Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 125 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śaṃkaraḥ pārvatīṃ prāha mahāvaikuṇṭhavarṇanam |
tripādvibhūterakṣarabrahmasthā dhāmasṛṣṭayaḥ || 1 ||
[Analyze grammar]

śuddhāḥ śāntāḥ susantaśca brahmānandasukhātmikāḥ |
nityāśca nirvikārāśca heyabhāgavivarjitāḥ || 2 ||
[Analyze grammar]

hiraṇmayā asaṃkhyātāḥ koṭyabjasūryakāntayaḥ |
nārāyaṇapadāṃbhojabhaktisadrasapūritāḥ || 3 ||
[Analyze grammar]

sāmādistutikartāro yatra santi hi sāttvatāḥ |
tadvadidaṃ mahāvaikuṇṭhākhyaṃ dhāma paraṃ padam || 4 ||
[Analyze grammar]

niḥśreyasaṃ ca nirvāṇaṃ kaivalyaṃ mokṣa ucyate |
nārāyaṇacaraṇayoḥ rasabhogasuvardhitāḥ || 5 ||
[Analyze grammar]

mahātmāno mahābhāgā vaiṣṇavā nivasanti hi |
dāsyo vaiṣṇavamūrdhanyā hareḥ sevāratāḥ sadā || 6 ||
[Analyze grammar]

tadviṣṇoḥ paramaṃ dhāma vaikuṇṭhaṃ taddhareḥ padam |
nānājanapadākīrṇaṃ saccidbrahmasukhapradam || 7 ||
[Analyze grammar]

padmarāgaidindranīlairbahuratnaiḥ suśobhitam |
koṭivaiśvānaraprakhyaṃ sarvavidyāmayaṃ mahat || 8 ||
[Analyze grammar]

āmodakaramandāravṛkṣairbahubhirāvṛtam |
nānāmaṇimayairdivyaivimānaiḥ koṭibhiryutam || 9 ||
[Analyze grammar]

sa loko vipulaḥ puṇyaḥ śuddha ātmamayaḥ śubhaḥ |
yugapatkoṭisāhasrasūryabhāsāprabhāsitaḥ || 10 ||
[Analyze grammar]

nityo'yaṃ vaiṣṇavo lokaḥ pradhānānte na līyate |
mayā brahmādidevaiśca na draṣṭumapi śakyate || 11 ||
[Analyze grammar]

kalpacintāmaṇivṛkṣā'mṛtavallyādipūritaḥ |
miṣṭāmbudivyasopānadīrghikālasitaḥ śubhaḥ || 12 ||
[Analyze grammar]

svarṇavarṇaiḥ sadā'mlānaiḥ samarūpaistu paṃkajaiḥ |
ramante kanyakāstatra vimānairviharanti ca || 13 ||
[Analyze grammar]

jvaladagnisamaiḥ kāntairbhūṣaṇaiḥ koṭibhiryutāḥ |
nirantaraṃ muktapakṣisaṃghaiḥ sāmabhirīḍitaḥ || 14 ||
[Analyze grammar]

nṛtyasya maṇḍapastatra sugandhadravyaśobhitaḥ |
ūnaṣoḍaśavarṣaiśca divyanārīnarairvṛtaḥ || 15 ||
[Analyze grammar]

sarvalakṣaṇaśobhāḍhyairdivyaśobhivibhūṣaṇaiḥ |
sarvatra lasitaḥ samyak tvānandena prapūritaḥ || 16 ||
[Analyze grammar]

nṛtyaṃ bhavati nityaṃ vai tatra tārasvarādibhiḥ |
ānanda jāyate tena muhurvaikuṇṭhavāsinām || 17 ||
[Analyze grammar]

evaṃ ramyapradeśeṣu muditaiḥ patibhiḥ saha |
nārāyaṇaṃ tvarcayanti pramadāḥ sāttvatapriyāḥ || 18 ||
[Analyze grammar]

nārāyaṇakṛpālabdhaṃ sukhamaśnanti sarvadā |
gāyanti bhagavallīlāṃ caritāni śubhāni ca || 19 ||
[Analyze grammar]

padmekṣaṇāḥ kamalavatkomalāṃgyaśca yoṣitaḥ |
divyasragvasanopetāḥ padmayā sadṛśāḥ śubhāḥ || 20 ||
[Analyze grammar]

śaṃkhacakragadāpadmadharairbhūṣaṇabhūṣitaiḥ |
sragvibhiḥ pītavasanaiḥ patibhiḥ saha saṃsthitāḥ || 21 ||
[Analyze grammar]

sevante śrīhariṃ nārāyaṇaṃ divyaṃ bhajanti tam |
anyonyaramamāṇānāṃ harerbhakteḥ sukho rasaḥ || 22 ||
[Analyze grammar]

sarvadā vardhata eva dravaniṣṭho bhavatyapi |
ityevaṃ vasativyāptaṃ vyūhābhyantaramaṇḍalam || 23 ||
[Analyze grammar]

maṇḍalābhyantare tatra prākāro vidyate mahān |
caturdvārasamāyuktastuṅgagopurasaṃyutaḥ || 24 ||
[Analyze grammar]

vimānāni ca saudhāni santi durge'pi tatra ca |
caṇḍapracaṇḍau prāgdvāre yāmye bhadrasubhadrakau || 25 ||
[Analyze grammar]

vāruṇyāṃ jaya vijayau saumye dhātā vidhātṛkaḥ |
kumudḥ kumudākṣaśca puṇḍarīko'tha vāmanaḥ || 26 ||
[Analyze grammar]

śaṃkukarṇaḥ sarvanidraḥ sumukhaḥ supratiṣṭhitaḥ |
aṣṭau prākārapatayo gauṇadvāreṣu santi hi || 27 ||
[Analyze grammar]

prākārābhyantare tatra prākārabhavanāni vai |
koṭivaiśvānaratulyojjvalāni ratnavanti ca || 28 ||
[Analyze grammar]

ārūḍhayauvanadivyanārīnarayutāni vai |
vartulaprākāralagnasthitimanti bhavanti hi || 29 ||
[Analyze grammar]

prākāro vartulākāro daśalakṣasuyojanaḥ |
sāptabhaumo mahāvyomni vartulo vartate'bhitaḥ || 30 ||
[Analyze grammar]

gopureṣu dvādaśasu rājamārgāḥ sulambanāḥ |
prākārābhyantare tatra rājasaudhaṃ prayānti vai || 31 ||
[Analyze grammar]

durge tvanu rājasaudhamabhito nagarī śubhā |
divyā hyayodhyā subhagā nārāyaṇavinirmitā || 32 ||
[Analyze grammar]

anantamaṇibhāskaragṛhapaṃktibhirāvṛtā |
prodbhinnayauvanaiḥ ramyairdivyanārīnarairyutā || 33 ||
[Analyze grammar]

divyanadanadīyuktā premajalasunirjharā |
divyabhojyapānavastrā saṃkalpodbhavasādhanā || 34 ||
[Analyze grammar]

asaṃkhyadivyasaudhādivaiṣṇavagṛhaśobhitā |
mahābhāgavatasāttvatātmanivedisaṃśritā || 35 ||
[Analyze grammar]

narā nārāyaṇākārāścaturhastāḥ suvaiṣṇavāḥ |
nāryo lakṣmīsamākārā mālākaustubhabhāsurāḥ || 36 ||
[Analyze grammar]

candanāgurukarpūrakuṃkumā''modasaṃyutāḥ |
nānāpuṣpodyānayānavāhanagṛhasaṃśritāḥ || 37 ||
[Analyze grammar]

madhye madhye kalpavṛkṣodyānāni santi bhūriśaḥ |
catvarāścandraśālāśca viśrāntiśālimaṇḍapāḥ || 38 ||
[Analyze grammar]

divyāḥ sahasrabhaumāśca santi nārāyaṇecchayā |
kalpadrumatale sthitvā chāyāyāṃ kamalānanāḥ || 39 ||
[Analyze grammar]

divyasugandhaśobhāgryanānāpuṣpaparicchadāḥ |
śubhāstaraṇasaṃvṛttaślakṣṇaparyaṃkasaṃsthitāḥ || 40 ||
[Analyze grammar]

sudhāṃśukoṭisaṃkāśā divyābharaṇabhūṣitāḥ |
suvarṇasubhrūyugalaślakṣṇanāsāñcitānanāḥ || 41 ||
[Analyze grammar]

ramante vaiṣṇavāstatra saccidānandavigrahāḥ |
vaiṣṇavyaḥ sarvadā nārāyaṇaṃ sevanta ādarāt || 42 ||
[Analyze grammar]

ayodhyāyāṃ tu divyāyāṃ mandirāṇi tvanekaśaḥ |
nārāyaṇīnāṃ devīnāṃ vaiṣṇavīnāṃ bhavanti vai || 43 ||
[Analyze grammar]

athā'pyantaḥpurāṇyeva saprākārāṇi santi hi |
sodyānāni samasteṣṭasādhanānvitakāni vai || 44 ||
[Analyze grammar]

aṣṭadikṣvaṣṭasaudhāḥ saprākārāḥ santi connatāḥ |
atrāṣṭaśaktayo lakṣmyāstanavaḥ paritaḥ sthitāḥ || 45 ||
[Analyze grammar]

ramā ca rukmiṇī sītā padmā padmālayā śivā |
sudakṣiṇā suśīlā ca ratyanaṅgapradāstu tāḥ || 46 ||
[Analyze grammar]

śaṃkhacakragadāpadmakhaḍgaśārṅgādihetayaḥ |
sarvā nūtnanavarūpā prāptayauvanapūritāḥ || 47 ||
[Analyze grammar]

vartule svasvasaudheṣu nārāyaṇena saṃgatāḥ |
taptakāṃcanasaṃkāśāḥ sarvābharaṇabhūṣitāḥ || 48 ||
[Analyze grammar]

susnigdhanīlakuṭilā'lakarājivirājitāḥ |
mandārapārijātādidivyapuṣpavirājitāḥ || 49 ||
[Analyze grammar]

ratnā'vataṃsaśobhāḍhyāścikurāntālisannibhāḥ |
keyūrāṃ'gadahārādyairbhūṣaṇairupaśobhitāḥ || 50 ||
[Analyze grammar]

pīnastanyo vaiṣṇavyastā nārāyaṇyo nirantaram |
krīḍanti smā'moghavīryavāridhihariṇā saha || 51 ||
[Analyze grammar]

sa vai nārāyaṇaḥ svāmī sarvadāsīmanoharaḥ |
krīḍatyantaḥpureṣvatra tāsāṃ yāvadanaṃgadaḥ || 52 ||
[Analyze grammar]

īśvarībhiḥ sa deveśo ratiṃ vindati naikadhām |
sudhāṃkṣukoṭisaṃkāśo divyābharaṇabhūṣitaḥ || 53 ||
[Analyze grammar]

suvarṇasubhrūyugalaślakṣṇanāsāñcitānanaḥ |
snigdhāyatasulāvaṇyakapolābhyāṃ virājitaḥ || 54 ||
[Analyze grammar]

nīlakuñjitakeśāḍhyo raktābjadalalocanaḥ |
mandāraketakījātīkabarīkṛtakeśavān || 55 ||
[Analyze grammar]

snigdhabimbaphalābhauṣṭhaḥ susmitānanapaṃkajaḥ |
anarghyamauktikābhāsadantāvalivirājitaḥ || 56 ||
[Analyze grammar]

haricandanaliptāṃgaḥ kastūrītilakāṃkitaḥ |
unnatāṃsabhujairdivyaiścaturbhirupaśobhitaḥ || 57 ||
[Analyze grammar]

japākusumasaṃkāśakarapallavaśobhitaḥ |
sphuratkeyūrakaṭakairaṅgulīyaiśca śobhitaḥ || 58 ||
[Analyze grammar]

śrīvatsakaustubhābhyāṃ ca śobhitaḥ pṛthuvakṣasā |
muktāmayasuśobhāḍhyadivyastagbhiralaṃkṛtaḥ || 59 ||
[Analyze grammar]

bālārkasadṛśajyotsnāpītavastreṇa veṣṭitaḥ |
māṇikyanūpuropetapadapadmavirājitaḥ || 60 ||
[Analyze grammar]

akalaṃkitacandrābhanakhapaṃktivirājitaḥ |
raktotpalanibhaślakṣṇaśubhāma'ghriyugapaṃkajaḥ || 61 ||
[Analyze grammar]

pāṃcajanyarathāṃgābhyāṃ bāhuyugme virājitaḥ |
taptajāṃbūnadaślakṣṇaśubhāṃghridvayapaṃkajaḥ || 62 ||
[Analyze grammar]

tābhiḥ krīḍati deveśo nārāyaṇaḥ sanātanaḥ |
bahurūpadharaḥ śrīmānnaikaśrībhiḥ susevitaḥ || 63 ||
[Analyze grammar]

pratiśri rājate rājādhirājo'ntaḥpureṣu saḥ |
āsāṃ nārāyaṇamahālakṣmītulyāḥ samṛddhayaḥ || 64 ||
[Analyze grammar]

na nyūnā aṇvapi santi nārāyaṇyo yataśca tāḥ |
nārāyaṇaikapatikā nārāyaṇaikasaṃśrayāḥ || 65 ||
[Analyze grammar]

nārāyaṇaikasatprāṇā nārāyaṇātmikā hi tāḥ |
nārāyaṇasamaiśvaryā nārāyaṇaparāyaṇāḥ || 66 ||
[Analyze grammar]

nārāyaṇe sadā magnā nārāyaṇārthakṛtsvakāḥ |
bhajanti snehasannarmahāsyavilāsakhelanaiḥ || 67 ||
[Analyze grammar]

premānandaparikelisvāṃgamardanabhāvanaiḥ |
etāsāṃ tu ramādīnāmaṣṭānāṃ vartulāntare || 68 ||
[Analyze grammar]

udyānastu mahān divyaścandraśītalabhūruhām |
sukhavṛkṣā miṣṭavṛkṣāstathaivā''nandavallayaḥ || 69 ||
[Analyze grammar]

maṇihīrakasopānā'vatārakuṇḍasusthalāḥ |
amṛtanirjharaṇāḍhyāścitrapuṣpāḥ pradeśakāḥ || 70 ||
[Analyze grammar]

mauktikavālukāḥ svarṇabhūmayo dugdhavārdhayaḥ |
mṛdvāstaraṇasusthānāḥ sudivyavanarājayaḥ || 71 ||
[Analyze grammar]

svalpāni tu vimānāni santi sṛtivarāstathā |
jalaphutkārayantrāṇi dolāvṛkṣāśca śobhanāḥ || 72 ||
[Analyze grammar]

kuṃjā vallīprakṛtikā''varaṇāḥ santi bhūriśaḥ |
śayyāsthānāni ramyāṇi viśrāntiprasthalāni ca || 73 ||
[Analyze grammar]

ratisthānānyanekāni pracchannasthānabhūmikāḥ |
nārāyaṇecchayā tadvai jāyate'pekṣyate yathā || 74 ||
[Analyze grammar]

adṛśyatvaṃ ca dṛśyatvaṃ prakāśatvaṃ tato'nyathā |
yathāpekṣaṃ tadā tattadicchayā parivartate || 75 ||
[Analyze grammar]

tādṛśavartulodyānamadhye nārāyaṇasya vai |
prāsādaḥ śataśikharo vartate sumahojjvalaḥ || 76 ||
[Analyze grammar]

śatasadbhūmikaścaiva divyaratnamayo mahān |
śatayojanavistāro varatoraṇaśobhitaḥ || 77 ||
[Analyze grammar]

vimānairgṛhasaṃkāśairgṛhaiśca bahubhiryutaḥ |
maṇimāṇikyasadratnasphaṭikoptasubhittikaḥ || 78 ||
[Analyze grammar]

divyasopānasaṃrājadgavākṣākṣisuśobhitaḥ |
ghummaṭairvividhairyuktaḥ patākādhvajadarśanaḥ || 79 ||
[Analyze grammar]

bahubhiḥ svarṇakalaśairnaikacandraprabhojjvalaḥ |
divyadāsīgaṇaiḥ strībhiḥ sarvataḥ samalaṃkṛtaḥ || 80 ||
[Analyze grammar]

antaḥpuraṃ mahālakṣmyā nārāyaṇasya sarvathā |
prāsādo'yaṃ bhavatyeva mukhyā'ntaḥpurameva vai || 81 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne mahāvaikuṇṭhe vyūhābhyantaraprākāratadvasatitadabhyantarā' |
yodhyāvasatiramādyaṣṭadāsīprāsādatadabhyantarodyānatanmadhyamahālakṣmīprāsādatadupakaraṇādivarṇananāmā paṃcaviṃśatyadhikaśatatamo'dhyāyaḥ || 125 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 125

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: