Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 49 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
vṛtraḥ prāha prabhagnāṃstānpalāyato vihasya vai |
he vipracitte namuce puloman śambarādayaḥ || 1 ||
[Analyze grammar]

dhruvo janmajuṣāṃ mṛtyuḥ śūrāṇāmapi dehinām |
āgatasya svabhāvasya pratīkāro na vidyate || 2 ||
[Analyze grammar]

śūrāṇāṃ raṇamadhye vai śatrūṇāṃ prativakṣasi |
kathaṃ mṛtyurna vai pūjyo yaśase śreyase tathā || 3 ||
[Analyze grammar]

mokṣadau tu matau mṛtyū dvāveva niyatau yathā |
yogināṃ yogarandhreṇa śūrāṇāṃ śastrarandhrataḥ || 4 ||
[Analyze grammar]

ityevaṃ bodhyamānā'pi vṛtrasenā palāyitā |
nā'gṛhṇāt taddharmavacaḥ prāṇāpattrastamānasā || 5 ||
[Analyze grammar]

tadā kruddhaḥ punarvṛtro vyājahāra sabhartsanam |
kiṃ mātṛhantṛbhiḥ kṣudrairnāmadhāmavināśibhiḥ || 6 ||
[Analyze grammar]

pṛṣṭhamṛtyusamāsadbhirmātṛdugdhaviḍambibhiḥ |
na vai palāyane kīrtirna loko na parāgatiḥ || 7 ||
[Analyze grammar]

nā'yaṃ dravadraṇaḥ ślāghyaḥ kṣullakānāmivā''rtidaḥ |
svasthā bhavantu sammukhā jayaṃ yāntu mamāgrataḥ || 8 ||
[Analyze grammar]

iti śrutvā balaṃ prāptāḥ parāvṛtya tadā ca te |
bhīṣayantaḥ surān śastrairardayāmāsurulbaṇāḥ || 9 ||
[Analyze grammar]

vṛtrastvindrebhakuṃbhe vai gadāṃ cikṣepa dhātavīm |
gajaḥ prahāraghātena saptadhanurapāsarat || 10 ||
[Analyze grammar]

indro jagrāha vajraṃ tad daityabhrātṛhaṇaṃ yadā |
vṛtraḥ prāha paraṃ kruddho diṣṭyā me samavasthitaḥ || 11 ||
[Analyze grammar]

brahmahā guruhā me ca bhrātṛhā śiṣyahā tathā |
diṣṭyā'nṛṇo bhavāmyeṣa śūlena sādito mayā || 12 ||
[Analyze grammar]

śrotrīyaṃ ca guruṃ bālaṃ viśvastaṃ dīkṣitaṃ dvijam |
khaḍgena hatvā te nūnaṃ kā gatiḥ saṃbhaviṣyati || 13 ||
[Analyze grammar]

hrīśrīdayādihīnaṃ tvāṃ gradhrāḥ khādantu bhūtale |
mama śūlena nirbhinnamaspṛṣṭavahnikaṃ śavam || 14 ||
[Analyze grammar]

yadi vajreṇa naṣṭo'haṃ gatiṃ yāsyāmi śūragām |
yadi śūlena naṣṭastvaṃ padamaindraṃ mama dhruvam || 15 ||
[Analyze grammar]

athavā kinnu rājyena nirayeṇa matena vai |
rāgadveṣau na me syātāṃ śrīharirme prasīdatu || 16 ||
[Analyze grammar]

dāsānudāso bhavitā tava vajreṇa nāśitaḥ |
saṃsārapāśaduḥkhābdhermocitaḥ syāmahaṃ tvayā || 17 ||
[Analyze grammar]

seviṣye bhagavatpādaṃ kariṣye bhaktasevanam |
kimanena vinaśvarakāyalokapadādinā || 18 ||
[Analyze grammar]

mā bhūyānmama cittasya saṃgo gehātmajādiṣu |
sarvadā mama saṃbhūyād vāsastaccaraṇādiṣu || 19 ||
[Analyze grammar]

ityevaṃ katthamānāya vṛtrāya prāhiṇod gadām |
gurvīṃ parvatasaṃkāśāmindro vajradharastadā || 20 ||
[Analyze grammar]

līlayeva gadāṃ tāṃ tu vṛtro jagrāha pāṇinā |
tāvadindraḥ svakaṃ vajraṃ prāhiṇod vṛtraśāntaye || 21 ||
[Analyze grammar]

taṃ ca lohamayaṃ vajramagrasanmukhagartayā |
vṛtro'thendravināśāya triśūlaṃ samavāsṛjat || 22 ||
[Analyze grammar]

jagādā'dya hato'syatra pāpa yāhi yamālayam |
indraḥ śatā'ravajreṇā'cchinat kṣaṇāt triśūlakam || 23 ||
[Analyze grammar]

yāvadvṛtro dvitīyaṃ tu śūlaṃ jagrāha pāṇinā |
tāvadindro'nyavajreṇā'cchinatsabhujaśūlakam || 24 ||
[Analyze grammar]

ekena hastena tadā ca vṛtro vegena jagrāha ca śūlamanyat |
cikṣepa cendrāya punastadānīṃ saṃgṛhya cānyaṃ parighaṃ tamāha || 25 ||
[Analyze grammar]

mṛto'sīndra gato'sīndra pūrvajānāṃ gamisthale |
kṛtvā tu garjanāṃ ghorāṃ tatāḍendraṃ hanau pragham || 26 ||
[Analyze grammar]

hastāttu nyapatadvajraṃ maghavā'pi bhramiṃ gataḥ |
devāḥ siddhāśca śūrāśca hā heti cukruśurbhṛśam || 27 ||
[Analyze grammar]

vṛtraścendraṃ tadā prāha vajraṃ gṛhāṇa pāṇinā |
raṇabhūmau gatānāṃ tu kā hrīrbalatulā''paṇe || 28 ||
[Analyze grammar]

āyuḥ śrīḥ kīrtiraiśvaryaṃ gṛhadārāsusampadaḥ |
naiva santīti kṛtvaiva viharasva raṇāṃgaṇe || 29 ||
[Analyze grammar]

sukhaṃ duḥkhaṃ mṛtyujīvī mānāmāne jayājayau |
sarvaṃ māyāmayaṃ jñātvā viharasva raṇāṃgaṇe || 30 ||
[Analyze grammar]

raṇāsanaśca śastrākṣaḥ prāṇaglaho'yamucyate |
akasmādvijayaḥ kasya yāte prāṇe prapatsyate || 31 ||
[Analyze grammar]

śrutvedantu bhāgavataṃ vacanaṃ vṛtranoditam |
tutoṣa paramaṃ tasmai vajramādāya pāṇinā || 32 ||
[Analyze grammar]

cikṣepa yāvad vṛtrāya tāvat sa daityarāṭ drutam |
kṛtvā'dharāṃ hanuṃ bhūmau vṛtro divyuttarāṃ hanum || 33 ||
[Analyze grammar]

śīghraṃ savajramindrantu vṛtro jagrāsa tatkṣaṇam |
hāhākāro mahānāsīccukruśuśca maharṣayaḥ || 34 ||
[Analyze grammar]

tāvadindraḥ svavajreṇodaraṃ tadvajrakartitam |
bhittvā kukṣiṃ viniṣkramya hyuccakarta śirastataḥ || 35 ||
[Analyze grammar]

papāta bhūmau yāvadvai vṛtracchinnamahātanuḥ |
nedurdundubhayo devamārge hṛṣṭā maharṣayaḥ || 36 ||
[Analyze grammar]

jagurgandharvasiddhāścā'psaraso nanṛturmudā |
puṣpavṛṣṭistadā devaiḥ kṛtā vijayagītikā || 37 ||
[Analyze grammar]

vṛtrātmā paśyatāṃ tatra līno mahasi brahmaṇaḥ |
hate vṛtre tadā lokā vijvarā hyabhavannatha || 38 ||
[Analyze grammar]

pratijagmuḥ svadhiṣṇyāni devā brahmādayaḥ punaḥ |
vṛtraghātasamutpannahatyayendrastu duḥkhitaḥ || 39 ||
[Analyze grammar]

na ca śarma manāk lebhe hatyāṃ nāśayituṃ tataḥ |
maharṣīn prārthayāmāsa hatyāṃ kva mārjayāmyaham || 40 ||
[Analyze grammar]

prāhustu ṛṣayastaṃ vai hayamedhena yājaya |
iṣṭvā nārāyaṇaṃ devaṃ mokṣyase pāparāśitaḥ || 41 ||
[Analyze grammar]

brahmahā pitṛhā gohā mātṛhā guruhā tathā |
śuddhyati yajanād yasya nāmakīrtanasevanāt || 42 ||
[Analyze grammar]

evaṃ prerita indrastu brahmahatyāparādrutaḥ |
udīciṃ diśamāśritya mānasākhye sarovare || 43 ||
[Analyze grammar]

varṣamekaṃ mahānāle hyuvāsa tāpapīḍitaḥ |
cāṇḍālī ghorakṛṣṇā sā raktavastrā''ntracarviṇī || 44 ||
[Analyze grammar]

durgandhā paritastatra saraso'pyanvavartata |
ṛṣayastaṃ samāhūya hayamedhena sarvaśaḥ || 45 ||
[Analyze grammar]

yathāvad dīkṣayāṃcakruḥ puruṣārādhanena ca |
pūrṇe'śvamedhe saṃjāte hatyānāśaṃ gatā tathā || 46 ||
[Analyze grammar]

indro vidhūtapāpaḥ san svargarājyamagātpunaḥ |
katheyaṃ lakṣmi  divyā'sti sūkṣmarūpeṇa matkṛtā || 47 ||
[Analyze grammar]

sthūlākhyānena te devi  darśitā sukhasaṃśravā |
sūryādigrahagatidā śaktirindraḥ samucyate || 48 ||
[Analyze grammar]

jalaprakāśarodhā''ḍhyā śaktirvṛtraḥ samucyate |
jalaprakāśasāmarthyād grahāḥ sugatikāḥ sadā || 49 ||
[Analyze grammar]

vṛtro'ndhakārarūpaḥ sa gatirodhaṃ karoti vai |
tannāśāya mahānindro yuddhaṃ karoti nityaśaḥ || 50 ||
[Analyze grammar]

viśeṣeṇa tu śaradi hīndro hantyasuraṃ tadā |
iti te sarvamākhyātaṃ hatyāphalamaniṣṭadam || 51 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne vṛtranāśottarabrahmahatyāvināśakahayamedhakaraṇādi nirūpaṇanāmaikonapaṃcāśattamo'dhyāyaḥ || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 49

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: