Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 88 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
mandarādriprārthanena śaṃbhustu gatavānpurā |
kathaṃ devāparādho vai divodāsasya so'bhavat || 1 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi  kathāṃ divyāṃ kathaṃ drohastvajāyata |
puraikadā mahāvṛṣṭirjātā kāśīvināśinī || 2 ||
[Analyze grammar]

vṛṣṭyā kāśyā vināśena deśaviplavajena ca |
dhyānasthitasya śaṃbhorvai duḥkhenā'ntaradūyata || 3 ||
[Analyze grammar]

tadā devo mahādevo meghānāhūya sarvataḥ |
sarvān nibadhya jaṭayā samādhyantarhito'bhavat || 4 ||
[Analyze grammar]

gatvā kailāsaśikhare gaṇān saṃsthāpya rakṣakān |
daśavarṣaṃ samādhau tu so'bhūt jāgarito nahi || 5 ||
[Analyze grammar]

anāvṛṣṭyā tadā deśā vināśaṃ paramaṃ yayuḥ |
divodāsastadā bhakto ghore tapasi saṃsthitaḥ || 6 ||
[Analyze grammar]

pṛthvī rājyavihīnā''sīt devāḥ svargaṃ gatāstadā |
manuṣyā naiva dṛśyante lokaviplava āpatat || 7 ||
[Analyze grammar]

avyavasthā caturyonau yajñādayo bhavanti na |
na bhakṣyaṃ na ca havyaṃ vā patraṃ puṣpaṃ na labhyate || 8 ||
[Analyze grammar]

devānāṃ pūjanaṃ cāpi yajñīyaṃ bhojanaṃ ca yat |
sāvagrahaṃ tu tatsarvaṃ jātaṃ tadā divaukasām || 9 ||
[Analyze grammar]

itastataḥ pradhāvanti manujā rākṣasāstathā |
devāśca prāṇino bhūtāḥ piśācā vaninastathā || 10 ||
[Analyze grammar]

avyavasthaṃ hyabhūtsarvaṃ mahābhayaṃ tu bhūtalam |
bālā nāryo hriyante'nyairdravyaṃ bhojyaṃ na labhyate || 11 ||
[Analyze grammar]

arājake tadā deśe duḥkhino devamānavāḥ |
brahmāṇaṃ tu samārādhya nṛpatiṃ supratāpinam || 12 ||
[Analyze grammar]

vavrire devasāhāyyaṃ yathā vai varṣaṇaṃ bhavet |
mārgayannṛpatiṃ viṣṇusamaṃ brahmā hyuvāca tān || 13 ||
[Analyze grammar]

yāntūpāyaṃ kariṣye'haṃ duḥkhanāśāya sarvathā |
svayaṃ vimānamāruhya jagāma himaparvatam || 14 ||
[Analyze grammar]

tapasyantaṃ mahāghoraṃ vidyutprabhaṃ pratāpinam |
divodāsaṃ vilokyaiva brahmovāca hitāvaham || 15 ||
[Analyze grammar]

paśya rājan svayaṃ brahmā lokarakṣaṇahetave |
āgato'smi bhavānatra tāpasaḥ sankaroti kim || 16 ||
[Analyze grammar]

paropakārasadṛśaṃ tapo na na ca pauruṣam |
na dhyāna na ca homo vā na kriyāntaramityapi || 17 ||
[Analyze grammar]

ārādhito yadi haristapasā tataḥ kiṃ |
nārādhito yadi haristapasā tataḥ kim |
niṣkāmatāṃ yadi gatastapasā tataḥ kiṃ |
satkāmatāṃ yadi gataḥ phalamāpnuhi tvam || 18 ||
[Analyze grammar]

phalaṃ svayaṃ samāgatya haste patati yatsvataḥ |
na gṛhṇāti nopayuṃkte ko'nyastasmād vicetanaḥ || 19 ||
[Analyze grammar]

devāḥ prayojanavaśāt tuṣyanti yasya yogataḥ |
tānnādriyata ityasmātko'nyastu viphalāyatiḥ || 20 ||
[Analyze grammar]

tapaḥ samāpya nṛpate  nibodha madvaco hitam |
tvāṃ vinā'vagrahaṃ ghoraṃ nānyo vārayituṃ kṣamaḥ || 21 ||
[Analyze grammar]

tvāṃ viṣṇuṃ tvāṃ mahārudraṃ brahmāṇaṃ tvāṃ prajāpatim |
manye tatkāryakartṛtvāt tatpratīkaṃ tadātmakam || 22 ||
[Analyze grammar]

tvadṛśānāṃ tapo dharmo nocito deśaviplave |
sevādharmaṃ gṛhāṇa tvaṃ rājyaṃ kuru mayā'rpitam || 23 ||
[Analyze grammar]

āgaccha tava mūrdhnyatra mukuṭaṃ sthāpayāmi vai |
abhiṣekaṃ kārayāmi matkamaṇḍaluvāriṇā || 24 ||
[Analyze grammar]

idānīṃ śaṃkaro devo hyavimuktaṃ mahāvanam |
parityajya mahāmeghān badhvā nītvā gato darīm || 25 ||
[Analyze grammar]

tvaṃ gṛhāṇa mahārājyaṃ rājadhānīṃ tu kāśikām |
abhiṣeke tvayi jāte drāgvṛṣṭiḥ saṃbhaviṣyati || 26 ||
[Analyze grammar]

prāṇinaḥ sukhinaḥ syuśca haristuṣṭo bhaviṣyati |
tapasā'pyadhikaṃ janmasāphalyaṃ saṃbhaviṣyati || 27 ||
[Analyze grammar]

ityukte brahmaṇā rājñi netre prānmilya vedhasam |
praṇamya daṇḍavadbhūmau vavande hṛdayena vai || 28 ||
[Analyze grammar]

pitāmaha namastubhyaṃ pitrājñāṃ pālayāmyaham |
prāpte prasannavadane pitari ko na tuṣyati || 29 ||
[Analyze grammar]

prāpte kṣaṇe tu devānāṃ pitṝṇāṃ vā satāṃ janaḥ |
nājñāvaho bhaved bhāgyavikretā sa na saṃśayaḥ || 30 ||
[Analyze grammar]

pitā pitāmahaścāpi prapitāmaha ityapi |
ājñāpayettu yattadvai kāryaṃ putreṇa dhīmatā || 31 ||
[Analyze grammar]

ta eva tu trayo devā vedāścāpi ta eva ha |
ta eva muktidātāra āśīrvādaparāyaṇāḥ || 32 ||
[Analyze grammar]

kintu nirvāhake putre yadi vighnaṃ tu kiṃcana |
dṛśyate tannāśanīyaṃ tasmāt kiṃcinnivedaye || 33 ||
[Analyze grammar]

devānāṃ devalokeṣu daityadānavabhogiṣu |
nāsti dharmavyavasthā yā mānuṣeṣviha nirmitā || 34 ||
[Analyze grammar]

yadi mānuṣabhinno vā kaścidvasati bhūtale |
tadā mānuṣadharmāṇāṃ bādhā syātpramadādiṣu || 35 ||
[Analyze grammar]

devāḥ patnīvrataṃ dharmaṃ manvate naiva cetyataḥ |
yadi madviṣaye na syū rājyaṃ karomi dhārmikam || 36 ||
[Analyze grammar]

brahmā prāha varaṃ rājan vardhase vimalāśayaḥ |
gṛhāṇa mukuṭaṃ gāṃgaṃ jalaṃ khaḍgaṃ ca mālikām || 37 ||
[Analyze grammar]

devāḥ saṃkalpitāstatra kṣaṇādāyayuragrimāḥ |
abhiṣekaḥ kṣaṇājjāta udghoṣaḥ sadasi kṛtaḥ || 38 ||
[Analyze grammar]

śṛṇvantu devatāścānye'tratyā'nyalokavāsinaḥ |
divodāsasya rājye tu nāgatavyamamānavaiḥ || 39 ||
[Analyze grammar]

vasanti ye ca taiḥ sarvairdevairgantavyamanyataḥ |
yo na manvīta me nyāyaṃ sa devebhyo bahiṣkṛtaḥ || 40 ||
[Analyze grammar]

matsṛṣṭeśca bahiṣkārya ityājñā vaidhasī dhruvā |
sarve tvamānavā devā atalādigṛhāstathā || 41 ||
[Analyze grammar]

kāśyā nirgatya nāke'nyaparvatādau gatāstadā |
na yatra mānavo vāso na devānāṃ ca saṃkaraḥ || 4 ||
[Analyze grammar]

śaṃkarastu yayau pūrvaṃ mandareṇārthito yadā |
gatāḥ svasvāmivāseṣu tridevāstridaśālayāḥ || 43 ||
[Analyze grammar]

niṣkāsanena devānāṃ divodāso mahān ripuḥ |
devānāmaparāddhā sa vivāsadaṇḍakṛcca vai || 44 ||
[Analyze grammar]

nāgantavyaṃ mama rājye devaiḥ kvāpi kadācana |
svārthāḥ parārthalubdhāśca paradārasusaṃginaḥ || 45 ||
[Analyze grammar]

te rājye me na cā''yāntu tvāgatā nāśamāpnuyuḥ |
ityudghoṣastato jātastena devā ruṣaṃ gatāḥ || 46 ||
[Analyze grammar]

sūryo naiva pratapati candro na śaityado'bhavat |
pacatyagnirna vai bhojyamindro naiva hi varṣati || 47 ||
[Analyze grammar]

na vāti pavanastatra ṛtavo vimukhāstadā |
evaṃ sarve'pi ruṣṭāste divodāsastadā svayam || 48 ||
[Analyze grammar]

nārāyaṇahareryogāt tapate sūryarūpadhṛk |
poṣayatyauṣadhīṃścandro bhūtvā dadāti cāmṛtam || 49 ||
[Analyze grammar]

agnirbhūtvā pācayati megho bhūtvā pravarṣati |
vāyurbhūtvā pravātyeva vikāsayati san ṛtuḥ || 50 ||
[Analyze grammar]

yatra yatra ca yatkāryaṃ devādhīnaṃ babhūva ha |
tattaddevātmako bhūtvā svayaṃ sādhayati drutam || 51 ||
[Analyze grammar]

svayaṃ yajñaḥ prabhūtvā ca bhūtvā taddevamaṇḍalam |
svayaṃ nārāyaṇe prārpya svayamaśnāti śeṣajam || 52 ||
[Analyze grammar]

nā'nyamāhvayate kaṃciddevaṃ nārāyaṇo'paraḥ |
ato'tiruṣṭā devāste nā''yānti tatra ke'pi vai || 53 ||
[Analyze grammar]

avagrahakṛto doṣo divodāsena nāśitaḥ |
ripūnnārāyaṇabalājjayatīti ripūñjayaḥ || 54 ||
[Analyze grammar]

itikhyātiṃ samāpanno divo nārāyaṇasya ca |
dāsaśceti divodāsa ityevaṃ nāma sārthakam || 55 ||
[Analyze grammar]

satyaṃ śīlaṃ brahmacaryamahiṃsā tyāga ārjavam |
sarvabrahmātmadṛṣṭiśca tathā sarvātmaveditā || 56 ||
[Analyze grammar]

sevā satāṃ satīnāṃ ca nārāyaṇena caikatā |
ityevaṃ sadguṇāstatra santi śīlapurogamāḥ || 57 ||
[Analyze grammar]

kāmadughāḥ kalpavṛkṣāścintāmaṇaya ityamī |
nityaṃ tadrājyavāstavyaprajānāṃ tu gṛhe gṛhe || 58 ||
[Analyze grammar]

rājā tu navadhā bhaktyopāste nārāyaṇaṃ harim |
kāmavarṣyabhavattasya svayaṃ nārāyaṇaḥ prabhuḥ || 59 ||
[Analyze grammar]

gṛhakāryakarī cāsīllakṣmīrnārāyaṇī ca mā |
vaikuṇṭha iva tadrājyaṃ vikāsamagamacchriyā || 60 ||
[Analyze grammar]

kiṃ nyūnaṃ vai bhaved yasya bhāle vasati śrīhariḥ |
ḍiṇḍimodghoṣitā rājye hyābālayuvavārdhakāḥ || 61 ||
[Analyze grammar]

sarve bhajantāṃ govindaṃ nānyaṃ kurvantu tadvinā |
pūjayantu ca govindaṃ śṛṇvantu śrīhareḥ kathām || 62 ||
[Analyze grammar]

dhyāyantu śrīharermūrtiṃ paśyantu pratimāṃ hareḥ |
spṛśantu tatsatāṃ pādān bhakṣayantu niveditam || 63 ||
[Analyze grammar]

jighrantu haripuṣpāṇi sevayantu ca tatsataḥ |
raṭantu harināmāni viharantu tadālaye || 64 ||
[Analyze grammar]

ānandayantu haryarthamutsṛjantu viśuddhaye |
svapantu hariśayyāyāṃ jāgratu harisevane || 65 ||
[Analyze grammar]

āntaraṃ cāpi yatkiṃcit kurvantu harigocaram |
mā kurvantvanyamudyogaṃ divodāse praśāsati || 66 ||
[Analyze grammar]

yadyad yasya bhavediṣṭaṃ tasya tasya tu labdhaye |
śrīnārāyaṇamūrtyagre sthitvoccārya ca nāma vai || 67 ||
[Analyze grammar]

prārthanīyamamukaṃ me bhūyādviśvaṃbhara prabho |
divodāsasya bhaktyā śrīnārāyaṇo dadātu me || 68 ||
[Analyze grammar]

ityevaṃ prārthyate yena prāpsyate tena sarvathā |
anyathā me bhaved ghātyo dhruvaṃ cetyanuśāsanam || 69 ||
[Analyze grammar]

kaṇṭhe srajastulasyāśca bhāle tilakaṃ cāndanam |
candrakaṃ kuṃkumāḍhyaṃ ca japārthaṃ karamālikā || 70 ||
[Analyze grammar]

śrīnārāyaṇamūrtiśca sauvarṇī kaṇṭhagā sadā |
ityevaṃ pañcacihnāni rakṣennārāyaṇasya vai || 71 ||
[Analyze grammar]

yasyaivaṃ naiva mānyaṃ me ghātyaḥ khaḍgena vai sa me |
paśuvṛkṣalatāpakṣiprāṇino yasya santi vai || 72 ||
[Analyze grammar]

tānsarvān vaiṣṇavān kuryurityasti mama śāsanam |
nā'vaiṣṇavī prajā me syānna deśo me tvavaiṣṇavaḥ || 73 ||
[Analyze grammar]

nā'vaiṣṇavaṃ ca vastu syāditi me śāsanaṃ mahat |
anivedya na bhoktavyaṃ na pātavyamanarpitam || 74 ||
[Analyze grammar]

nodvartyaṃ naiva cābhūṣyaṃ nā''dhāryaṃ cā'nivedya vai |
nandayantu viharantu rāmayantu sadā prajāḥ || 75 ||
[Analyze grammar]

militābhyāṃ jayahariritivācyaṃ na cānyathā |
vaktavyaṃ yatkimapyetat hareścaritrameva ha || 76 ||
[Analyze grammar]

ājñollaṃghayituḥ kaṇṭhe me khaḍgo vicariṣyati |
ityevaṃ tu divodāso rājyaṃ cakāra vaiṣṇavam || 77 ||
[Analyze grammar]

sarvaṃ vaikuṇṭhabhaṃ tvāsīnna nyūnaṃ tu kimapyabhūt |
prajāḥ kāmavimānaiśca viharanti sadā'mbare || 78 ||
[Analyze grammar]

gṛhe gṛhe vimānāni kāmadughā gṛhe gṛhe |
kalpavṛkṣāḥ pratigṛhaṃ kalpaśilāḥ pratisthalam || 79 ||
[Analyze grammar]

svarṇahariḥ prativyakti sākṣādvaikuṇṭha ityabhūt |
evaṃ prabhāvo rājā'sau prajā nītvā hariśritāḥ || 80 ||
[Analyze grammar]

āgātsadeho vaikuṇṭhaṃ ko'nyastadvat prayāsyati |
ye ye tatrāgatā devāḥ kāpaṭyena ca śāṃkarāḥ || 81 ||
[Analyze grammar]

viṣṇunā rakṣitāste ca khaḍgāghātaṃ na lebhire |
ityeṣā bhagavanmāyā kartā kārayitā hi saḥ || 82 ||
[Analyze grammar]

yasya lalāṭe vasati tasya sarvaṃ samāvaset |
prayāti yasya bhālātsa hyapayātyakhilaṃ tataḥ || 83 ||
[Analyze grammar]

prasahya vedhaso dvārā devānāṃ yadvivāsanam |
tadeva tvaparādhaḥ sa yatphalaṃ svasya mokṣaṇam || 84 ||
[Analyze grammar]

aparādho'pi mokṣākhyaṃ phalaṃ dadyācchubho hi saḥ |
ityevaṃ kathito bhaktapratāpo'nyat kimicchasi || 85 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne divodāsasya rājyapadottaraṃ devānāṃ kāśīto niṣkāsanamaparādhaḥ svasya sarvadevavatkāryasāmarthyaṃ vaiṣṇavadharmabhaktipravartanamityādinirūpaṇanāmā'ṣṭāśītitamo'dhyāyaḥ || 88 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 88

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: