Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 185 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
hare himālayaṃ prāpte pārvatyā śaṃbhulabdhaye |
kṛtaṃ kiṃ śaṃbhunā cāpi kiṃ kṛtaṃ tad vadasva me || 1 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
satī tepe harārthaṃ ca harastepe satīkṛte |
dvayoryatno'bhavadvegānmahālakṣmi nibodha me || 2 ||
[Analyze grammar]

kāṃścid gaṇavarānśāntānnandyādīnavagṛhya saḥ |
gaṃgāvatāramagamat himavatprasthamīśvaraḥ || 3 ||
[Analyze grammar]

yatra gaṃgā brahmalokātprathamaṃ patitā girau |
tapaḥprāraṃbhamakarot sthitvā tatra vaśī haraḥ || 4 ||
[Analyze grammar]

ekāgraṃ cintayāmāsa svātmānaṃ brahma yatparam |
dhyānasthitā gaṇāḥ kecitkecitsevāparāstadā || 5 ||
[Analyze grammar]

ke'pi maunaparāścāsan dvārapāḥ kecanā'bhavat |
etasminnantare tatra jagāma himabhūdharaḥ || 6 ||
[Analyze grammar]

praṇanāma prabhuṃ rudraṃ tuṣṭāva ca kṛtāṃjaliḥ |
devadeva mahādeva yogirūpa namo'stu te || 7 ||
[Analyze grammar]

nirguṇāya saguṇāya līlākārāya te namaḥ |
paripūrṇāya vikṛtirahitāya ca te namaḥ || 8 ||
[Analyze grammar]

śāntāya sukharūpāya brahmaṇe te namonamaḥ |
tapaḥphalapradātre te tapaḥsthāya namonamaḥ || 9 ||
[Analyze grammar]

abahirbhogakārāya namaste paramātmane |
paramātmasvarūpāya te satīpataye namaḥ || 10 ||
[Analyze grammar]

bhāgyodayaphalaṃ me'tra tvāgatastvaṃ mama gṛhe |
sanāthaṃ kṛtavān māṃ tvaṃ prabho sādhusukhaprad || 11 ||
[Analyze grammar]

adya me saphalaṃ janma saphalaṃ jīvanaṃ mama |
adya me saphalaṃ sarvaṃ yadatra tvaṃ samāgataḥ || 12 ||
[Analyze grammar]

jñātvā'nanyaṃ tava dāsaṃ cājñāṃ dehi yadi prabho |
tvatsevāṃ tu sadā prītyā kuryāṃ dāsyavidhānataḥ || 13 ||
[Analyze grammar]

śrutvā netre samunmīlya dṛṣṭvā'grasthaṃ himālayam |
prītyā provāca śailendraṃ dhyānayogasthito haraḥ || 14 ||
[Analyze grammar]

tava pṛṣṭhe tapastaptuṃ rahasyamahamāgataḥ |
yathā na kopi nikaṭe samāyādvai tathā kuru || 15 ||
[Analyze grammar]

tvamāśrayo muniyogiyatisanyāsināṃ tathā |
devarṣiyakṣagandharvarākṣasadvijanākinām || 16 ||
[Analyze grammar]

tapodhāmā mahātmā'si gaṃgāpūto'si sarvadā |
sadā paropakārī ca girīṇāmadhipo mahān || 17 ||
[Analyze grammar]

ahaṃ tapaścarāmyatra gaṃgāvataraṇe sthale |
nirvighnaṃ me tapo bhūyātsāhāyyaṃ sevanaṃ kuru || 18 ||
[Analyze grammar]

śrutvā śailastadā śaṃbhuṃ praṇayādidamabravīt |
kariṣye sarvathā rakṣāṃ vighnaṃ tapasi mā bhavet || 19 ||
[Analyze grammar]

nirvighnaṃ kuru deveśa svatantraḥ parama tapaḥ |
kariṣye'haṃ tathā sevāṃ dāsavanniyatasthitaḥ || 20 ||
[Analyze grammar]

devendrādadhikaṃ manye svamanugrahabhājanam |
aprāpyaścogratapasā sa tvaṃ svayamupasthitaḥ || 21 ||
[Analyze grammar]

no'nyo'sti puṇyavānmatto yatpṛṣṭhe tapasi sthitaḥ |
gacchāmyājñāpālanārthaṃ prasanno bhava sarvadā || 22 ||
[Analyze grammar]

ityuktvā svasthalaṃ gatvā'mātyādīnāha sarvathā |
yāntu gaṃgāvataraṇe parito rakṣaṇāya vai || 23 ||
[Analyze grammar]

tapaḥ karoti deveśo matprasthe dhyānasaṃsthitaḥ |
tatrā'dyaprabhṛti kopi mā yātu svaḥ paropi vā || 24 ||
[Analyze grammar]

gamiṣyati janaḥ kaścittatra cettaṃ mahākhalam |
daṇḍayiṣye viśeṣeṇa śaṃkarasya kṛte'pyaham || 25 ||
[Analyze grammar]

ājñāpyā'tha svayaṃ śailaḥ satpuṣpaphalasaṃcayam |
samādāya svatanayāsahito'gāt śivāntikam || 26 ||
[Analyze grammar]

natvā cāgre phalādīni nidhāya prāha śaṃkaram |
bhagavan tanayā me tvāṃ sevituṃ pārvatī satī || 27 ||
[Analyze grammar]

sakhībhyāṃ sahitā''nītā sevane'styutsukā tava |
anujānīhi tāṃ nātha mayi te yadyanugrahaḥ || 28 ||
[Analyze grammar]

atha tāṃ śaṃkaro'paśyatprathamārūḍhayauvanām |
phullendīvarapuṣpābhāṃ pūrṇacandrasamānanām || 29 ||
[Analyze grammar]

surūpāṃ ca viśālākṣīṃ svarṇakāntisamujjvalāma |
rājīvakuḍmalaprakhyaghanapīnadṛḍhastanīm || 30 ||
[Analyze grammar]

tanumadhyāṃ sthūlaśroṇīṃ trivalīyukkṛśodarīm |
sthalapadmapratīkāśapādasaundaryarājitām || 31 ||
[Analyze grammar]

tapaso bhraśane śaktāṃ komalāṃ kāmavardhinīm |
dṛṣṭvā nyamīlayannetre śīghraṃ dadhyau svarūpakam || 32 ||
[Analyze grammar]

prāha śailastadā śaṃbhuṃ paśya māṃ śaraṇāgatam |
na tvāṃ jānanti śāstrāṇyatītaṃ vāṅmanasoḥ sadā || 33 ||
[Analyze grammar]

atadvyāvṛttitastvāṃ cā'bhidhatte śrutirīśvarī |
yeṣu kṛpā tvayā kṣiptā bhaktā jānanti te haram || 34 ||
[Analyze grammar]

sabhāgyo'haṃ prasādātte matvā dāsaṃ kṛpāṃ kuru |
anayā sutayā svāmin seviṣye'nvahamādarāt || 35 ||
[Analyze grammar]

śrutvā netre samunmīlya devadevo'bravīttadā |
kumārīṃ sadane tyaktvā sevāṃ kuru mamā'cala || 36 ||
[Analyze grammar]

śailaḥ prāha kathaṃ putrīṃ nā'nayeyaṃ vada prabho |
śaṃbhuḥ prāha sadā nārī māyā vighnaṃ tapasvinām || 37 ||
[Analyze grammar]

tapasvī yuvatīsaṃgāttapasā bhraśyati dhruvam |
atastapasvinā śaila na kāryaṃ strīprasaṃjanam || 38 ||
[Analyze grammar]

śrutvaivaṃ ca tadā natvā bhavānī vākyamabravīt |
yayā śaktyā tvayā rudra tapaḥ saṃkriyate'dhunā || 39 ||
[Analyze grammar]

sā śaktiḥ prakṛtirmūlā tvayi tiṣṭhati sā satī |
tvāṃ vinā tu kathaṃ cārcyo vandyo dhyeyo bhaviṣyasi || 40 ||
[Analyze grammar]

śaṃbhuḥ prāha prakṛtiṃ tāṃ vināśya tapasā tataḥ |
sthāsyāmyahaṃ parabrahmasvarūpo'vikṛtaḥ sukhī || 41 ||
[Analyze grammar]

kālyuvāca tadā śaṃbhuṃ prakṛtidhvaṃsanasthitiḥ |
sā kiṃ prakṛtiranyā vā vicāryaiva samucyatām || 42 ||
[Analyze grammar]

tadānīmapi sā brāhmī sthitiḥ prakṛtirucyate |
idānīṃ śāṃbhavī sā ca sthitiḥ prakṛtirucyate || 43 ||
[Analyze grammar]

prakṛteḥ paramaścet tvaṃ kimarthaṃ tapase tapaḥ |
prakṛterantaraścet tvaṃ kathaṃ satīṃ niṣedhasi || 44 ||
[Analyze grammar]

kiṃ bahūktena yogīśa yadarthaṃ tapase tapaḥ |
pratyakṣaṃ balavatsarvapramāṇebhyastathā'tra tat || 45 ||
[Analyze grammar]

sa cāhaṃ puruṣo'si tvaṃ mayaiva saguṇo bhavān |
māṃ vinā tvaṃ nirīhaḥ sanna kiṃcitkartumarhasi || 46 ||
[Analyze grammar]

evaṃsthite na bhettavyaṃ matsānnidhye'pi nirguṇa |
śaṃbhuḥ prāha tadā devīṃ yadyahaṃ brahma nirguṇaḥ || 47 ||
[Analyze grammar]

nirlepaścāpyakartā cā'bhoktā hyātmā niraṃjanaḥ |
tadā sevāṃ kuru saumye tvaṃ kariṣyasi kinnu mām || 48 ||
[Analyze grammar]

pitrā bināpi sā kālī sakhībhyāṃ saha nityaśaḥ |
sevāyāṃ vartate nityaṃ sā śaṃbhoranapāyinī || 49 ||
[Analyze grammar]

idameva mahaddhairyaṃ dhīrāṇāṃ sutapasvinām |
vighnasvarūpayā cāpi kṛtavighnairna hanyate || 50 ||
[Analyze grammar]

kālī prakṣālya caraṇau papau taccaraṇodakam |
vahniśaucena vastreṇa cakre tadrātramārjanam || 51 ||
[Analyze grammar]

ṣoḍaśabhirupacāraiḥ sampūjya vidhivaddharam |
punaḥ punaḥ praṇamyaiva yayau kvacitpiturgṛham || 52 ||
[Analyze grammar]

bahule samaye yāte sasakhī śaṃkarāśrame |
vitene sundara gānaṃ sutālaṃ smaravardhanam || 53 ||
[Analyze grammar]

visismiye vīkṣamāṇā sakāmā śaṃkaraṃ prabhum |
śaṃkaro'pi kvacittāṃ saṃcintayatyeva sarvathā || 54 ||
[Analyze grammar]

mahālāvaṇyanicayāṃ sarvadā nikaṭasthitām |
cintayamānāṃ satataṃ śaṃbhuṃ patidhiyā'cyutam || 55 ||
[Analyze grammar]

etasminnantare devāḥ śakrādyā munayastathā |
brahmādyāśca mahāduṣṭatārakeṇa prapīḍitāḥ || 56 ||
[Analyze grammar]

kāmaṃ saṃpreṣya ca tayoryogaṃ kārayituṃ muhuḥ |
akurvanbahudhā yatnaṃ haraḥ kintu na cukṣubhe || 57 ||
[Analyze grammar]

śivavīryasamutpannaṃ putraṃ vinā na tārakaḥ |
mahāsuro vinaśyedvai vicintyendraḥ punaḥ punaḥ || 58 ||
[Analyze grammar]

sasmāra smaramatyarthaṃ savasantaṃ ratipriyam |
āgatastatkṣaṇātkāmaḥ savasanto ratipriyaḥ || 59 ||
[Analyze grammar]

provāca prāṃjaliḥ śakraṃ dāso'yaṃ samupasthitaḥ |
indraḥ prāha vijayasva sanmitraṃ tvaṃ mahānmama || 60 ||
[Analyze grammar]

jayārthaṃ me dvayaṃ śastraṃ vajraṃ kāmaśca sarvadā |
vajraṃ tu niṣphalaṃ syādvai tvaṃ tu naiva kadācana || 61 ||
[Analyze grammar]

dātuḥ parīkṣā durbhikṣe raṇe śūrasya jāyate |
āpatkāle tu mitrasyā'śaktau strīṇāṃ kulasya ca || 62 ||
[Analyze grammar]

kṣamāyāḥ saṃkaṭe prāpte satyasya tu parokṣake |
susnehasya mahatkārye nā'nyathā tatparīkṣaṇam || 63 ||
[Analyze grammar]

vyarthaṃ ca bahu yo brūte sa kiṃ kāryaṃ kariṣyati |
sarvasurādisaṃprārthya kārya caitatkuru smara || 64 ||
[Analyze grammar]

smaraḥ prāha tadendraṃ vai grahītuṃ tvatpadaṃ yadi |
tapaḥ karoti kaściccet pātayāmi kṣaṇāntare || 65 ||
[Analyze grammar]

strīkaṭākṣairbhraṃśayāmi kṣaṇāt devarṣidānavān |
vajraṃ śastraṃ tathā'straṃ te dūre'stu mayyupasthite || 66 ||
[Analyze grammar]

brahmāṇaṃ śaṃkaraṃ viṣṇuṃ pātayeyaṃ kṣaṇāntare |
anyeṣāṃ gaṇanā nāsti madvaśā māyikā''kṛtiḥ || 67 ||
[Analyze grammar]

paṃcaiva mṛdavo bāṇāste ca puṣpamayā mama |
cāpastridhā puṣpamayaḥ śiṃjinī bhramarārjitā || 68 ||
[Analyze grammar]

balaṃ suyuvatī me'sti vasantaḥ sacivaḥ sadā |
ahaṃ paṃcabalo devo mitraṃ mama sudhākaraḥ || 69 ||
[Analyze grammar]

senāpatiśca śṛṃgāro hāvabhāvāśca sainikāḥ |
tāni me mṛduśastrāṇi mṛduścāpyahameva vai || 70 ||
[Analyze grammar]

yadyena pūryate kāryaṃ dhīmāṃstat tena sādhayet |
mama yogyaṃ tu yatkāryaṃ tatra māṃ vai niyojaya || 71 ||
[Analyze grammar]

śrutvā mahendrastaṃ prāha brahmaṇā'bhihitaṃ purā |
tārakākhyamahādaityamaraṇaṃ śāṃbhavātsutāt || 72 ||
[Analyze grammar]

bhaviṣyatīti śaṃbhośca sevāyāṃ pārvatī satī |
vartate ca rucistasyāṃ yathā śarvasya jāyate || 73 ||
[Analyze grammar]

tathā kāryaṃ tvayā kāryaṃ sarvaṃ duḥkhaṃ vinaṃkṣyati |
omityuktvā ca natvā ca yayau smaraḥ samaṇḍalaḥ || 74 ||
[Analyze grammar]

sa tu prāpyā'karot cintāṃ kāryasyopāyapūrvikām |
mahātmāno hi niṣkampā manasteṣāṃ sudurjayam || 75 ||
[Analyze grammar]

tadādāveva saṃkṣubhya tatasteṣāṃ jayo bhavet |
krodhakrūratarāsaṃgādbhīṣaṇerṣyāmahāsakhī || 76 ||
[Analyze grammar]

cāpalyānmūrdhni vidhvastadhairyādhāramahābalā |
tāmasya viniyokṣyāmi manaso vikṛtiṃ puraḥ || 77 ||
[Analyze grammar]

pidhāya dhairyadvārāṇi santoṣamapakṛṣya ca |
kāmatṛṣṇāṃ samudbhāvya praviśāmi tato hare || 78 ||
[Analyze grammar]

cintayitveti madano jagāma haramandiram |
dadarśa śaṃkaraṃ kāmaḥ kramaprāptāntikaḥ śanaiḥ || 79 ||
[Analyze grammar]

mohakaḥ sa madhoścādau dharmān vistārayan sthitaḥ |
vasantasya tadā dharmaḥ prasasāra ca sarvataḥ || 80 ||
[Analyze grammar]

vanāni ca praphullāni puṣpāṇi cūtaśākhinām |
aśokānāṃ ca kalikāḥ virejuḥ saurabhānvitāḥ || 81 ||
[Analyze grammar]

kairavāṇi ca puṣpāṇi bhramarākalitāni ca |
babhūburmadanāveśakarāṇi ca viśeṣataḥ || 82 ||
[Analyze grammar]

sukāmoddīpanakaraṃ kokilākalakūjitam |
āsīdapisuramyaṃ ca manoharamatipriyam || 83 ||
[Analyze grammar]

kāmoddīpakarāḥ śabdā dvirephāṇāṃ tadā'bhavan |
candrasya viśadā kāntirvikīrṇā'bhūtsamantataḥ || 84 ||
[Analyze grammar]

kāmināṃ kāminīnāṃ ca sā'bhavat śītadīpikā |
mārutaścainayoryogakṛtsukhaḥ saṃvavau tadā || 85 ||
[Analyze grammar]

evaṃ vasantavistāro hyabhūnmadanabodhakaḥ |
acetasāmapi tarhi kāmāśaktirabhūt priye || 86 ||
[Analyze grammar]

sacetasāṃ tu jīvānāṃ lakṣmi kā varṇyate kathā |
vanaukasāṃ munīnāṃ tāpasānāṃ duḥsaho'pyabhūt || 87 ||
[Analyze grammar]

tato bhramarahuṃkāramālambyā'dṛśyavigrahaḥ |
praviṣṭaḥ karṇarandhreṇa bhavasya madano manaḥ || 88 ||
[Analyze grammar]

śaṃkarastamathā''karṇya madhuraṃ madanāśrayam |
sasmāra ca satīṃ tatra dayitāṃ rantumānasaḥ || 89 ||
[Analyze grammar]

tataḥ sā tasthau śanakaistirodhāyā'tinirmalā |
viveśa madano drāk ca vikṛtiṃ nītavāṃstadā || 90 ||
[Analyze grammar]

īṣatkrodhasamāviṣṭo dhairyamālambya dhūrjaṭiḥ |
nirasya madanaṃ yogasāmarthyena vyavasthitaḥ || 91 ||
[Analyze grammar]

tataḥ smaraḥ prajajvāla nirgato hṛdayād bahiḥ |
cūtaṃ bāṇaṃ samākṛṣya sthitastadvāmapārśvataḥ || 92 ||
[Analyze grammar]

sahakāratarordṛṣṭvā mandamārutakampitam |
stabakaṃ madano ramyaṃ haravakṣasi satvaram || 93 ||
[Analyze grammar]

mumoca mohanaṃ nāma mārgaṇaṃ makaradhvajaḥ |
harasya hṛdye puṣpabāṇaḥ papāta mohanaḥ || 94 ||
[Analyze grammar]

babhūva viddhahṛdayo'dhairyaśca madanonmukhaḥ |
evaṃ pravṛttasuratau śṛṃgāro'pi gaṇaiḥ saha || 95 ||
[Analyze grammar]

hāvabhāvayutastatra praviveśa harāntikam |
haro'pi yogavibhavādakampo'bhūnnijātmani || 96 ||
[Analyze grammar]

na dṛṣṭavānsmaracchidraṃ tadā yena viśatyapi |
etasminnantare tatra sakhībhyāṃ sahitā śivā || 97 ||
[Analyze grammar]

vyaktaṃ śaṃkarapūjārthaṃ nītvā puṣpāṇyanekaśaḥ |
saundaryayauvanonmattā śivā tasthau śivāntike || 98 ||
[Analyze grammar]

tadaiva śaṃkaro dhyānaṃ tyaktvā kṣaṇamavasthitaḥ |
tacchidraṃ prāpya madano harṣaṇākhyaśareṇa tam || 99 ||
[Analyze grammar]

harṣayāmāsa śaṃbhuṃ ca dṛṣṭvā ca harṣitaṃ satī |
śṛṃgārairvividhairbhāvairdadau kāmasahāyatām || 100 ||
[Analyze grammar]

tadaiva ca punaḥ kāmo rucyākhyaṃ prairayaccharam |
rucimantaṃ haraṃ dṛṣṭvā'muṃcatpuṣpaśaraṃ smaraḥ || 101 ||
[Analyze grammar]

tena vai śaṃbhunā dṛṣṭā strīsvabhāvātsulajjayā |
vivṛṇvatī nijāṃgāni saṃśleṣārthamupasthitā ||10 || || 2 ||
[Analyze grammar]

pūjānimittamālambya spṛṣṭau ca caraṇau tayā |
hārārpaṇaṃ samālambya spṛṣṭau gaṇḍakapolakau || 103 ||
[Analyze grammar]

lalāṭabindumālambya spṛṣṭā bhālā'kṣisubhruvaḥ |
puṣpakaṭakamālambya spṛṣṭāḥ karatalādayaḥ || 104 ||
[Analyze grammar]

puṣparaśanāmālambya spṛṣṭāḥ kaṭyūrunābhayaḥ |
candanadravamālambya spṛṣṭānyaṃgāni sarvaśaḥ || 105 ||
[Analyze grammar]

śivaḥ sparśairmahāmugdho varṇayāmāsa pārvatīm |
kiṃ mukhaṃ kiṃ śaśāṃkaśca kiṃ netre cotpale ca kim || 106 ||
[Analyze grammar]

aho bhrukuṭyau dhanuṣī kandarpabhavanā'rhaṇe |
adharaḥ kiṃ ca bimbaṃ kiṃ kiṃ nāsā śukacañcukā || 107 ||
[Analyze grammar]

kiṃ svaraḥ kokilālāpaḥ kiṃ madhyaṃ kiṃ ca vedikā |
kiṃ rūpaṃ kiṃ gatiścāsyāḥ kiṃ vastrābhūṣaṇārhatā || 108 ||
[Analyze grammar]

kiṃ lālityaṃ ca kiṃ sarvāvayavaiḥ ramaṇīyatā |
aho'dbhutākṛtiśceyaṃ lāvaṇyakāmanānidhiḥ || 100 ||
[Analyze grammar]

madarthaṃ nirmitā ceyaṃ gṛhṇāmyeva na saṃśayaḥ |
iti kṛtvā harastasyā acālayata cā'mbaram || 110 ||
[Analyze grammar]

tāvatkumārikābhāvāllajjitā dūrato gatā |
vivṛṇvatī nijāṃgāni paśyantī ca muhurmuhuḥ || 111 ||
[Analyze grammar]

suvīkṣaṇairmahāmodāt susmitā tiṣṭhati sma sā |
śaṃbhurvicintayāmāsa dṛṣṭvā bhogyārhasundarīm || 112 ||
[Analyze grammar]

asyā darśanamātreṇa mahānando bhavatyaho |
yadāliṃganametasyāḥ kuryāṃ kiṃ kiṃ mahatsukham || 113 ||
[Analyze grammar]

vicāryetthaṃ samutthāya pārvatīmabhigacchati |
tathā tathā tu sā devī paścātpaścādvisarpati || 114 ||
[Analyze grammar]

tadā svaṃ tadvaśaṃ jñātvā jñātvā tāṃ svā'vaśāṃ tathā |
vicāraṃ kṛtavān śaṃbhuḥ keyaṃ nārīviḍambanā || 115 ||
[Analyze grammar]

īśvaro'haṃ yadīccheyaṃ parāṃgasparśanaṃ vaśī |
tarhi ko'nyo'kṣamaḥ kṣudraḥ kiṃ kiṃ naiva kariṣyati || 116 ||
[Analyze grammar]

kimu vighnāḥ samutpannāḥ kurvatastapa uttamam |
kena me vikṛtaṃ citta kṛtamatra pradharṣiṇā || 117 ||
[Analyze grammar]

asvastrīdharṣaṇaṃ dharmavirodhaḥ śrutilaṃghanam |
na yogyaṃ tanmādṛśānāṃ kathamīdṛkdṛśāṃ gataḥ || 118 ||
[Analyze grammar]

vicārthetthaṃ sa parito lokayāmāsa śaṃkitaḥ |
vāmabhāge sthitaṃ kāmaṃ dadarśā''kṛṣṭabāṇakam || 119 ||
[Analyze grammar]

tāvacchaṃbhormahākrodhaḥ saṃjātastatkṣaṇe priye |
kāmo'pyuḍḍīya vyomasthaścikṣepā'moghamārgaṇām || 120 ||
[Analyze grammar]

amoghamapi moghaṃ tajjātaṃ kruddhe maheśvare |
manmatho bhayamāpā''śu cakampe bhayavihvalaḥ || 121 ||
[Analyze grammar]

sasmāra tridaśānsarvān te'pyāyayuśca tuṣṭuvuḥ |
tathāpi ca mahākrodhānalavyāptānane sati || 122 ||
[Analyze grammar]

netratrayaṃ ca bhālaṃ cā'niyamyā'nalapūritam |
jātaṃ raudraṃ vikarālaṃ bhayaṃkaraṃ lalāṭakam || 123 ||
[Analyze grammar]

prasahya vahninā netraṃ tṛtīyaṃ jāgrataṃ kṛtam |
rudrasya raudravapuṣo jagatsaṃhārabhairavāt || 124 ||
[Analyze grammar]

lalāṭamadhyagānnetrāttṛtīyātpūravegataḥ |
niḥsasāra mahāvahniḥ pralayāgnisamaprabhaḥ || 125 ||
[Analyze grammar]

jajvālordhvaśikho dīpto jvālāpravāharūpakaḥ |
yaddiśaṃ cekṣate śaṃbhustatrotpatya nipatya ca || 126 ||
[Analyze grammar]

bhrāmaṃ bhrāmaṃ yathādṛṣṭi dhāvatyagre mahānalaḥ |
etasminnantare śaṃbhurdadarśa pārśvagaṃ smaram || 127 ||
[Analyze grammar]

maccittavikṛteḥ kartā kāmo'yamiti taṃ prati |
bhālanetramatisphāraṃ vyasphārayata śaṃkaraḥ || 128 ||
[Analyze grammar]

tadutthavahninā kāmaṃ bhasmasāt kṛtavān haraḥ |
abhavanmarutāṃ vācaḥ kṣamyatāṃ kṣamyatāmiti || 129 ||
[Analyze grammar]

sa tu taṃ bhasmasāt kṛtvā jagad dagdhuṃ vyajṛmbhata |
tato bhavo jagaddhetorvyabhajajjātavedasam || 130 ||
[Analyze grammar]

sahakāre madhau candre sumanaḥsvapareṣvapi |
bhṛṃgeṣu kokilāsyeṣu vibhāgena smarānalam || 131 ||
[Analyze grammar]

dagdhe tasmin smare vīre devā duḥkhamupāgatāḥ |
sasakhī pārvatī mlānā svapiturmandiraṃ yayau || 132 ||
[Analyze grammar]

patitā ca ratistatra visaṃjñā'bhūnmṛtaiva sā |
jātāyāmatha saṃjñāyāṃ sākrośaṃ vilalāpa ha || 133 ||
[Analyze grammar]

kiṃ karomi kva gacchāmi kiṃ kṛtaṃ daivatairiha |
matpatiṃ te samāhūya nāśayāmāsurīśvarāt || 134 ||
[Analyze grammar]

hā hā nātha smara svāmin prāṇapriya sukhaprada |
idannu kimabhūdatra hā me bhāgyaṃ vidāritam || 135 ||
[Analyze grammar]

itthaṃ vilāpinī hastau pādau prasārya bhūtale |
keśānatroṭayat tvāghātayan śaśvat svamastakam || 136 ||
[Analyze grammar]

tasyā ākrandanaṃ śrutvā'bhavan sarve suduḥkhitāḥ |
āgatya suvicāryaiva devā āśvāsanaṃ daduḥ || 137 ||
[Analyze grammar]

kiṃcidbhasma gṛhītvā saṃrakṣa yatnāt bhayaṃ tyaja |
jīvayiṣyati śaṃbhuḥ saḥ prāpsyasi tvaṃ punaḥ patim || 138 ||
[Analyze grammar]

atha devāḥ śivamūcuḥ saṃprasādya punaḥ punaḥ |
kāmenaitatkṛtaṃ tatra na svārthastasya vidyate || 139 ||
[Analyze grammar]

tārakapīḍitairdevairakhilaiḥ kāritaṃ tu tat |
tvayā kāmapradāhena sastrīkā niṣphalīkṛtāḥ || 140 ||
[Analyze grammar]

kathaṃ jagatpravāho nirvahedevaṃ kṛte sati |
ratimāśvāsaya śarva kuru śokāpanodanam || 141 ||
[Analyze grammar]

ratiścāpi tadā śaṃbhuṃ jagāma śaraṇaṃ tataḥ |
uddhūlyagātraṃ śubhreṇa hṛdyena smarabhasmanā || 142 ||
[Analyze grammar]

jānubhyāmavaniṃ gatvā provāca duḥkhasāgarā |
namo'stu śaṃbhave nāmnā karmaṇā duḥkhadāya ca || 143 ||
[Analyze grammar]

namaste pārvatīsmartre ratyā vilāpakāriṇe |
satīmṛgāya namaḥ kādācitkayogine namaḥ || 144 ||
[Analyze grammar]

namo māyādyadhiṣṭhāya māyāhīnāya te namaḥ |
namo brahmasvarūpāya kṛṣṇarūpāya te namaḥ || 145 ||
[Analyze grammar]

namo vairājarūpāya sadāśivāya te namaḥ |
namaḥ śivāya rudrāya liṃgarūpāya te namaḥ || 146 ||
[Analyze grammar]

namo jyotiḥsvarūpāya śatarudrāya te namaḥ |
namaste koṭirudrāya namaḥ kailāsavāsine || 147 ||
[Analyze grammar]

namaste dvisvarūpāya duḥkhavirahiṇe namaḥ |
satīnāthāya śāntāya yogine te namonamaḥ || 148 ||
[Analyze grammar]

namo vṛṣabharūpāya śarabhāya ca te namaḥ |
namaḥ kirātarūpāya vivastrāya ca te namaḥ || 149 ||
[Analyze grammar]

brāhmaṇīṣu bhikṣukāya ratirāmāya te namaḥ |
anaṃgāya mahāṃgāya jīvanāya ca te namaḥ || 150 ||
[Analyze grammar]

namaste'stu sakāmāya dhvastakāmāya te namaḥ |
namaste'stu śaraṇyāya bhakteṣṭadāya te namaḥ || 151 ||
[Analyze grammar]

namo'stvasahyakopāya priyā''ptidāya te namaḥ |
prayaccha kāmadravyaṃ me kathaṃ jīve patiṃ vinā || 152 ||
[Analyze grammar]

iti stutvā punastatra vilāpaṃ tvakarodratiḥ |
śaṃbhuḥ prāha prasanno'smi jīvayiṣyāmi cā'ntare || 153 ||
[Analyze grammar]

rate mā khedamāpnuhi sadā manasi cetasi |
sarveṣāṃ prāṇināṃ kāmo'dṛśyo nityaṃ nivatsyati || 154 ||
[Analyze grammar]

vasa tvaṃ pramadāvarge'naṃgo vasatu puṃjane |
dvayoryoge yuvatyośca sadāyogo'stu cāntaraḥ || 155 ||
[Analyze grammar]

matkopena ca yajjātaṃ tattathā nānyathā bhavet |
anaṃgastāvadeva syānnānyathā syādratīśituḥ || 156 ||
[Analyze grammar]

kṛṣṇastvādyadvāparānte hiraṇyeśo bhaviṣyati |
sa hiraṇyāṃ pradyumnākhyaṃ kāmaṃ cotpādayiṣyati || 157 ||
[Analyze grammar]

kāmāvatāraṃ pradyamnaṃ śaṃbaro vai hariṣyati |
saḥ prakṣipya samudre taṃ nagaraṃ svaṃ gamiṣyati || 158 ||
[Analyze grammar]

tāvat tvaṃ śāmbarapure rate vāsaṃ sukhaṃ kuru |
tadā tatra saśarīraḥ kāmastvāṃ sammiliṣyati || 159 ||
[Analyze grammar]

kāmaśca śaṃbaraṃ hatvā dravyaṃ nītvā tvayā saha |
gamiṣyati svakaṃ nityaṃ nagaraṃ satyalokajam || 160 ||
[Analyze grammar]

ābhūtasaṃplavaṃ tatra sukhinau saṃbhaviṣyathaḥ |
ityuktā śirasā''vandya śaṃkaraṃ kāmavallabhā || 161 ||
[Analyze grammar]

jagāmopavanaṃ cānyadratistuhinaparvate |
ruroda cāpi bahuśo dīnā ramye sthale sthale || 162 ||
[Analyze grammar]

evaṃ ratistvaraṇyeṣu vicacāra ciraṃ samāḥ |
tato gatvā tu nagaraṃ śambarāsurapālitam || 163 ||
[Analyze grammar]

dāsī bhūtvā samuvāsa patijanmehayā sadā |
pratīkṣamāṇā taṃ kālaṃ rudrādiṣṭaṃ yugātmakam || 164 ||
[Analyze grammar]

atha krodhamayaṃ vahniṃ dagdhukāmaṃ jagattrayam |
taṃ vāḍavatanuṃ brahmā saumyajvālāmukhaṃ priye || 165 ||
[Analyze grammar]

sāgaraṃ samagāllokahitāyā''dāya vāḍavam |
prāha kṣārārṇavaṃ brahmā nirdiśāmi gṛhāṇa tat || 166 ||
[Analyze grammar]

ayaṃ krodho maheśasya vāḍavaṃ rūpamāśritaḥ |
jvālāmukhastvayā dhāryo yāvadābhūtasamplavam || 167 ||
[Analyze grammar]

bhojanaṃ toyametasya tava nityaṃ bhaviṣyati |
ityuktaḥ sāgaro vahnimaṃgīcakre tu vāḍavam || 168 ||
[Analyze grammar]

tataḥ praviṣṭo jaladhau sa vāḍavatanuḥ śuciḥ |
vāryaughānsudahaṃstasya jvālāmālātidīpitaḥ || 169 ||
[Analyze grammar]

tatpītamiṣṭasalilā meghā varṣanti bhūtale |
svāsthyaṃ prāpa jagatsarvaṃ nirmuktaṃ vāḍavādbhayāt || 170 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne gaṃgāvatāre śaṃbhostapaḥ pārvatyāḥ sevā indrapreṣitakāmakṛtabāṇaprayogaḥ tṛtīyanetravahninā kāmadāhaḥ rativilāpaḥ anaṃgasya pradyumnātmakabhāvisadehasya varadānam rateḥ śambaragṛhe vāsaḥ krodhāgnirūpavaḍavānalasya samudre vāsa |
ityādinirūpaṇanāmā paṃcāśītyadhika śatatamo'dhyāyaḥ || 185 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 185

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: