Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 147 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
asurāṇāṃ tadā cā''sītkaśmalaṃ paramaṃ mahat |
vicakrame padaikena kṣitiṃ sa vā mano rame || 1 ||
[Analyze grammar]

saptasvargān dvitīyena tṛtīyārthaṃ na śiṣyate |
atha brahmā marīcyādyāḥ sanandādyāśca yoginaḥ || 2 ||
[Analyze grammar]

vedopavedā niyamā yamāḥ purāṇasaṃhitāḥ |
yatayo munayo brahmacāriṇaścordhvaretasaḥ || 3 ||
[Analyze grammar]

vavandire padaṃ satyākrāntaṃ śrīvāmanasya te |
toyaiḥ puṣpaiścandanaiśca divyagandhānulepanaiḥ || 4 ||
[Analyze grammar]

sugandhadhūpadīpaiśca lājā'kṣataphalādibhiḥ |
stavanairjayaśabdaiśca śaṃkhadundubhiniḥsvanaiḥ || 5 ||
[Analyze grammar]

nṛtyavāditragītaiśca tatsāmarthyamayaistathā |
pupūjurvijayasyāsya mahotsavamaghoṣayat || 6 ||
[Analyze grammar]

asurāstu prajvalitā hṛtsu naitad viṣehire |
kapaṭino vāmanasyā'satyakramasya sarvathā || 7 ||
[Analyze grammar]

devapakṣaprapāteśca vadha evāsti śāsanam |
ityāyudhāni jagṛhurdaityā hyāsuradānavāḥ || 8 ||
[Analyze grammar]

sahetihastakā ugrāḥ svārthamātraparāyaṇāḥ |
anicchanto baleḥ rājñaḥ prādravajjātamanyavaḥ || 9 ||
[Analyze grammar]

tānprati pārṣadā viṣṇordhṛtaśastrāstrapāṇayaḥ |
balo nandaḥ sunando'tha prabalaḥ kumudastathā || 10 ||
[Analyze grammar]

viśvaksenaḥ kumudākṣo garuḍaḥ sāttvatastathā |
jayantaḥ śrutadevaśca puṣpadantastathā'pare || 11 ||
[Analyze grammar]

sarve nāgāyutabalāścamūṃ te jaghnurāsurīm |
balistu vārayāmāsa daityān dānavapuṃgavān || 12 ||
[Analyze grammar]

mā yudhyata nivartadhvaṃ kālo nā'smākamarthadaḥ |
yo no bhavāya devo'bhūd divaukasāṃ viparyaye || 12 ||
[Analyze grammar]

sa eva bhagavānadyā'smatto viparyayaṃ gataḥ |
tasmātparājayaṃ prāpya stheyaṃ tacchāsane'dhunā || 14 ||
[Analyze grammar]

prāpte punastu samaye vijeṣyāmo harerbalāt |
daityā vākyaṃ baleḥ śrutvā viviśuste rasātalam || 15 ||
[Analyze grammar]

athā'tra garuḍaḥ pāśairbaliṃ babandha vāruṇaiḥ |
hāhākāro mahānāsīd brahmāṇḍe'tra sthale sthale || 16 ||
[Analyze grammar]

vāmanaḥ prāha baddhaṃ taṃ rājyahīnaṃ śriyojjhitam |
padāni trīṇi dattāni tatraikamavaśiṣyate || 17 ||
[Analyze grammar]

dvābhyāṃ krāntaṃ tava rājyaṃ tṛtīyamupakalpaya |
pratiśrutamadātuste narake vasatirdhruvā || 18 ||
[Analyze grammar]

vipralabdheḥ phalaṃ bhuṃkṣva nirayaṃ katicitsamāḥ |
evaṃ viprakṛto bhaktaḥ prāha devaṃ hi rañjayan || 19 ||
[Analyze grammar]

na me vaco vyalīkaṃ syāt tavānugrahakāraṇāt |
maccharīraṃ tṛtīyasya padasyārthe samarpitam || 20 ||
[Analyze grammar]

tava pāśaśca pādaśca mama syādabhavāya hi |
ślādhyaścāsurabhāvānāṃ parokṣasthitiko guruḥ || 21 ||
[Analyze grammar]

pitāmaho mama deva tvayā rakṣita eva ha |
prahalādastadvadatrāpi bhavapāśātsurakṣitaḥ || 22 ||
[Analyze grammar]

tava hastakṛtaḥ pāśo na pāśaḥ kintu muktaye |
rājyaṃ svarga sukhaṃ bandhurjīvanaṃ maraṇaṃ guruḥ || 23 ||
[Analyze grammar]

muktiḥ pāśaśca yatkiṃcit tanme tvameva vartase |
nānyaṃ jānāmi sukhadaṃ bandhadaṃ mokṣadaṃ ca vā || 24 ||
[Analyze grammar]

āsanācca tadāgatya prahlādaḥ prāha keśavam |
tvayā datte pade moho'syātra tvayā vināśitaḥ || 25 ||
[Analyze grammar]

sa evānugraho jātastvāṃ vinā ko vimocayet |
sandhyāvalī baleḥ patnī prāṃjaliḥ prāha mādhavam || 26 ||
[Analyze grammar]

tvayā dattaṃ tvayā bhuktaṃ tvayaivopahṛtaṃ tathā |
tava krīḍāmayaṃ sarvaṃ mūḍha svāmitvavaibhavāḥ || 27 ||
[Analyze grammar]

brahmovāca tadā devaṃ muñcainaṃ sāttvataṃ balim |
ātmanivedinaṃ bhaktaṃ hṛṣyantaṃ bandhane'pi yat || 28 ||
[Analyze grammar]

hṛtaṃ sarvasvamevā'sya bandhanaṃ cāpi saṃkṛtam |
śarīraṃ cārpitaṃ tena nā'yamarhati nigraham || 29 ||
[Analyze grammar]

vāmanaḥ prāha madbhakte'haṃmamatve tu māyayā |
ahite yadi rājyādestadā ko'nugraho nu me || 30 ||
[Analyze grammar]

janmakarmavayorūpavidyaiśvaryadhanādibhiḥ |
yadi naiva vimuhyeta so'yaṃ tvanugraho mama || 31 ||
[Analyze grammar]

yadi muhyeta tanmohaṃ nāśayāmi prasahya vai |
tadāpi manmati syāccedajaiṣīdajayāṃ hi saḥ || 32 ||
[Analyze grammar]

kīdṛśo'yaṃ mama bhaktaḥ parīkṣito mayā'dhunā |
kṣīṇarikthaścyutaḥ sthānād baddhaścaivāpamānitaḥ || 33 ||
[Analyze grammar]

guruṇā pratisiddho'pi satya jahau na matkṛte |
chalena yācitaḥ sarvasvaṃ balāt hṛtavānaham || 34 ||
[Analyze grammar]

tathāpi mama dāsatvaṃ naiva tyajati sanmatiḥ |
tasmānnāhaṃ tyajāmyenaṃ madārādhanatatparam || 35 ||
[Analyze grammar]

rasātalaṃ śubhaṃ lokaṃ dadāmyasmai samṛddhimat |
sarveṣāṃ dānavānāṃ ca nāgānāṃ yādasāmapi || 36 ||
[Analyze grammar]

rājānaṃ tu baliṃ kurve yāvadābhūtasamplavam |
manvantare ca sāvarṇau punaścendro bhaviṣyasi || 37 ||
[Analyze grammar]

bale yamanugṛhṇāmi tatsarvaṃ vidhunomyaham |
mānaṃ mohaṃ vināśyaiva punaḥ smṛddhaṃ karomi tam || 38 ||
[Analyze grammar]

baliḥ prāha tadā devaṃ nāthā''ptaṃ yādṛśaṃ mayā |
tādṛśaṃ nānyalabdhavyaṃ vacmi kiṃ me'tidhanyatām || 39 ||
[Analyze grammar]

tṛtīyacaraṇārthaṃ me śiraścātrā'vaśiṣyate |
nidhehi caraṇaṃ tatra sarvaṃ prāptaṃ mayā bhavet || 40 ||
[Analyze grammar]

hariḥ sakaruṇastasya nyadhānmūrdhni padaṃ svakam |
tṛtīyaṃ kramamāsādya prasampūrṇamanorathaḥ || 41 ||
[Analyze grammar]

baliṃ prasahya bhāreṇa rasātalamavānayat |
tatra rājye niyuyoja jñātibhiḥ parivāritam || 42 ||
[Analyze grammar]

balistaṃ vāmanaṃ prāha bhagavan padmakomale |
pattale te mama lomaśūlāḥ protā hi duḥkhadāḥ || 43 ||
[Analyze grammar]

kva daityasya vapurvajraṃ kva hareḥ pādapaṃkajam |
pāde pīḍā'bhavad yasmātkuru nātha mayi kṣamām || 44 ||
[Analyze grammar]

iti kṛtvā balistatra lileha jihvayā padam |
cucumba pattalaṃ premṇā komalaṃ mokṣadaṃ muhuḥ || 45 ||
[Analyze grammar]

yallābhe labdhamevedaṃ sarvaṃ yatra pratiṣṭhitam |
kathaṃ tallehanaṃ na syādānandāmṛtapānadam || 46 ||
[Analyze grammar]

hariḥ prāha bale'laṃ tai bhaktyā tuṣṭo'smi vāñchitam |
śṛṇu tad yadi kiṃcitsyānna me'deyaṃ tavā'sti yat || 47 ||
[Analyze grammar]

baliḥ prāha sadā tvetaccaraṇaṃ me gṛhe vaset |
śaśvatprapūjanārthāya daityāghakṣālakaṃ śubham || 48 ||
[Analyze grammar]

kūpāṃ kuru mayi śrīśa sadā rakṣāṃ vidhehi me |
na punardaityatāṃ yāyāṃ pārṣadaṃ kuru māṃ prabho || 49 ||
[Analyze grammar]

hariḥ prāha tadā rakṣāṃ kariṣye dvārasaṃsthitaḥ |
sudarśanaṃ ca me cakraṃ rājyarakṣāṃ kariṣyati || 50 ||
[Analyze grammar]

nāhaṃ baliṃ vinā tiṣṭhe māṃ vinā na baleḥ sthitiḥ |
tubhyaṃ darśanadānāya tiṣṭhāmi tava gopure || 51 ||
[Analyze grammar]

tvacchāsanā'tigānduṣṭāṃścakraṃ me sūdayiṣyati |
rakṣayiṣye sadā'haṃ tvāṃ sakuṭumbaparicchadam || 52 ||
[Analyze grammar]

sadā sannihitaṃ māṃ tvaṃ drakṣyase bhavane tava |
mama kṛpāvaśātte hyāsuro bhāvo vinaṅkṣyati || 53 ||
[Analyze grammar]

kuru rāsātalaṃ rājyaṃ sutale te pitāmahaḥ |
prahalādosti mama bhaktaḥ pātāle hāṭakeśvaraḥ || 54 ||
[Analyze grammar]

śaṃbhuścāsti mama bhaktastatra tatra vasāmyaham |
gadāmādāya govindo vasāmi balimandire || 55 ||
[Analyze grammar]

vāmano bhagavān sākṣād kṛtvā rūpāntaraṃ tataḥ |
bale saudhe nivasati sadā rakṣaṇahetave || 56 ||
[Analyze grammar]

pratigṛhya balerlokān vaṭuveṣeṇa vāmanaḥ |
mahendrāya samukuṭahāratilakabhūṣitam || 57 ||
[Analyze grammar]

kṛtvā maṃgalasatkāryaṃ dadau rājyaṃ trilokagam |
tato devāḥ sagandharvāḥ ṛṣayaśca mahaujasaḥ || 58 ||
[Analyze grammar]

caturdaśastarāvāsāḥ pupūjustvindramacyutam |
yajñāntimastadā homaḥ saśrīphalasamedhitaḥ || 59 ||
[Analyze grammar]

viṣṇunā cendrahastena kāritastatra pūrtakṛt |
śukraṃ prāha haristatra karmacchidraṃ tathā''kramam || 60 ||
[Analyze grammar]

vaiṣamyaṃ parihāryaṃ ca tvayā vai guruṇā yataḥ |
śukraḥ prāha hariṃ yatra karmadraṣṭā bhavānmataḥ || 61 ||
[Analyze grammar]

kutastatkarmavaiṣamyaṃ yajñeśo yatra pūjitaḥ |
mantratastantrataśchidraṃ deśakālārhavastutaḥ || 5 ||
[Analyze grammar]

sarvaṃ jātaṃ tu niśchidraṃ tava sākṣādupasthiteḥ |
pūrṇāhutiṃ vidhāyā'vabhṛthasnānaṃ ca vāridhau || 63 ||
[Analyze grammar]

somanāthe mahākṣetre kṛtavantaśca yājñikāḥ |
viṣṇunā preṣitāḥ sarve gatā svasvaniketanam || 64 ||
[Analyze grammar]

trailokyaṃ mahadaiśvaryamavāpa tridaśeśvara |
atha prajāpatirbrahmā viṣṇustathā ca śaṃkaraḥ || 65 ||
[Analyze grammar]

dakṣabhṛgvaṃgiromukhyā devarṣipitṛbhūmipāḥ |
kaśyapasyā'diteḥ prītyai sarvalokasya śāntaye || 66 ||
[Analyze grammar]

dikpālā lokapālāśca hyakurvan vāmanaṃ patim |
ṛṣīṇāṃ ca munīnāṃ ca devānāṃ bhūbhṛtaḥ tathā || 67 ||
[Analyze grammar]

lokānāṃ lokapālānāṃ dharmāṇāṃ yaśasāṃ śriyaḥ |
vratānāṃ dānadharmāṇāṃ yajñānāṃ puṇyakarmaṇām || 68 ||
[Analyze grammar]

maṅgalānāṃ vibhūtīnāṃ tathā svargā'pavargayoḥ |
upendraṃ kalpayāñcakre patiṃ sarvavibhūtaye || 69 ||
[Analyze grammar]

tadā sarve mumudire vāmanaṃ praṇipatya ca |
gatāḥ svasvarājadhānīmindro'nujaṃ tu vāmanam || 70 ||
[Analyze grammar]

devayānena saudhaṃ svaṃ nītvā'pūjayadacyutam |
prāpya trilokajaṃ rājyaṃ copendrabhujarakṣitaḥ || 71 ||
[Analyze grammar]

mahendro mumude devāḥ sukhino vāmanāśritāḥ |
itthaṃ surakṣitāḥ sendradevāḥ śrīviṣṇunā purā || 72 ||
[Analyze grammar]

devānāṃ paramo harṣaḥ sañjāto vāmanārpitaḥ |
nivāsāya manaścakre vāmano vāmanasthalīm || 73 ||
[Analyze grammar]

vāmanena purā yatrā'rthitā bhikṣā muhurmuhuḥ |
balestu nigrahāt tadvai pura daityairvināśitam || 74 ||
[Analyze grammar]

puraṃ sarvaṃ tathā smṛddhiṃ ninyudaityā rasātalam |
tatastaṃ brāhmaṇaṃ gargaṃ papraccha bhagavānprabhuḥ || 75 ||
[Analyze grammar]

kasminsthāne mayā kāryaṃ vaiṣṇavaṃ nagaraṃ vada |
yatra saukhyaṃ tathā muktirnṝṇāṃ syād bhavabandhanāt || 76 ||
[Analyze grammar]

vastrāpathe raivatasya paścime vāmanasthalī |
nagarī kāritā viśvakarmaṇā viprasātkṛtā || 77 ||
[Analyze grammar]

patnīvratena vipreṇa rājyaṃ tasyāḥ kṛtaṃ purā |
vaṃśaparamparāprāptaṃ yugānte'nyakarasthitam || 78 ||
[Analyze grammar]

tīrthānāṃ raivate sārdhakoṭitrayaṃ vasatyapi |
bhadrā madhumatī corjasvatī svarṇasurakṣikā || 79 ||
[Analyze grammar]

sarvā vai bhagavatpatnyo nadīrūpeṇa saṃsthitāḥ |
yannāmasmaraṇād yatra snānād dānācca tīryate || 80 ||
[Analyze grammar]

pratikalpaṃ mahāyajñā bhavanti balinā kṛtāḥ |
kvacid himagireḥ prānte kvacidbhūmau tu puṣkare || 81 ||
[Analyze grammar]

kvacicca raivate tvadrau narmadāyāstaṭe kvacit |
kalpāntare vāmano'yaṃ narmadāyāstaṭe baleḥ || 82 ||
[Analyze grammar]

yajñe gatvā baliṃ badhvā trilokīṃ tu hariṣyati |
evaṃ vāmanarūpāṇi sahasrāṇi bhavanti vai || 83 ||
[Analyze grammar]

kalpe kalpe catuṣkyāṃ ca bhinnā vai vāmanāḥ smṛtāḥ |
nāntosti me'vatārāṇāṃ diṅmātraṃ procyate mayā || 84 ||
[Analyze grammar]

etatte sarvamākhyātaṃ vāmanaṃ vaibhavaṃ priye |
vada lakṣmi tataḥ puṇyaṃ hṛdyaṃ śrotuṃ kimicchasi || 85 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasahitāyā prathame kṛtayugasantāne baleḥ pāśabandhanaṃ rasātalarājyadānaṃ vāmanasya baligṛhe vāsaḥ indrāya trilokīdānam avabhṛthasnānaṃ vāmanasthalīnāmnī purī kāritetyādinirūpaṇanāmā saptacatvāriṃśadadhikaśata |
tamo'dhyāyaḥ || 147 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 147

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: