze grammar]

uccaiḥ prajahasurdevā brahma krodhācchaśāpa tam |
upabarhaṇa jānāsi pañcāśatpramadāpatiḥ || 94 ||
[Analyze grammar]

bhūtvāpi mohamāpanno raṃbhāṃ dṛṣṭvā hyadhīravat |
tasmādvihāya gāndharvī tanuṃ śūdro bhava drutam || 95 ||
[Analyze grammar]

tatra prāpya harerbhaktiṃ sāttvatānāṃ samāgamam |
punaḥ kāle samāpanne matputrastvaṃ bhaviṣyasi || 96 ||
[Analyze grammar]

vinā vipattimahimā sukhaśāntyorbhavennahi |
ataḥ kramātsukhaṃ duḥkhaṃ sarveṣāṃ bhāvyameva yat || 97 ||
[Analyze grammar]

ityuktvā virarāmā'sau brahmā lokapitāmahaḥ |
upabarhaṇagandharvo jagāma svagṛhaṃ prati || 98 ||
[Analyze grammar]

sarvāḥ patnīḥ samāhūya vṛttāntamabhidhāya ca |
āsane yogamāsthāya jahau tāṃ tanumādarāt || 99 ||
[Analyze grammar]

mūlādhāraṃ svādhiṣṭhānaṃ maṇipūramanāhatam |
viśuddhamājñācakraṃ ca bhittvā ṣaṭcakrameva saḥ || 100 ||
[Analyze grammar]

iḍāṃ suṣumṇāṃ medhāṃ ca piṃgalāṃ prāṇahāriṇīm |
sarvajñānapradāṃ cāpi manaḥsaṃyaminīṃ tathā || 101 ||
[Analyze grammar]

viśuddhāṃ ca niruddhāṃ ca vāyusaṃcāriṇīṃ tathā |
tejaḥśuṣkarīṃ caiva balapuṣṭikarīṃ tathā || 102 ||
[Analyze grammar]

buddhisaṃcāriṇīṃ caiva jñānajṛmbhaṇakāriṇīm |
etāḥ ṣoḍaśadhā nāḍīrbhitvā haṃsaṃ manoyutam || 103 ||
[Analyze grammar]

brahmarandhraṃ samānīyā''tmānaṃ yuyoja keśave |
dehaṃ tatyāja yogīndraḥ samprāpa brahma śāśvatam || 104 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne brahmaṇā sāvitryāṃ mānasaputrā utpāditāḥ nāradotpattiḥ sṛṣṭyarthaṃ niyoge nāradasya tanniṣedhaḥ brahmaṇaḥ śāpādupabarhaṇākhyagandharvabhavanam punaḥ brahmasabhāyāṃ gāyanakāle śāpāt tanutyāgaścetyādinirūpaṇanāmā dviśatatamo'dhyāyaḥ || 200 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 200

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: