Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 12 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu padme pravakṣyāmi brahmā'ṇḍāni yathā'karot |
caturviśatitattvātmavairājatanumadhyataḥ || 1 ||
[Analyze grammar]

brahmā karāñjalī piṇḍaṃ gṛhītvaikaṃ ca taṃ punaḥ |
mardayitvā'saṃkhyabhāgānaṇurūpānakalpayata || 2 ||
[Analyze grammar]

tāṃśca hastatale dhṛtvā phutkāreṇodaḍīḍayat |
sattvātmakamahākāśe samantāduḍḍitāstu te || 3 ||
[Analyze grammar]

aṇḍasvarūpagolātmabrahmāṇḍānyabhavan priye |
tadānīṃ brahmaṇā tatra saṃkalpā bahavaḥ kṛtā || 4 ||
[Analyze grammar]

mahāmbare pratiṣṭhantu sarve'saṃkhyā'ṇavaḥ pṛthak |
parasparaṃ sadā tatrā'ghaṭṭayantaḥ sthirāḥ iti || 5 ||
[Analyze grammar]

sarve tathaiva vartante parasparamanāhatāḥ |
atha pratyekamadhye'stu mahākāśo'vakāśadaḥ || 6 ||
[Analyze grammar]

iti saṃkalpamātreṇa madhyākāśāstadā'bhavan |
tatra canurdaśādyāśca bhūmikāḥ saṃbhavantviti || 7 ||
[Analyze grammar]

tādṛksaṃkalpamātreṇa caturdaśādibhūmikāḥ |
pratyekā'ṇḍe nu jātā santamovyāptā hi sarvaśaḥ || 8 ||
[Analyze grammar]

teṣu praveśanārthāya brahmaviṣṇumaheśvarāḥ |
yogaśaktyā'saṃkhyasūkṣmasvasvarūpāṇyadhārayan || 9 ||
[Analyze grammar]

tattaṇḍe tatra tatra devāḥ praviviśustrayaḥ |
tatrā''lokya tamastīvraṃ vedhāḥ saṃkalpamācarat || 10 ||
[Analyze grammar]

sarveṣvatra prabileṣu tejodravyāṇi santviti |
tadā sarvapare loke satyadīpaḥ prakāśitaḥ || 11 ||
[Analyze grammar]

satyasaṃyamajo dīpo yatastatra prakāśate |
atastadbhūmikāyāstu satyaloka iti prathā || 12 ||
[Analyze grammar]

tato'dhobhūmikāyāntu tapasaśca prakāśanāt |
tatolokaitikhyātirbrahmaṇā parikalpitā || 13 ||
[Analyze grammar]

tato'pyadhastare pitṛjanānāṃ puṇyayogataḥ |
prakāśaḥ samabhūttasmājjanalokā'bhidhā kṛtā || 14 ||
[Analyze grammar]

tato'dho bhūmikāyāṃ vai mahardīpaḥ prakāśitaḥ |
pitṛdehotthasattejo mahaścetyabhiniścitam || 15 ||
[Analyze grammar]

mahaḥpradīpayogādvai maharlokābhidhā kṛtā |
tato'dhastāttathā loke sūryapradīpasaṃgamāt || 16 ||
[Analyze grammar]

svargalokastathā tārādyotanāda dyauriti prathā |
tato'dhastādantarāle nakṣatrekṣaṇadīpanāt || 17 ||
[Analyze grammar]

antarīkṣamiti khyātirbhuvarbhūvivarāḍhapi |
ato'dhastādbhūmikāyāṃ pṛthoragneḥ prakāśanāt || 18 ||
[Analyze grammar]

agnināmā pṛthivīti bhūriti bhrājanādapi |
tato'dhastāttalānā tu saptānāṃ sapta dīpakāḥ || 19 ||
[Analyze grammar]

maṇayaḥ maṇi divyārthāstattadādyakṣarādiyuk |
tattannāma kṛtaṃ samyak tattannāmāni me śṛṇu || 20 ||
[Analyze grammar]

oṣadhayastvadholoke prakāśante'talaṃ tataḥ |
vaidūryamaṇitejastvād vitalaṃ tadadhaḥ smṛtam || 21 ||
[Analyze grammar]

kaustubhastomakāntyā ca sutalaṃ tadadho matam |
phaṇātālumaṇidīpāt talātalamitīritam || 22 ||
[Analyze grammar]

mārakatamaṇīnāṃ tu prakāśāttanmahātalam |
ratnānāṃ tu vibhinnānāṃ prakāśāttad rasātalam || 23 ||
[Analyze grammar]

puṣparājamaṇīnāṃ ca prakāśāt pattalasthiteḥ |
pātālamiti tatsaṃjñā kṛtā vai brahmaṇā svayam || 24 ||
[Analyze grammar]

maharjanatapasatyaprastarāḥ puṇyatattvajāḥ |
svarge tejasstaro vāyoḥ staro bhuvaritīritaḥ || 25 ||
[Analyze grammar]

pṛthivyāstu kṛtā bhūścā'talādyāstu tamasstarāḥ |
ityevaṃ tatstarāṇāṃ vai klṛptanaṃ brahmaṇā kṛtam || 26 ||
[Analyze grammar]

teṣvapi pārthivā bhāgā dārḍhyārthaṃ svalpamātrakāḥ |
kvacittejomayā bhāgā dhātavaḥ staramiśritāḥ || 27 ||
[Analyze grammar]

kvacijjalīyabhāgāśca sudṛḍhāstāmasā api |
starāḥ prajāsamādhārā vivarākhyā bhavanti hi || 28 ||
[Analyze grammar]

atha brahmā starādhāraṃ staṃbhaṃ madhye'pyakalpayat |
sauvarṇaḥ sa tu pātālādāsatyaṃ suvyavasthitaḥ || 29 ||
[Analyze grammar]

satyaloke svakaṃ dhāma brahmā vai samakalpayat |
madhyaloke tu kailāsaṃ śaṃbhuḥ svaṃ samakalpayat || 30 ||
[Analyze grammar]

viṣṇustu śeṣaśāyī svaṃ pātālā'dho jale svakam |
kṣīre tu sāgare vāsaṃ svayogyaṃ samakalpayat || 31 ||
[Analyze grammar]

yogināṃ darśanārthaṃ vai nāradādi mahātmanām |
devānāṃ cāpi siddhānāṃ gatiryatra bhavatyapi || 32 ||
[Analyze grammar]

ṛṣīṇāṃ ca gatiryatra ruciraṃ dhāma tanmatam |
anyeṣāṃ divyadehānāṃ yatra vai sugatirbhavet || 33 ||
[Analyze grammar]

dvitīyaṃ tādṛśaṃ śvetadvīpākhyaṃ samarocayat |
kṣīrābdheścottare bhāge divyo dvīpaḥ sa vai smṛtaḥ || 34 ||
[Analyze grammar]

tataścāpi tṛtīyaṃ svaṃ mānavairgamyamarthadam |
bhūmau himagireḥ śṛṃge badrikāśramanāmakam || 35 ||
[Analyze grammar]

naranārāyaṇamūrtyā tapastapati tatra saḥ |
lokakṣemakarā devā brahmaviṣṇumaheśvarāḥ || 36 ||
[Analyze grammar]

prayatante sadaivaṃ te rakṣārthaṃ tatsthitā yataḥ |
teṣāṃ dhāmāni cā'ṇḍe'tra bhautikānyavarāṇi ca || 37 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne'saṃkhyabrahmāṇḍotpattistaravyavasthātridevavāsādinirūpaṇanāmā dvādaśo'dhyāyaḥ || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 12

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: